________________
दसमा दसा
●
• अभिजुंजिय- अभिजुंजिय परियारेति, अप्पणिचियाओ देवीओ अभिजुंजियअभिजुंजिय परियारेति, अप्पणामेव अप्पाणं विउव्वित्ता- विउव्वित्ता परियारेति । सेणं तातो देवलोग़ातो' 'आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चइता 'से जे इमे भवंति उग्गपुत्ता महामाया, भोगपुत्ता महामाउया,' एतेसि णं अण्णतरं सि कुलं सि पुमत्ताए पच्चायाति । से णं तत्थ दारए भवति सुकुमालपाणिपाए जाव सुरूवे । तए णं से दारए उम्मुक्कबालभावे विणय-परिणयमित्ते जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति । तस्स णं अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी दास-किंकर -कम्मकर- पुरिस पायत्त परिक्खित्तं छत्तं भिगारं गहाय निगच्छति' जाव' किं भे आसगस्स सदति ?
तस्स णं तपगारस्स पुरिसजातस्स तहारूवे समणे वा माहणे वा' 'उभओ कालं केवलिपण्णत्तं धम्ममाइक्खेज्जा ?
हंता आइक्खेज्जा |
से णं भंते ! पडिसज्जा ?
हंता" पडिसणेज्जा ।
से णं भंते! सद्दहेज्जा पत्तिएज्जा रोएज्जा ?
नो इणट्ठे समट्ठे, अभविए णं से तस्स धम्मस्स सद्दहणयाए * " पत्तियाए' रोयणाए ।
सेय भवति महिच्छे' 'महारंभ महापरिग्गहे अहम्मिए जाव' 'आगमेस्साए दुल्लहबोहिए यावि भवइ ।
एवं खलु समणाउसो ! तस्स निदाणस्स इमेतारूबे पावए फल विवागे, जं जो संचाएति केवलिपण्णत्तं धम्मं सहित्तए वा पत्तइत्तए वा रोइत्तए वा ॥
निगांथ-निग्गंथीए सगदेवीपरिचारणानिवाण (६)-पवं
२६. एवं खलु समणाउसो ! मए धम्मे पण्णत्ते'--' इणमेव निग्गंथे पावयणे सच्चे अणुत्तरे पडिपुणे केवले संसुद्धे आउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जामगे निव्वाणमग्गे अवितहमविसंधी सन्वदुक्ख पहीणमग्गे । इत्थं ठिया जीवा सिज्यंति बुज्भंति मुच्चति परिनिव्वायंति सव्वदुक्खाणमंत करेंति । जस्स णं धम्मस्स निग्गंथो वा निम्गंधी वा सिक्खाए उर्वाट्ठिए विहरमाणे पुरा दिगिछाए पुरा विवासाए पुरा वातातहिं पुट्ठे, विरूवरूवेहि य परिसहोवसग्गेहि उदिष्णकामभोगे यावि विहरेज्जा° । से य परक्कमेज्जा से य परक्कममाणे 'माणुस्सएसु कामभोगेसु" निव्वेदं
१. सं० पा० – देवलोगाओ तं चैव पुमत्ताए जाव
कि भे ।
૪૩
२. दसा० १० २४ ।
३. सं० पा० --- माहणे वा जाव पडिसुणेज्जा ।
४. सं० पा०-- सद्दहणयाए जाब रोयणाए ।
Jain Education International
५. x ( अ, क, ख ) 1
६. सं० पा० - महिच्छे जाव आगमेस्साए ।
७. सू० २/२/५८-६१ ।
८. सं० पा०—पण्णत्ते तं चैव ।
C. माणुस्सएहि कामभोगेहि ( ता ) !
For Private & Personal Use Only
www.jainelibrary.org