________________
५२२
पज्जोसवणाकप्पो
दायं दाइयाणं परिभाएत्ता," जेसे हेमंताणं पढमे मासे पढमे पक्खे--मग्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमी-पक्खेणं पाईणगामिणीए छायाए, पोरिसीए अभिनिवट्टाए' पमाणपत्ताए', सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं चंदप्पभाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे, संखिय-चक्किय-नंगलियमुहमंगलिय-'वद्धमाणग-पूसमाणग-घंटियगणेहिं* (घंटियगणा ?) ताहिं इट्टाहि कंताहिं पियाहिं मणुण्णाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मियमहुरसस्सिरीयाहि" वग्गूहिं अभिनंदमाणा अभिथव्वमाणा' य एवं वयासी-जय-जय नंदा ! जय-जय भद्दा ! भदंते अभग्गेहिं णाणदसणचरित्तेहिं, अजियाइं जिणाहि इंदियाई, जियं च पालेहि समणधम्म, जिअविग्यो वि य वसाहि तं देव ! सिद्धिमझे, निहणाहि रागदोसमल्ले तवेणं धिइधणियबद्धकच्छे, महाहि अट्टकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो, हराहि आराणपडागं च वीर ! तेलोक्करंगमज्झे, पावयविति मिरमणुत्तरं केवलवरणाण', गच्छ य मोक्खं परमपयं 'जिणवरोवदिठेणं मग्गेणं अकुडिलेणं हंता परीसहचमुं" जय-जय खत्तियवरवसहा!
'बहूई दिवसाई बहूई पक्खाई बहूई मासाई बहूई उऊई बहूई अयणाई बहूई १. 'क, ख, ध' आदर्शषु 'दाणं दाइयाणं परिभाए- ५. द्रष्टव्यं ७३ सूत्रस्य पादटिप्पणम् । त्ता' इति पाठोस्ति । 'ता' प्रती एवं पाठोस्ति- ६. 'ता' प्रतौ अतः परं 'मियमहरसस्सिरीयाहिं' पं दायं दायिताणं परिभात्ताणं। मुनिपुण्य- पर्यन्तं एवं पाठो विद्यते--ताहिं जाव पल्हाविजयसम्पादिते कल्पसूत्रे 'दाइयाणं परिभाएत्ता' वणिज्जाहि अद्धसतियाहिं अपुणरुत्ताहिं। एवं पाठोस्ति । अवचूाँ टिप्पणे पि च असौ ७. मिउमहरसस्सिरीयाहिं, हिययपल्हायणिज्जाहिं व्याख्यातोस्ति । 'दायाएहिं' इति पाठः सङ्ग- अद्धसईयाहिं अप्पुणरुत्ताहि (क) । तोस्ति । द्रष्टव्यं आयारचूला, १५॥१३ सूत्रस्य ८. अभिसंथुवमाणा (पु)। दशमं पादटिप्पणम् । 'दायाद' प्रकरणे दाणं . केवलनाग (क); केवलं वरनाणं (पु)। इति पदं चिन्तनीयमस्ति । आयारचूला, १०. मुनिपुण्यविजयसम्पादितकल्पसूत्र 'अभग्गेहि' १५५१६ सूत्रे 'दायं' इति पदं विद्यते । अत्रापि अत: प्रारम्य 'हंता परीसहवम्' इत्यन्तः पाठः स एव पाठो युक्तोस्ति । आयारचूला १५३१६ अर्वाचीनादर्शगतो विद्यते--इति सूचितमस्ति । सुत्र 'दाइयाण पज्जभाएत्ता' इति पाठो 'ता' प्रतावपि एष पाठो नास्ति । प्रस्तुतपाठे नास्ति । प्रस्तुत सूत्रस्य प्रयुक्तादर्शेषु 'ग' 'जिणवरोवदि→णं मग्गेणं अकुडिलेणं' इति सतितादर्शपि एष पाठो नास्ति, कल्पकिरणा- पाठो विद्यते, किन्तु स्वयंबुद्धस्य तीर्थकरस्य वल्यां पाठद्वयमपि व्याख्यातमस्ति, किन्तु तत्र नेष पाठो युक्तोस्ति । मेघकुमारस्य प्रकरणेपि अर्थपरम्परा समीचीना नास्ति ।
नेष पाठः एवमस्ति--गच्छ मोक्खं परम २. अभिनिविट्ठाए (क, ग); अभिनिन्वट्टाए वयं सासयं च अयलं (ना०-१११।१४३) (ता); अभिनिविट्टाए (पु)।
भगवत्यां (९।२०८) जमालिप्रकरणे असो ३. माणपत्ताए (ता)।
पाठो लभ्यते। ४. पूसमाणा बद्धमाण ससमाण संघटियगणेहिं ११. चमू (क, ख, घ, पु) । (ता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org