________________
दसमा दसा
४७९ पडिपुण्णे केवले संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे अवितहमविसंधी सव्वदुक्खप्पहीणमग्गे इत्थं ठिया जीवा सिझंति बुज्झति मच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति । जस्स णं धम्मस्स निग्गंथे सिक्खाए उवट्टिते विहरमाणे पुरा दिगिंछाए' "पुरा पिवासाए पुरा वातातवेहिं पुढे, विरूवरूवेहि य परिसहोवसग्गेहिं उदिण्णकामजाए यावि विहरेज्जा। से य परक्कमेज्जा 1 से य परक्कममाणे पासेज्जा से जा इमा इथिका भवति-एगा एगजाता' 'एगाभरण-पिहाणा तेल्लपेला इव सुसंगोपिता चेलपेला इव सुसंपरिग्गहिया जाव' किं भे आसगस्स सदति ? । जं पासित्ता निगथे निदाणं करेति--दुक्खं खलु पुमत्तणए, 'से जे इमे भवंति उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया', एतेसि गं अण्णतरेसु उच्चावएस 'महासमरसंगामेसु" उच्चावयाइं सत्थाई उरंसि चेव पतंति,' तं दुक्खं खलु पुमत्तणए, इत्थितणयं साहू । जइ इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फल वित्तिविसेसे अत्थि तं अहमवि' आगमेस्साई इमेयारूवाइं ओरालाई इत्योभोगाइं भुंजिस्सामि--से तं साहू। एवं खलु समणाउसो ! निग्गंथे निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा अण्णतरेसु'' 'देवलोएस देवत्ताए उववत्तारो भवति-महिडिढएस जाव चिरट्रितोएस० । से णं तत्थ देवे भवति-महिडिढए जाव भंजमाणे विहरति" । से गं ताओ देवलोगाओ आउवखएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता 'से जे इमे भवंति उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया', एतेसि णं अण्णतरंसि कुलंसि दारियत्ताए पञ्चायाति"] 'सा णं तत्थ दारिया भवति--सुकुमालपाणिपाया जाव सुरुवा' । तते णं तं दारियं" 'अम्मापियरो उम्मुक्कबालभावं विण्णय-परिणयमेत्तं जोवणगमणुपत्तं पडिरूवेणं सुक्केणं पडिरूवेणं रूवेणं पडिरूवस्स भत्तारस्स भारियत्ताए दलयंति । साणं तस्स भारिया
भवति–एगा एगजाता 'एगाभरण-पिहाणा तेल्लपेला इव सुसंगोपिता चेलपेला १.सं० पा०-दिगिछाए जाव से य ।
रसामो (ता)। २.सं.पा.-एगजाता जाव कि मे।
६. अणालोइय अपडिक्कते जाव अपडिवज्जित्ता ३. दसा० १०॥२५॥
(ख); अणालोएत्ता जाव पडिवज्जेत्ता ४. महासंगामेसु (क) ५. पडिसंवेदेति (अ, क, ख); पडिसंवेएंति १०. सं० पा० अण्णतरेसु जाव से तं । (ता); एतत् पदं वृत्त्याचारेण स्वीकृतम् । १. द्रष्टव्यं दसा. १०२४ सूत्रस्य पादटिप्पणम् । 'पडिसंवेदेति' इति क्रियापदस्य कर्ता नव १२. सं० पा०-याउक्खएणं जाव अण्णतरंसि । दृश्यते ।
१३. सं.पा.-.-पच्चायाति जाव तते णं । ६. क्यमवि (अ, क, ख, ता)।
१४. सं० पा०-दारियं जाव भारियत्ताए । ७. बागमेस्साणं जाव (ख)।
१५. सं० पा०- एगजाता जाव तहेव मव्वं भाणि८. मुंजिस्सामो (अ, क, ख); भुंजमाणे विहरि यव्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org