________________
४१६
दसाम
विताइं उदीरित्ता" भवइ । १४. 'अकाले सज्झायकारए” यावि भवति । १५. सस रक्खपाणिपादे । १६. 'सहकरे । १७. संभकरे । १८. कलहकरे" । १६ सूरप्पमाणभोई । २०. 'एसणाए असमिते" यावि भवइ ।
एते' खलु ते थेरेहिं भगवंतेहि वीसं असमाहिद्वाणा पण्णत्ता ।
१. णवाणं अधिकरणानं अणुप्पण्णाणं उप्पाएता भवइ | पोराणाणं अधिकरणाणं खामिय-विओसवियाणं पुणदीरत्ता (स० २०११ ) | २. अकालसज्झायकारए ( चू, स० २०११ ) ; कारि ( अ, क, ख ) 1
३. भेदकरे झंझकरे (क, चू, बृ); हेयकरे भंभकरे (ता); 'क' प्रतौ चूर्णो वृत्तो च भेदकरे इति पाठो लभ्यते । समवायाङ्गसूत्रे (२०११) 'भेदकरे' इति पाठो नोपलभ्यते, 'अ, ख' प्रत्योरपि च । यत्र 'भेदकरे' इति पाठ: स्वीकृतस्तत्र द्वादशत्रयोदशयोरसमाधिस्थानयोरेकपदीकरणेण संख्या संघटना संगच्छते । चूणौ मन्येषां असमाधिस्थानानां पाठोल्लेखो विद्यते, केवलं त्रयोदशस्य अस
Jain Education International
-ति बेमि ॥1
माधिस्थानस्य पूर्णः पाठो मोल्लिखितः अनेनापि प्रस्तुतानुमानस्य पुष्टिर्जायते ।
४. कलहकरे सद्दकरे करे (स० २०1१ ) ; कलहकरे असमाहिकारए ( अ, क, ख ) ; समवायांगसूत्रे (२०११) 'असमाहिका रए' असौ पाठो नास्ति, चूर्णो वृत्तो च नास्ति व्याख्यातः । अस्य सार्थकतापि न दृश्यते । चूर्णो वृत्तौ च ' असमाहीए ठाणं भवतीति वाक्यशेष:' इति उल्लिखितमस्ति उत्तरकाले एतदेव ' असमाहिकारए' इति रूपे परिवर्तितम् ।
५. एसणाsसमिते (स० २०1१ ) । ६. एवं (ख, वृ) 1
७. पण्णत्ते ( अ, क ) ।
For Private & Personal Use Only
www.jainelibrary.org