________________
४४४
पज्जोसवणाकप्पो
रीए चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा समाणी 'हट्टतुटू-चित्तमाणंदिया" पीइमणा परमसोमणस्सिया' हरिसवस-विसप्पमाण हियया धाराहयकलंबपुष्फगं पिव समुस्स सियरोमकूवा सुमिणोग्गह' करेइ, करेत्ता 'सयणिज्जाओ अब्भठेइ, अब्भठेत्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव" उसभदत्ते माहणे तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं 'जएणं विजएणं वद्धावेइ, वद्धावेत्ता भद्दासणवरगया आसत्था वीसत्था करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी-एवं खल 'अहं देवाणपिया !" अज्ज सयणिज्जंसि सुत्तजागरा ओहीरमाणी-ओहीरमाणी इमेयारूवे ओराले जाव सस्सिरीए चोदस"महासुमिणे पासित्ताणं पडिबुद्धा, तं जहा-'गय जाव सिहि च" । 'एएसि णं'५ देवाणु प्पिया ! ओरालाणं जाव चोद्दसह महासुभिणाणं के
मन्ने कल्लाणे फल वित्तिविसेसे भविस्सइ ? उसमवत्तस्स सुमिणमहिम-निर्दसण-पदं ६. तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एयम→ सोच्चा निसम्म हट्ट
तुटु-चितमाणदिए जाव हरिसवस-विसप्पमाणहियए धाराहयकलंबपुप्फग६ पिव 'समुस्ससियरोमकूवे सुमिणोग्गहं करेइ, करेत्ता ईहं अणुपविसइ, अणुपविसित्ता'१७ अप्पणो साभाविएणं मइपुव्बएणं बुद्धिविण्णाणेणं 'तेसिं सुमिणाणं अत्थोग्गहं करेइ, करेत्ता" देवाणंदं माणिं एवं क्यासी--ओराला णं तुमे देवाणु प्पिए ! सुमिणा दिट्ठा । कल्लाणा णं तुमे देवाणु प्पिए ! सुमिणा दिट्ठा। सिवा धन्ना मंगल्ला सस्सिरीया आरोग्ग-तुट्टि-'दीहा उ-कल्लाण-मंगल्लकारगाणं तुमे देवाणप्पिए !
सुमिणा दिट्ठा, त" अत्थलाभो देवाणुप्पिए ! 'भोगलाभो देवाणुप्पिए !'२ पुत्तलाभो १. ते सुमिणे पासइ पासित्ता (ख, ग) १५.. एएसि च णं (क, ग)। २. हट्टतुट्ठा चित्तमाणंदिया सा माहणी (ता)। १६. कयंबपुष्फगं (क); 'कलंबुयं (ग, पु)। ३. सोमणसिया (क, ख, ग, पु)।
१७. भगवत्यां (१११३४) एष पाठः एवं विद्यते४. धाराहयकयंबपुप्फगं (क, ग, घ); धाराहय- ऊसवियरोमकूवे तं सुविणं ओगिण्हइ, ओगिकयंवयं (ता); धाराहय कलंबुयं (पु)।
ण्हित्ता ईहं पविसइ, पविसित्ता। 'ता' प्रतौ ५. सुविणोग्महं (ता)।
इहं अणुपविसइ अणुपविसित्ता' इति पाठो ६. x (ख, ग, पु); स्वीकृतपाठः भगवत्यां
नास्ति । (११११३३) अपि लभ्यते ।
१८,१६.'x (ता)। ७. उदाए उठेति २ त्ता जेणामेव (ता)। २०. दीहाऊ मंगल्लकारगा (क); मंगलकारगा ८. तेणामेव (ता)। ६. वीसत्था सुहासणवरगया (क, ख, ग, घ, ता)। २१. ४ (क); तं जहा (ख, ग, घ, पु); १०.X(ता) ।
'भगवत्यां' (११११३४) 'नायाधम्मकहाओ' ११. देवाणुप्पिया अहं (ता)।
(११०२०) सूत्रे च एतादृशे प्रकरणे 'तं जहा' १२. इमे एयारवे (क, ग, पु); अयमेआरूवे (ख)। इति पदं नंव दृश्यते । अत्र सम्भाव्यते 'तं' इति १३. चउद्दस (क) सर्वत्र ।
पदस्य प्रयोगे 'जहा' इति पदस्य प्रक्षेपो जातः । १४. गय गाहा (ता)।
२२. X (ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org