________________
४८८
दसायो
माउया, भोगपुत्ता महामाउया,' एतेसि णं अण्णतरंसि कुलंसि पुमत्ताए पच्चायाति। से' णं तत्थ दारए भवति-सुकुमालपाणिपाए जाव सुरुवे । तए णं से दारए उम्मुक्कबालभावे विण्णय-परिणयमित्ते जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति 1 तस्स णं अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासीदास-किंकर-कम्मकर-पुरिस-पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छति जाव' किं भे आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स' तहारूवे समणे वा माहणे वा उभओ कालं केवलिपण्णत्तं धम्ममाइक्खेज्जा? हंता आइक्खेज्जा। से गं भंते ! पडिसुणेज्जा ? हंता पडिसुणेज्जा। से णं भंते सद्दहेज्जा पत्तिएज्जा रोएज्जा? हंता सद्दहेज्जा पत्तिएज्जा रोएज्जा। से णं भंते ! सील-वय- गुण-वेरमण-पच्चक्खाण-पोसहोववासाई पडिवज्जेज्जा? हंता पडिवज्जेज्जा। से णं भंते ! मुंडे भवित्ता अगारातो अणगारियं पव्वएज्जा ? णो इणटठे समठे। से णं समणोवासए भवति–अभिगतजीवाजीवे जाव पडिलाभेमाणे विहरइ। से णं एतारूवेणं विहारेणं विहरमाणे बहूणि वासाणि समणोवासगपरियागं पाउणति, पाउणित्ता आबाहंसि' उप्पण्णं सि वा अणुप्पणं सि वा बहूई भत्ताई पच्चक्खाइ, पच्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदेइ, छेदेत्ता आलोइय-पडिक्कते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवति । एवं खलु समणाउसो ! तस्स निदाणस्स इमेतारूवे पावए फल विवागे, जं णो संचाएति सव्वओ सव्वत्ताए" मुंडे भवित्ता अगाराओ
अणगारियं पव्वइत्तए । निगंथ-निग्गंथीए साधुभवणटुं दरिद्दादिकुलुप्पत्ति-निदाण (९)-पदं ३२. एवं खलु समणाउसो ! मए धम्मे पण्णत्ते - इणमेव निगथे पावयणे सच्चे अणत्तरे
पडिपुण्ण केवले संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निव्वाणमग्गे अवितहमविसंधी सव्वदुक्खप्पहीणमग्गे। इत्थं ठिया जीवा सिझंति बुज्झति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेति । जस्स णं धम्मस्स
१. 'ता' प्रतौ अत: 'जाव' पदपर्यन्तं एवं पाठो-
स्ति--से णं तत्थ उम्मुक्कबालभावे तहेव
जाव । २. दसा० १०॥२४ । ३. सं० पा०-पुरिसजातस्स जाव सद्दहेज्जा।
४. सं. पा० सीलव्वय जाव पोसहोववासाइं। ५. आपाहंसि (ता)। ६. एमेयारूवे (ख)। ७. सव्वयाए (ता)। ८. सं० पा०—पण्णत्ते जाव से य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org