________________
पज्जोसवणाकप्पो
कालागरु - पवरकुंदुरुक्क - तुरुक्क-डझतधूव-वासंगउत्तम'-मघमघेतगंधुद्धयाभिरामं निच्चालोयं सेयं सेयप्पभं सुरवराभिरामं पिच्छइ सा सातोवभोग विमाणवर
पुंडरीयं ॥ ३३. तओ पुणो पुलग-वेरिदनील-सासग-कक्केयण-लोहियक्ख-मरगय-मसारगल्ल-पवाल
फलिह-सोगंधिय-हंसगब्भ-अंजण-चंदप्पभ-वर रयणेहि महियलपइट्टियं गगणमंड
लंतं पभासयंतं तुंगं मेरुगिरिसन्निगासं पिच्छइ सा रयणनियररासि ।। ३४. सिहिं च सा विउलज्जलपिंगलमहुघयपरिसिच्चमाण-निद्धमधगधगाइयजलतजा
लज्जलाभिरामं तरतमजोगजुत्तेहिं जालपयरेहि अण्णमण्णमिव अणुपइण्णं पेच्छइ
जालुज्जलणग' अंबरं व कत्थइ पयंत अइवेगचंचलं सिहिं ।। ३५. इमे एयारिसे सुभे सोमे पियदंसणे सुरूवे सुविणे दळूण सयणमज्झे पडिबुद्धा
अरविंदलोयणा हरिसपुलइयंगी। संगहणी-गाहा--
एए चोद्दस सुमिणे, सव्वा' पासेइ तित्थयरमाया ।
जं रयणि वक्कमई, कुच्छिसि महायसो अरहा ।। सिडत्यस्स सुमिमनिवेवण-पदं ३६. तए णं सा तिसला खत्तियाणी इमेयारूवे ओराले कल्लाणे सिवे धन्ने मंगल्ले
सस्सिरीए चोद्दस महासु मिणे पासित्ताणं पडिबुद्धा सभाणी हट्टतुट्ठ-चित्तमाणंदिया जाव हारसवस-विसप्पमाणहियया धाराहयकलबपष्फग पिव समससियरोमकूवा समिणोग्गहं करेइ, करेत्ता सयणिज्जाओ अब्भुढेइ, अब्भुठेत्ता पायपीढातो पच्चोरुहइ, पच्चोरुहित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ, उवागच्छिता सिद्धत्थं खत्तियं ताहि इटाहिं कंताहि पियाहिं मणुण्णाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरियाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं 'मियमहुरमंजुलाहिं गिराहिं संलक्माणी-संलवमाणी"
पडिबोहेइ॥ ३७. तए णं सा तिसला खत्तियाणी सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नाणामणि
रयणभत्तिचित्तंसि भद्दासणंसि निसीयइ, निसीइत्ता आसत्था वीसत्था सुहासण
-------
७. एमेते (पु)।
१. x (क, पु)। २. वररयण (पु)। ३. धगधगाइयपज्जलंत. (घ) । ४. तरतमजोगेहि (क, पु) । ५. अण्णुमण्णमिव (ख, ग, घ)। ६. विभक्तिरहितपदम् ।
९. रयणि च णं (क)। १०. एए (क)। ११. वहि सल्लवमाणी २ (ता)। १२. नाणामणिकणगरयण (क, ख, ग, ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org