________________
५१२
४५. तए णं ते सुविणलक्खणपाढगा सिद्धत्थेणं रण्णा 'वंदिय-पूइय-सक्कारिय-सम्माजिय" समाजा पत्तेयं पत्तेयं पुव्वण्णत्थेस भद्दासणेसु निसीयति ॥
४६. तए णं सिद्धत्थे खत्तिए तिसलं खत्तियाणि जवणियंतरियं ठावेइ, ठावेत्ता पुप्फफलपsिपुष्णहत्थे पण विणएणं ते सुमिणलक्खणपाढए एवं क्यासि - एवं खलु देवाणुप्पिया ! अज्ज तिसला खत्तियाणी तंसि तारिसगंसि 'वासघरंसि जाव" सुत्तजागरा ओहीरमाणी-ओही रमाणी इमेयारूवे ओराले' चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तं जहा -गय-वसह " । तं एतेसि देवाणुप्पिया ! ओरालाणं चोद्दसमहासुमिणाण के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ?
सुमिणफल-कहण-पदं
४७. तए णं ते सुमिणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमट्ठे सोच्चा निसम्म हट्टतुट्ठ-चितमाणंदिया जाव हरिसवस विसप्पमाण हियया ते 'सुविणे ओहिंति, ओगिहित्ता" इहं अणुपविसंति, अणुपविसित्ता अण्णमणेणं सद्धि संलाविति', संलावित्ता तेसि सुमिणाणं लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अहिगया सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा - उच्चारेमाणा सिद्धत्थं खत्तियं एवं वयासी एवं खलु देवाणुप्पिया' ! अम्हं सुभिणसत्थे" बायालीसं सुमिणा, तीसं महासुमिणा—बावत्तरिं" सव्वसुमिणा दिद्वा" ।
तत्थ णं देवाणुप्पिया ! अरहंतमायरो वा चक्कवट्टिमायरो वा अरहंतंसि वा चक्कहरंसि" वा गर्भ वक्कममाणंसि एतेसि" तीसाए महासुमिणाणं इमे चोइस महासुमिणे पासित्ताणं पडिबुज्भंति, तं जहा ---गय-वसह ।
'वासुदेवमायरो वा'"" वासुदेवंसि गब्भं वक्कममाणंसि एएसि चोद्दसण्हं महासुमिणाणं अतरे सत्त महासु मिणे पासित्ताणं पडिबुज्झति ।
'बलदेवमायरो वा'" बलदेवंसि गब्भं वक्कममाणंसि एएसि चोद्दसण्हं महासुमिणाणं अण्णयरे चत्तारि महासुमिणे पासित्ताणं पडिबुज्भंति । 'मंडलियामायरो वा'" मंडलियंसि गब्भं वक्कममाणंसि" एएसि चोद्दसण्हं महासुमि
१. ताहि इद्वाहि कंताहि पियाहि मणुष्णाहि मणा
माहि वहि उवसंगहिया (ता) |
२. परमेणं ( ता ) ।
पज्जोसवणाकम्पो
३. सर्याणिज्जंसि (ता); प० २०
४. ओराले जाव (ग, पु); ओराले फु ( ता ) ! ५. गाहा---- द्रष्टव्यं सूत्र ४ ।
६. चोसहं महासुमिणाणं देवाणुप्पिया ओरा
लाणं (क, ख, ग, घ, पु) 1
७. सुमिणोग्गहं करेंति २ (ता) |
८. संचालेति संवाएंति (अपा); संसामिति २ (ता)।
Jain Education International
६. सामी ( ता ) ।
१०. सुविणसत्यंसि ( ता ) ।
११. बाहत्तर (पु) 1
१२. पण्णत्ता (ता) ।
१३. चक्कवट्टिसि ( ता ) ।
१४. X ( ता ) |
१५. गाहा—- द्रष्टव्यं सूत्र ४ । १६. तत्थ णं वासुदेव मायरोवि (ता) । १७. तत्थ णं बलदेव मायरो वि (ता) | १८. तत्थ णं मंडलिय मायरो वि (ता) । १६. वक्ते समाणे ( ख, ग, पु) ।
For Private & Personal Use Only
www.jainelibrary.org