________________
छट्टा दसा
सील-वय-गुण-बेरमण-पच्चक्खाण-पोसहोववासाइं सम्म पढविताइं भवति । से गं सामाइयं देसावगासियं सम्म अणुगालित्ता भवति । से णं चाउद्दसट्ठम हिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहोववासं सम्म अणुपालित्ता भवति । से णं एगराइयं उवासगडिमं सम्म अणुपालेत्ता भवति । से णं असिणाणए वियडभोई मउलिकडे रातोवरातं बंभचारी। सचित्ताहारे से परिण्णाते भवति, आरंभे से अपरिणाते भवति । से णं एतारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाह
वा, उक्कोसेणं सत्तमासे विहरेज्जा । सतमा उवासगपडिमा ॥ १५. अहावरा अट्ठमा उवासगप डिमा-सव्वधम्मरुई यावि भवति । 'तस्स णं बहूइं
सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं सम्मं पट्टविताई भवंति। से णं सामाइयं देसावगासियं सम्म अणु पालित्ता भवति । से णं चाउद्दसट्टमद्दिठ्ठपुण्णमासिणीसु पडिपुण्णं पोसहोववासं सम्म अणुपालित्ता भवति । से णं एगराइयं उवासगप डिम सम्म अणुपालेत्ता भवति । से णं असिणाणए वियडभोई मउलिकडे रातोवरातं बंभचारी । सचित्ताहारे से परिण्णाते भवति, आरंभे से परिण्णाते भवति, पेस्सारंभे से अपरिण्णाते भवति । से णं एतारूवेणं विहारेणं विहरमाणे जहण्णण' एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं अट्ठमासे विहरेज्जा । अट्ठमा उवासग
पडिमा ।। ६. अहावरा नवमा उवासगडिमा- सव्वधम्मरुई यावि भवति । तस्स बहूइं
सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाई सम्मं पट्ठविताई भवंति । से गं सामाइयं देसावगासियं सम्म अणपालित्ता भवति । से णं चाउदृसट्रम हिटपण्णमासिणीसु पडिपुण्णं पोसहोववासं सम्म अणुपालित्ता भवति । से णं एगराइयं उवासगपडिमं सम्म अणुपालेत्ता भवति । से णं असिणाणए वियडभोई मउलिकडे रातोवरातं बंभचारी। सचित्ताहारे से परिण्णाते भवति, आरंभे से परिण्णाते भवति. पेस्सारंभे से परिणाते भवति, उद्दिट्ठभत्ते से अपरिणाते भवति । से णं एतारूवेणं विहारेणं विहरमाणे जहाणेणं एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं नवमासे
विहरेज्जा । नवमा उवासगपडिमा ।। १७. अहावरा दसमा उवासगपडिमा सव्वधम्मरुई यावि भवति । तस्स णं बहूई
सील-व्वय-गुण-बेरमण-पच्चक्खाण-पोसहोववासाई सम्मं पट्टविताइं भवंति । से णं सामाइयं देसावगासियं सम्मं अणुपालित्ता भवति । से णं चाउद्दसट्ठम हिट्ट पुण्णमासिणीसु पडिपुण्णं पोसहोववासं सम्म अणु पालित्ता भवति । से णं एगराइयं उवासगपडिमं सम्म अणुपालेत्ता भवति । से णं असिणाणए वियडभोई मउलिकडे रातोवरात बंभचारी। सचित्ताहारे से परिण्णाते भवति, आरंभे से परिपणाते भवति, पेस्सारंभे से परिणाते भवति', उद्दिदुभत्ते से परिणाते भवति । से णं खुरमुंडए वा
१. सं० पा०-भवति जाव रातोवरातं । २. जाव (अ, क, ख)।
३. सं० पा०-उवासगपडिमा जाद आरभे। ४. सं० पा०-भवति......"उद्दिदुभत्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org