________________
दसमा दसा
१. तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्था--वण्णओ,' गुणसिलए
चेइए॥ २. रायगिहे नगरे सेणिए नाम राया होत्या-रायवण्णओ एवं जहा ओववातिए जाव'
चेल्लणाए सद्धि विहरति । ३. तए णं से सेणिए राया (भिभिसारे ?) अण्णया कयाइ पहाए कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते "सिरसा कंठे मालकडे" आविद्धमणि-सुवण्णे कप्पियहारद्धहार-तिसरय-पालब-पलंबमाणकडिसुत्तय-सुकयसोभे पिणिद्धगेवेज्जे अंगुलेज्जगल लियंगय-ललियकयाभरणे जाव' कप्परुक्खए चेव अलंकित-विभूसिते नरिंदे
१. ओ. सू०१।
'सेणिएण सदि अणुरता अविरत्ता' इत्यादि २. ओ० सू० १४, १५, वृत्तिकृता 'एवं जहा पाठपद्धतिः समीचीना भवेत् ।
ओववातिए जाव' इति पाठस्य व्याख्यायो ३.x (अ, क, ख, ४); प्रस्तुतसूत्रे एव जाव पदस्य पूतो यः पाठः उद्धृतः स एव- किञ्चिदग्ने ‘एवं खलु देवाणुप्पिया ! सेणिए मस्ति-'यावत् करणात् चेल्लणाए सद्धि राया भिभिसारे भाणवेति' इति पाठे 'मिभिअणरत्ते अविरते इट्ठे सफरिसरसरूवगंधे
सार' इति पदं आदर्शभ्यपि विद्यते। वृत्तावपि पंचविहे माणुस्सए कामभोगे पच्चणुब्भवमाणे व्याख्यातमस्ति, तेनात्रापि सम्भाव्यते । विहरइ ।' किन्तु 'ओवाइयसुत्ते' एष पाठः एवं ४. सिरसा हाते (ख); सिरंसि बहाते (ता)। नोपलभ्यते । तस्य पञ्चदशे सूत्रे धारिणी- ५. सिरसि पहाए कठे मालकडे (सपा)। वर्णने एतादृशः पाठो दृश्यते-'कोणिएणं ६. कयसोभे (क)। रण्णा भिभसारपुत्तेण सद्धि अणुरत्ता अविरत्ता ७. ओ० सू० ६३; वृत्तो जाव पदस्य पूर्तिः इठे सद्द-फरिस-रस-स्व-गंधे पंचविहे माणुस्सए कृतास्ति, किन्तु स पूरकपाठः 'ओवाइय' कामभोए पच्चणुभवमाणी विहरइ ।' किन्तु सूत्रस्य पाठात् किञ्चिद् भिन्नोस्तिचेल्लणाया वर्णने नेष पाठः संगच्छते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org