________________
पज्जोसवणाकम्पो
इमीसे ओसप्पिणीए सुसम सुसमाए समाए विइक्कंताए, सुसमाए समाए विइक्कताए, सुसमदुस्समाए समाए विइक्कंताए, दुस्समसुसमाए समाए बहुविइक्कंताए', पंचहतरी ' वासेहि, अद्धनवमेहि य मासेहि सेसेहि, इक्कवीसाए तित्थयरेहि इक्खाग-कुलसमुपपन्नहिं कासवगोत्तेहि' दोहि य हरिवंस कुलसमुप्पन्नेहिं गोतमसगोत्तेहितेवीसाए तित्थयरेहिं वीइक्कतेहि, चरिमे तित्थकरे पुव्वतित्थकर निद्दिट्ठे, माणकुंडग्गामे नगरे, उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवादार माहणीए जालंधरसगोत्ताए, 'पुव्वरत्तावरत - कालसमयंसि " हत्थुत्तराहि नक्खत्तेणं जोगमुवागणं आहारवक्कतीए भववक्कंतीए सरीरवक्कतीए कुच्छिसि भत्ताए वक्कते ॥
चवण-पर्व
३. समणे भगवं महावीरे तिष्णाणीवगए यावि होत्था --चइस्सामित्ति जाणइ, 'चयमाणे न जाणइ ", चुएमित्ति जाणइ ||
४६३
देवानंदाए सुमिणदंसण-पर्व
४. जं रर्याणि च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधर सगोत्ताए कुच्छिसि गब्भत्ताए वक्कंते, तं रर्याणि च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागरा ओहीरमाणी - ओहीरमाणी इमेयारूवे ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा' तं जहा -
१. गय २. वसह ३. सीह ४. अभिसेय ५. दाम ६. ससि ७. दिणयरं ८. भयं ६. कुंभं । १०. पउमसर ११. सागर १२. विमाणभवण १३. रयणुच्चय १४. सिहिं च ॥१॥ उस मवत्तस्स सुमिणनिवेदन-पर्व
५. तए णं सा देवानंदा माहणी 'इमेतारूवे ओराले कल्लाणे सिवे धन्ने मंगलले सस्सि -
१. अतोग्रे 'क ख, ग, घ आदर्शषु एष पाठो विद्यते---' सागरोवमकोडाकोडीए बायालीसवाससहस्सेहि ऊणियाए । असौ पाठ: व्याख्यांशः प्रतिभाति । आचारचूलाया (१५३) मपि नैष पाठो दृश्यते । मुनिपुण्यंविजयजीसम्पादित पुस्तकेपि एषा टिप्पणी कृतास्ति-एतन्मध्यवर्ती पाठ: तालपत्रीयेषु अन्येषु च
कलादर्शषु नास्ति ( कल्पसूत्र पृ० ४ ) | एतैः कारणैः असौ पाठान्तरत्वेन गृहीतः । २. पंचाहत्तरी ( ख ) ; पण्णहत्तरीए (आयारचूला १५८३) ।
३. कासवगत्तेहि (क ) ।
Jain Education International
४. अतो 'क, ग, ता, वु' प्रतिषु 'समणे भगवं महावीरे' इति पाठोस्ति, कर्तृपदस्य पूर्वमागतत्वात् ष आवश्यकोस्ति, तेनासौ पाठान्तरत्वेन स्वीकृत: ।
५. पुब्वरत्तावरतंसि (नू) 1
६. चयमाणे ण जागति, जतो एगसमइतो उचओगो णत्थि ( चूण, कल्पसूत्र पृ० १०२ ) ; चयमाणे न जाणे, सुहुमे णं से काले पष्णते (आयारचूला १५/४ ) 1
७. मंगल्ले जाव (ता) |
८. अतः परं 'ता' प्रतौ पञ्चमसूत्रवर्ती 'पडिबुद्धा' पदपर्यन्तं पाठो नास्ति !
For Private & Personal Use Only
www.jainelibrary.org