________________
४७२
दसामो
विच्छिप्पमाणे-विच्छिप्पमाणे, वयणमालासहस्सेहिं अभिथव्वमाणे-अभिथव्वमाणे, कंतिसोहागगुणेहिं पत्थिज्जमाणे-पत्थिज्जमाणे, बहूणं नरनारिसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साइं पडिच्छमाणे-पडिच्छमाणे, मंजुमंजुणा घोसेणं आपडिपुच्छमाणे-आप डिपुच्छमाणे, भवणपंतिसहस्साई समइच्छमाणे-समइच्छमाणे रायगिहस्स णयरस्स मज्झमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव गुणसिलए चेइए तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ, पासित्ता धम्मियं जाणप्पवरं ठवेइ, ठवेत्ता धम्मियाओ जाणप्पवराओ पच्चोरुहइ, पच्चोरुहिता अवहट्ट पंच रायकउहाइं, तं जहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीयणयं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ, (तं जहा–सचित्ताणं दवाणं विओसरणयाए अचित्ताणं दव्वाणं अविओसरणयाए एगसाडिय-उत्तरासंगकरणेणं चक्खप्फासे अंजलिपग्गहेणं मणसो एगत्तिभावक रणेणं) । समणं भगवं महावीरं तिक्खुत्तो आया हिण-पयाहिणं करेइ, करेता वंदइ नमसइ, वंदित्ता नमंसित्ता तिविहाए पज्जुवासणाए पज्जुवासइ। (तं जहा--काइयाए वाइयाए माणसियाए। काइयाए-ताव संकुइयग्गहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ। वाइयाए--जं जं भगवं वागरेइ एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेयं भंते ! से जहेयं तुब्भे वदह अपडिकूलमाणे पज्जुवासइ ।
माणसियाए-महयासंवेगं जणइत्ता तिव्वधम्माणुरागरत्ते° पज्जुवासइ) ॥ २०. एवं चेल्लणावि जाव महत्तरगपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवा
गच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदति नमसति सेणियं रायं पुरओ
काउंठितिया चेव' 'सपरिवारा अभिमहा विणएणं पंजलिकडा पज्जुवासति ॥ २१. तए णं समणे भगवं महावीरे सेणियस्स रण्णो भिभिसारस्स चेल्लणाए देवीए तीसे
य महतिमहालियाए परिसाए---इसिपरिसाए मणिपरिसाए जतिपरिसाए देवपरि
साए अणेगसयाए जाव' धम्मो कहितो। परिसा पडिगया। सेणितो राया पडिगतो।। निग्गंधाणं निग्गवीणं निदानकरण-पवं २२. 'तत्थ णं एगतियाणं" निग्गंथाणं निग्गंथीण य सेणियं रायं चेल्लणं देवि पासित्ताणं
इमेयारूवे अज्झथिए 'चितिए पथिए मणोगए संकप्पे समुप्पज्जित्था--अहो णं १. कोष्ठकान्तर्वर्ती पाठः व्याख्यांशः प्रतीयते । याणं (ता)। २. सं० पा.--चेव जाव पज्जुवासति ।
५. चेल्लणि (ता)। ३. ओ० सू० ७१.८१।
६. सं० पा०-अज्झथिए जाव संकप्पे । ४. तत्थेगतियाणं (अ, क, ख); तत्थ णं अत्थेगइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org