Book Title: Agam 01 Ang 01 Acharanga Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
Catalog link: https://jainqq.org/explore/021001/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra // anaMtalabdhinidhAna zrI gautamasvAmine namaH / / // yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH // // kobAtIrthamaMDana zrI mahAvIrasvAmine namaH // AcArya zrI kailAsasAgarasUri jJAnamaMdira Websiet : www.kobatirth.org Email: Kendra@kobatirth.org www.kobatirth.org punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. zrI jaina mudrita graMtha skeniMga prakalpa graMthAMka : 1 mahAvIra zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara - zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa: 23276249 jaina / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / // cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / amRtaM ArAdhanA tu kendra kobA vidyA Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Wan zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079) 26582355 Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yaa kssii aatmsth thlii // For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4 www. kehatirth.org {cle & ie pse eleg AgamonuM saMzodhana karI . ekatra karavuM * ekarma kare AvA AgamAdhdhAraka pU. AcAryadeva zrI AnaMdasAgarasUrIzvarajI ma.sA.nA caraNe zat zat vaMdana... For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasUra tapAgaccha samAcArI saMrakSaka-suvihita sidhdhAMta pAlaka bahuzrutopAsaka-gItArthavartha-cAritra cUDAmaNi-AgamodhyAraka pUjyapAda AcAryadeveza zrI AnaMdasAgara sUrIzvarajI mahArAjA saMzodhita-saMpAdita 45 AgameSu ||shriiaacaaraangg suutr| Alekhana kArya-preraka-vAhaka . pravacana prabhAvaka pU. A.zrI hemacandrasAgara sUrijI ma.sA. ziSyaratna pU. gaNivaryazrI pUrNacandrasAgarajI ma.sA. Alekhana kAryavAhaka saMsthA pUjyapAda sAgarajI mahArAjA saMsthApita jainAnaMda pustakAlaya-surata For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - Alekhana kArye kiMcit saMsmaraNANi * Alekhana kArye AzIvRSTikArakA : pU. gacchA. A. zrI sUryodayasAgara sUrIzvarajI ma.sA. pU. A. zrI. narendrasAgara sUrIzvarajI ma.sA. pU. A. zrI azokasAgara sUrijI ma.sA. pU. A. zrI jinacandrasAgara sUrijI ma.sA. pU. A. zrI hemacandrasAgara sUrijI ma.sA. * Alekhana kArye kecita mArgadarzakA: pU. A. zrI dolatasAgara sUrijI ma.sA. pU. paM. zrI harSasAgarajI ma.sA. pU. gaNIzrI sAgaracandrasAgarajI ma.sA. pU. gaNI zrI nayacandrasAgarajI ma.sA. pU. gaNI zrI akSayacandrasAgarajI ma.sA. pU. muni zrI labdhicandrasAgarajI ma.sA. | mAhitI darzaka patra / -Alekhana kArye sahayoga pradAtA : munizrI AgamacandrasAgarajI ma.sA. zrAddhaguNa saMpanna zrI narendrabhAI muktilAla mahetA (sUIgAmavAlA) - prathama saMskaraNa - saM. 2061, kA. su.5. - kRti - 250 ko'dhikArI...?- zrUta bhANDAgAraM zramaNa pradhAna caturvidha saMghAzca - saMgrAhakAlaya - jainAnaMda pustakAlaya, gopIpurA, surt| - vyavasthApakA : zrI uSAkAMtabhAI jhaverI- zrI narezabhAI madrAsI-zrI zreyasa ke. marcanTa - AvAsa : nizA-11le mAle ,gopIpurA, kAjIna bhedAna, tInabattI, surata. dUrabhASa - 2598326(0261) - mudraNa kAryavAhaka zrI sureza DI. zAha ( hemaa)-surt| saMpAdaka zrI For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5prA-thano // jattha amdAritA pALI tumA-oSa ruSiyA, hrA; aAhA haiM hU~ntA...! na jUnto kharU nigAmamo // duSmakALe jinAgama-jina pratimA bhaviyaNa OM AdhArA...!! bhavATavImAM bhramita prANIne bhIma mahATavImAMthI bahAra lAvanAra mithyAttvarUpa aMdhakAramAMthI prakAza tarapha gati karAvanAra zrutajJAnanI mahattA advitIya kakSAnI che. zrutajJAnano mahImA parama mananIya ane mAnanIya hovAnA kAraNe prabhu zAsanamAM parama AdhAra bhUta karaNa tarIke gaNanA karI che. Agamae vIra prabhunI vANI svarUpa che. AgamonI racanA kALa :- prabhu mahAvIra svAmInA zAsananI apekSAe vIra nirvANa saMvata pUrve 29, vikrama saMvata pUrve 499 varSe vaizAkha suda ekAdazI dine tAraka tIrthaMkara prabhu mahAvIra devanI tripadIne pAmI Adya gaNadhara anaMtalabdhi nidhAna zrI IndrabhUti (gautamasvAmIjI) Adi ekAdaza gaNadharoe AgamonI racanA karI teja kSaNe prabhue tenI yathArthatA-gaNAnuzA-zAsanAnujJA AdinA vAsakSepathI jAhera karI. gaNadhara bhagavaMtanA ziSyo-munioe yathAyogyatAnuMsAra ziSya-praziSyAdi parivArane vinayapUrvaka zAstra nirdiSTa vidhi-maryAdA pUrvaka gurU pAsethI mukhapATha rIte dvAdazAMgIno abhyAsa karatA hatAM, lakhIne ke lakhela pustako dvArA bhaNavA aMge tatkALe paraMparA na hatI. prathama vAcanA :- vIra prabhunA nirvANabAda temanI paTTa paraMparAmAM pAMcamA kevalI tarIke prasidhdha zrI bhadrabAhu svAmIjInA samayamAM viSamakAlanA balanA prabhAve bhayaMkara bAra varSIya dukAla paDyo sAdhuo anukULatA mujaba vera vikhera thayAM, sAtho sAtha vIra ni. saM. 155 lagabhagamAM naMdavaMzanA sAmrAjyano palaTo thayo, dezamAM bhayaMkara AMdhI vyApI, jaina zramaNonA vihAranA kendrarUpa magadhadezanI 5-thanI saMpAdaka zrI 1 For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAjadhAnI paTaNA ane paMjAba vaccenA pradezo bhISaNa paristhitimAM mUkAyA, zramaNa samudAyanA vikharAI javAthI AgamonuM paThana-pAThana khuba ja avyavasthita thayuM, jJAnI purUSomAMthI keTalAye svarge padhAryA, mukhapAThanI padhdhati para eka jabaradasta dhakko lAgyo paristhitine sudhAravA vIra ni. saM.-160 lagabhagamAM pATalIputra nagare (paTanA-bihAra) zrI sthUlabhadra svAmInI adhyakSatAmAM zramaNasaMgha ekatrita thayo, gItArthonI salAha mujaba dvAdazAMgInI saMkalanA vyavasthita karavAno prayAsa karyo, prAyaH A prathama Agama vAcanA thaI tenuM nAma ' zrI dvAdazAMgazrutasaMkalana' nAme paMkAyAno itihAsa maLe che. dvitIya vAcanA :- temanA pachI jinakalpInA abhyAsaka Arya mahAgirIjInA gurU bhrAtA pU. A. zrI Arya suhasti sUri pratibodhita prabhu zAsananA carama bhakta samrATa saMpratie ujjainamAM Arya suhasti ma. ne vinaMtI karI temanA sAnidhyamAM vIra ni. saM. 245 thI 281nA varSomAM jinAgAmanI sAcavaNI surakSita rahe tevA yathArtha prayAso karyA, paThana-pAThananI vyavasthAmAM AvelI khAmIne dUra karI jethI A bIjI vAcanAnuM nAma ' Agama saMrakSaNa vAMcanA' dRSTi gocara thAya che. tRtIya vAcanA :- maurya rAjavaMzIono senApati puSyamitre rAjadroha karI rAjA banyo dharmAMdha banelA samrATa saMpratinI zAsana prabhAvanAne nAma zeSa karavA teNe jaina zramaNo tathA baudhdha zramaNonA ziraccheda karAvI kALo kera vartAvyo, sAdhuo prANa rakSArthe kaliMga deza tarapha cAlyA gayA, kaliMgAdhipati mahAmeghavAhana khAravela mahArAjA parama jaina hatAM. A pramANe prANa bacAvavAnI vyathAmAM jinAlayo tathA, Agama paThana-pAThananI vyavasthAne jabaradasta hAnI thavA pAmI, kaliMga dezanA rAjA bhikkurAya khAravele teno parAjaya karI pharI jIvaMta karavA prayAsa karyo vIrani. saM. 300 thI 330 sudhInA madhyAhna kAlamAM muni sammelanamAM jinakalpinI tulanA karanAra pU.A. mahAgirInA ziSyopraziSyo A. balissaha sU.ma. A. devAcArya, A. dharmasena vigere 200 zramaNo, A. susthita sUri vagere sthavira kalpi 300 zramaNo, AryA poINI vigere 300 zramaNIo, sIvaMda, cUrNaka, selaga vagere 700 zrAvako ane pUrNa mitrAhi 700 zrAvikA dvArA trIjI Agama "prA-thanA 2 saMpAdaka zrI For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kohatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAcanAmAM agiyAra aMgo ane daza pUrvonA pAThone vyavasthita karavAmAM AvyA. caturtha vAcanA :- kAlAdhina aMtima dazapUrvadhara, bAla vairAgI, anupama saMvegI zrI vajasvAmIe aMtima samaye sva paTTadhara zrIvajasena sU.ma.ne bhayaMkara dukAlanA carama samayanI jANamAM 'lAkha sonaiyA ApIne eka hAMDI bhAtanI caDaze tenA bIjA divasathI sukAla thaze' A vAta jaNAvI Avo bhayaMkara dukAla vIra ni. saM. 580 thI uttara bhAratamAM vyApta thayo. jemAM gaNo-kulo-vAcakavaMzo mAtra nAmazeSa thaI gayA. Agama vAraso TakAvanAra munipuMgavonI saMkhyA jUja thaI gaI kALa-baLa kSaye dhAraNA zaktinI anukUlatA pramANe paNa jo AgamanuM saMkalana karavAmAM nahIM Ave to rahyA sAdhuo paNa rahelA AgamanA vArasAne sAcavavA samartha na nivaDI zake mATe bhaviSyanA alpazaktivALA paNa meghAvI sAdhuone rAkhavAmAM viSayAnusaMdhAna dvArA sugamatA sAMpaDe tethI samakAlIna anya prabhAvaka AcAryonI saMmatti laI zrI AryarakSita sUri ma. cAra anuyoganI vyavasthA karI. Agamone ciraMjIva banAvyA vIra ni. saM.592 lagabhagamAM dazapura (maMdasaura) (mAlavA) nagare cothI vAcanA thaI. paMcama vAcanA :- vI2 saM. 830 thI 840 lagabhagamAM pU. A. skaMdila sUrie uttarApathanA munione mathurAmAM tathA nAgendravaMzIya parama prabhAvaka zrI himavaMta kSamA zramaNanA ziSya A. zrI nAgArjuna sUrie dakSiNApathanA munione valabhImAM AgamonI saMkalanA karavA ekaThA thayA kIMtu te samayanI dezagata aMdhAdhuMdhInA kAraNe eka ja sAthe bhinna-bhinna sthaLe AgamavAcanAo karI bhaviSyamAM mAthurI ane valabhIvAcanAonA pATha bhedonuM samanvaya sahaja thaI jaze A hetupUrvaka pAMcamI vAcanA karI. SaSThI vAcanA :- teja bhAvanAo anusAra mAthurI vAcanAnA vArasadAra A. zrI devarkiMgaNI kSamAzramaNe tathA valabhIvAcanAnA vArasadAra A. zrI kAlaka sUrie bhegA maLI. zramaNa saMghane ekatrita karI, kAlakrame viNasI jatA AgamanA khajAnAne sthAyI banAvavAnA zubha AzayathI zrI zatruMjyAdhiSThAyaka zrI kapardIyakSa Adi daivIka sahAyakathI 500 AcAryAdioe maLI valabhIpura(vaLA saurASTra)mAM "prA thanA saMpAdaka zrI For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pustakArUDha rUpa Agama vAcanA karI, A vAcanAmAM corAzI AgamonuM vyavasthita saMkalana tADapatranA pAnA upara lipibadhdha karI Agamone pustakArUDha karavAnuM kArya sAdhu bhagavaMtoe karyuM. temaja anya mahattvanA graMthonuM pustakAlekhana kArya thayela, tyArabAda sAdhu satyamitra svarge gayA ane vIra ni. saM. 1000mAM varSo pUrvajJAnano viccheda thayo tema manAya che. prabhuvIranA zAsanamAM uparokta "cha' vAcanAonA mAdhyame 1000 varSanA gALAmAM thayela zratoddhArano itihAsa mojUda che. tyAra pachI 1500 varSa sudhI Agama vAcanAno ke zratodhdhArano koI ullekha nathI maLato. temaja viSamakALanA prabhAvathI 10mI sadInI samApti kALathI zithilAcAranI vRdhdhi thavAthI Agamika jJAnanI paraMparA suvihita gItArtha, AcAra saMpanna zramaNonA hAthamAM rahI nahIM pariNAme hastalikhita pratomAM rahela Agamo adhikArIne paNa maLavA durlabha banyA. chevaTe vIsamI sadInA uttarArdhanA prAraMbhakALe suvihita saMvegI sAdhuomAM AcAra niSThA, viziSTa vairAgyanI prabala bhUmikA Adi sudaDha hovA chatAMya A badhAne TakAvavA mATenA jarUrI saMjogo na maLatAM Agamika jJAnanI mAtrA paThana-pAThananI zAstrIya paraMparA surakSita na rahI zakavAnA kAraNe khuba ja alpa mAtrAmAM rahevA pAmI AvA avasare zramaNasaMghanI 18 prasidhdha zAkhAomAM vadhu prabhAvazALI 'sAgarazAkhAnA advitIya pratibhA saMpanna prauDhadhISaNazAlI | anekavAdo karI tapAgacchanI vijaya patAkA phelAvanAra pU. munirAja zrI jhaverasAgarajI ma.nA. eka mAtra ziSya nava mAsanA TUMkA gALAno ja gurU sahavAsa chatAM pUrvajanmanI ArAdhanAnA baLe ekale hAthe nyAya-vyAkaraNa, AgamaTIkA Adi aneka sAdhanA graMthonuM agAdha vidvattA pUrNa jJAna meLavI pU. gurUdeva zrI jhaverasAgarajI ma.nI AgamonI pAradezvatAnA vArasAne te gurUdevazrInA antima samayanA " gAmo abhyAsa varovara sraranA" zabda pAchaLa rahela uMDA aMtaranA AziSanA baLe Agamika talasparzI agAdha mArmika jJAna Apa meLe meLavI vIra ni. saM. 2440 vi.saM. 1970mAM ko'ka maMgala coghaDIe jinazAsananA eka mahAna dhuraMdhara samarthaka prabhAvaka zAstronA pAragAmI [ prAva thavo | ___saMpAdaka zrI For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org AcAryabhagavaMto varSo jUnI zramaNasaMghanI pharaja ane javAbadArI rUpa AgamonA aNamola vArasAne surakSIta rAkhavAnA prazne pharIthI upasthita karI. "prA-thanI rAjyadvArI upadravo, dharmAMdha jhanUna, briTIza hakUmata, janatAmAM phelAyela krAntikArI vicAradhArA, pazcAtya keLavaNInA saMskAra Adi saMgharSa kALamAM pustako prato meLavavI atikaThIna hatI te samaye judA judA khUNe rahelI hastaprata-tADapatra Adi parathI saMzodhana karI jAta mahenate presakopIthI mAMDIne sudhAravA sudhInI saMpUrNa dekharekha javAbadArIthI Agama graMthonI maryAdita pratio chapAvI sAmudAyika vAcanAo vi. saM. 1971thI 1977 sudhImAM pATaNa-kapaDavaMja-amadAvAda-surata Adi kSetromAM cha-cha mahInAnI vAcanAo goThavI seMkaDo sAdhusAdhvIone Agamone vAMcavAnI paripATI Adino saMpUrNa khyAla karAvyo sAta sAmuhIka vAcanAomAM 26 graMtho vAMcyA temAM lagabhaga 2,33,200 zlokanI vAcanA ApI tathA Agama divAkara pU. munizrIpuNyavijayajI ma. Adine paNa A kSetre AgaLa vadhavA aMgUla nirdeza karI A mahApuruSe zruta saritAne dhodhamAra vahetI karI che. A mahApuruSa te prAtaH smaraNIya gujarAta-mAlavA-rAjasthAna-baMgAla- bihAra Adi aneka kSetra saMgho tathA surata saMghanA AmUlacUla upakArI, AgamodhdhAraka dhyAnastha svargastha pa.pU. AyAryazrI AnaMdasAgara sUrIzvarajI mahArAja jeo ' pU. sAgarajI ma.' nA lADIlA, hUlAmaNA nAmathI paNa prasiddha hatAM temanA ja saMzodhita Agamo amane pratAkAre purna mudrita karAvavAno lAbha prApta thayo che. tA.ka. vartamAna kALe grantho, zAstro, suvihita gItArtha AcArya bhagavaMto, ItihAsakAro pAsethI prApta thatI mAhitI anusAra vIra nirvANanA 1000 varSamAM cha-cha vAcanA-saMkalana bAda 1500 varSa sudhImAM AvuM koI kArya thayela jaNAtuM nathI tyAra bAda ekalA hAthe Apa baLe sau prathama Agama udhdhAranA bhagIratha kAryane karanAra gurUdevane koTI-koTI vaMdanA... Acharya Shri Kailassagarsuri Gyanmandir 5 For Private And Personal Use Only saMpAdaka zrI Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // zrIAcArAGga sUtraM // suyaM me Au ! teNaM (AmusaMteNaM AvasaMteNa pAThAMtaraM ) bhagavayA evamakkhAyaM ihamegesiM No saNNA bhavai / sUtraM 1 taMjahApuratthimAo vA disAo Agao ahamaMsi, dAhiNAo vA disAo Agao ahamaMsi, paccatthimAo vA disAo Agao ahamaMsi, uttarAo vA disAo Agao ahamaMsi, uDDAo vA disAo Agao ahamaMsi, aho (pratyaMtaraM athe) disAo vA Agao ahamaMsi, aNNayarIo vA disAo aNudisAo vA Agao ahamaMsi, evamegesiM No NAyaM bhavati / sUtraM 2 / atthi me AyA uvavAie, ke ahaM AsI ? ke vA io cue iha peccA bhavissAmi ? | sUtraM 3 ) se jaM puNa jANejjA sahasaMmaiyAe paravAgaraNeNaM aNNesiM aMtie vA socyA, taMjahA puratthimAo vA disAo Agao ahamaMsi jAva (pra0 eva dakkhiNA0) aNNayarIo disAo aNudisAo vA Agao ahamaMsi, evamegesiM jaM gAyaM bhavati asthi me AyA uvavAie, jo imAo disAo aNudisAo vA aNusaMcarai (aNusaMsarai pA0 ) savvAo disAo aNudisAo, so'haM / sUtraM 4 / se AyAvAdI loyAvAdI kammAvAdI kiriyAvAdI / sUtraM 5 akarissaM cAhaM, kAravesu cAhaM, karao Avi samaNunne bhavissAmi / 6 / eyAvaMti saghAvaMti logaMmi kammasamAraMbhA parijANiyavvA // zrIAcArAGga sUtraM // pU. sAgarajI ma. saMzodhita 1 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassa garsuri Gyanmandir |bhvNti|7|aprinnnnaaykmmaa (30 me ) khalu ayaM purise jo imAo disAo vA aNudizAo vA aNusaMcarai, savvAo disAo savvAo aNudisAo sAheti |8|annegruuvaao joNIo saMdhei (saMdhAvai pA0) virUvarUve phAse pddisNvede39| tattha khalu bhagavatA pariNNA pveiaa|10| imassa jIviyassa parivaMdaNamANaNapUyaNAe jAIbharaNamAyaNAe ( bhoyaNAe pA0) dukkhapaDighAyahe 311 eyAvaMti savvAvaMti logasi kammasamAraMbhA parijANiyavvA bhavati / 12 / jassete logasi kammasamAraMbhA pariNNAyA bhavaMti se hu| muNI pariNNAyakamme / 13tibemi ||a0 1 prathamoddezakaH 1 // - ahe loe parijuNNe dussaMbohe avinANae assi loe pavvahie tattha tattha puDho pAsa AturA (assiM) paritAveti / 14|| saMti pANA puno siyA lajjamANA puDho pAsa aNagArA motti eye pavayamAyA jamiNaM viruvaruvehiM satthehiM puDhavikammasamAraMbheNa puDhavisatthaM samAraMbhemANA aNegarUve pANe vihiMsai / 15 / tattha khalu bhagavayA pariNNA paveiyA, imassa ceva jIviyassa parivaMdaNamANaNaNapUyaNAe jAimaraNamAyaNAe dukkhapaDighAyahe se sayameva puDhavisatthaM samAraMbhai aNNehiM vA puDhavisatthaM samAraMbhAvei aNNe vA puDhavisatthaM samAraMbhaMte samaNujANai 116||tN se ahiAe taM se abohIe se taM saMbujhamANe AyANIyaM samudvAya soccA khalu bhagavao aNagArANaM (30 vA0 aMtie) ihamegesiMNAtaM bhavati esa khalu gaMthe esa khalu mohe esa khalu mAre esa khalu Narae iccatya gaDDie loe jamiNaM virUvarUvehiM satthehiM puDhavikammasamAraMbheNa puDhavisatyaM samAraMbhamANe aNNe aNegarUve pANe vihiMsai, se bemi ||shriiaacaaraangg sUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apege aMdhabhabbhe apege aMdhabhacche apege pAyamabbhe apege pAyamacche adhyege gupphamabbhe adhyege guphphamacche appege jaMghamabbhe 2 appege|| urubhanbhe 2 adhyege kaDibhabbhe 2 adhyege NAbhimabbhe 2 adhyege udarambbhe 2 appege pAsambabhe 2 ayege piDhimbbhe 2 appege uramabbhe 2 appege hiyayamabbhe 2 ayege thaNabhabbhe 2 adhege khaMdhabhabbhe 2 ayege bAhumabbhe 2 ayege hatthamanbhe 2 appege aMgulimabbhe 2 appege Nahambbhe 2 appege gIvabhabbhe 2 appege haNumabbhe 2 ayege ho?bhanbhe 2 appege daMtamabbhe 2 ayege jibbhamabbhe 2 ayege tAlumbabhe 2 adhyege galamabbhe 2 ayege gaMDamabbhe 2 adhyege kaNNamabbhe 2 appege NAsamabbhe 2 apege acchimabbhe 2 appege bhamuhamabhe 2 appege NiDAlamanbhe 2 ayege sIsamabbhe 2 appege saMpamArae appege uddavara, itthaM satthaM samAraMbhamANassa icchete AraMbhA apariNNAtA bhavaMti 17 // etthaM satthaM asamArabhamANassaicchete AraMbhA pariNNAtA bhavaMti, taMpariNAya mehAvI nevasayaM puDhavisatthaM samAraMbhejANeva'NNehiM padavisatthaM samAraMbhAvejANevaNe. satthaM samAraMbhaMte samaNajANejA jassete puDhavikammasamAraMbhA pariNNAtA bhavaMti: pariNNAtakammetti bemi 118||a0 1 dvitIya uddezakaH // se bemi se jahAvi aNagAre ujjukaDe niyAyapaDivaNNe ( nikAyapaDivanne pA0 ) amAyaM kubvamANe viyAhie / 19 // jAe saddhAe nikkhaMto tameva aNupAlijjA viyahittA visottiyaM (vijahittA puvvasaMjogaM pA0 ) 120||pynnaa vIrA mahAvIhiM / 21 / logaM ca ANAabhisabhecyA akuobhayaM |22|se bemiNevasayaM logaM abbhAikkhijANeva attANaM abbhAikikvajA, je loyaM abbhAikkhai ||shriiaacaaraangg sUtra 5. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir se attANaM abbhAikkhai je attANaM abbhAikkhai se loyaM abbhAikakhai 123 / lajamANA puDho pAsa aNagArA motti ege pavayamANA|| jamiNaM viruvarUvehiM satthehiM udayakammasamAraMbheNaM udayasatthaM samAraMbhamANe (50 aNNe) aNegarUve pANe vihiMsai / tattha khalu bhagavatA pariNNA paveditA |imss ceva jIviyassa parivaMdaNamANaNapUyaNAe jAimaraNamAyaNAe dukkhapaDiyAyahe se sayameva udayasatthaM samAraMbhAta aNNehiM vA udayasatthaM samAraMbhAveti aNNe vA udayasatthaM samAraMbhaMte samaNujANati, taM se ahiyAe taM se abohIe, se taM saMbujjhamANe AyANIyaM samuThThAya soccA bhagavao aNagArANaM vA aMtie ihamegesiMNAyaM bhavati esa khalu gaMthe esa khalu mohe esa khalu mAre esa khalu Narae icchatthaM gaDDie loe jamiNaM virUvarUvehiM satthehiM udayakammasamArambheNaM udayasatthaM samAraMbhamANe aNNe aNegarUve pANe vihiMsaise bemi saMti pANA udayanissiyA jIvA annege|24| ihaM ca khalu bho ! aNagArANaM udayaM jIvA viyAhiyA // 25 // satthaM cetthaM aNuvIi pAsa puDho satthaM paveiyaM (puDho pAsaM paveditaM pA0) / 26 / aduvA aditrAdANaM / 27 kampai Ne kapyai Ne pAuM| aduvA vibhUsAe / 281 puDho satthehiM viuda'ti / 29 / ettha'vi tesiM no nikaraNAe / 30 / ettha satthaM samArabhamANassa iccee AraMbhA apariNNAya bhavaMti, etthaM satthaM asamArabhamANassa icchete AraMbhA pariNNAyA bhavaMti, taM pariNNAya mehAvI va sayaM udayasatthaM samArambhejjA NevaNNehi udayasatthaM samAraMbhAvejA udayasatthaM samAraMbhaMte'vi aNNe Na samaNujANejjA, jassete udayasatthasamAraMbhA pariNNAyA bhavaMti se hu muNI pariNNAta kammettibemi / 31 // 1 adhyayane tRtIyoddezakaH / / // zrIAcArAGga sUtra pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir se bemi va sayaM logaM abbhAikkhejjA Neva attANaM abbhAIkkhejA je loyaM abbhAIkkhar3a se attANaM abbhAikkhar3a je attANaM abbhAikkhar3a se loyaM abbhAikkhai / 32 / je dIhalogasatthassa kheyaNNe se asatyassa kheyaNNe je asatyassa kheyaNNe se |dIhalogasatthassa kheyaNNe / 33 / vIrehiM evaM abhibhUya diTTha saMjaehiM sayA jattehiM sayA appamattehiM / 34 / je pamatte guNaTTie se hu daMDetti pavuccai / 35 / taM pariNNAya mehAvI iyANiM No jamahaM puvvamakAsI pamAeNaM / 36 / lajjamANA puDho pAsa aNagArA motti ege| pavadamANA jamiNaM virUvarUvehiM satthehiM agaNikammasamArambheNaM agaNisattthaM samArabhamANe aNNevi aNegarUve pANe vihiMsati, tattha khalu bhagavatA pariNNA paveditA imassa ceva jIviyassa parivaMdaNamANaNapUyaNAe jAimaraNamoyaNAe dukkhapaDighAyahe se sayameva agaNisatthaM samArabhaI aNNehiM vA agaNisatyaM samAraMbhAvei aNNevA agaNisatthaM sabhAramamANe samaNujANai taM se ahiyAe taM se abohiyAe se taM saMbujjhamANe AyANIyaM samuTThAya soccA bhagavao aNagArANaM vA aMtie ihamegesiM NAyaM bhavati esa khalu gaMthe esa khalu mohe esa khalu mAre esa khalu Narae iccatthaM gaDDhie loe jamiNaM virUvarUvehiM satthehiM, agaNikammaM samAraMbhamANe aNNe aNegarUve pANe vihiMsai / 37 / se bemi 'saMti pANA puDhavInissiyA taNaNissiyA pattaNissiyA kaTThanissiyA gomayaNisissayA, kayavaraNissiyA saMti saMpAtimA pANA Ahacca saMpayaMti, agaNiM ca khalu puTThA ege saMghAyamAvajjaMti, je tattha saMghAyamAvajjaMti te tattha | pariyAvajjati je tattha pariyAvajjaMti te tattha udyAyaMti / 38 / etthaM satyaM samAraMbhamANassa iccete AraMbha apariNNAyA bhavaMti, etthaM satthaM pU. sAgarajI ma. saMzodhita // zrI AcArAGga sUtraM // 5 For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asamAraMbhamANassa icchete AraMbhA pariNNAyA bhavaMti, (taM pariNAya mehAvI va sayaM agaNisatthaM samAraMbhe neva'NNehiM agaNisatthaM| samAraMbhAvejjA agaNisatthaM samAraMbhamANe aNNe na samaNujANejA) jassete agaNikammasamAraMbhA pariNaNAyA bhavaMti se hu muNI pariNAyakammettibemi / 39 / a0 1304 // taMNo karissAmi samur3hAe, mattA maimaM, abhayaM vidittA, taM je No karae, esovarae, etthovarae, esa aNagAretti pavuccaI| |40je guNe se AvaTTe je AvaTTe se guNe / 41 / uDDhaM avaM tiriyaM pAINaM pAsamANe ruvAI pAsati, suNamANe sahAI suNeti, uDDhaM avaM pAINaM mucchamANe hvesu mucchati, saddesu Avi / 42 / esa loe viyAhie ettha agutte annaannaae| 43 / puNo puNo guNAsAe, vaMkasamAyAre / 44 / pamatte'gAramAvase 45 lajamANA paDho pAsa. aNagArA motti ege pavadamANA jamiNa vaNassaikammasamAraMbheNaM vaNassaisatthaM samArabhamANA aNNe aNegarUve pANe vihiMsaMti, tattha khalu bhagavayA pariNNA paveditA, imassa ceva jIviyassa parivaMdaNANaNayaNAe jAtI (40 jarA) maraNamAyaNAe dakkhapaDighAyahe se sayameva vaNassaisatya aNNehiM vA vaNassaisatthaM samAraMbhAvei aNNe vA vaNassai satthaM samArabhamANe sabhaNujANai, taM se ahiyAe taM se abohIe, se taM saMbujjhamANe AyANIyaM samuThThAe soccA bhagavao aNagArANaM vA aMtie ihamegesiMNAyaM bhavati esa khalu gaMtheesa khalu mohe esa khalu mAre esa khalu Narae, icctthaM gaDhie loe, jamiNaM virUvarUvehiM satthehiM vaNassaikambhasamAraMbheNaM vaNassaisatthaM samAraMbhamANe aNNe // ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | aNegarUve pANe vihiMsaMti 46se bemi imaMpijAidhammayaM eyaMpijAidhmayaM imaMpi vuDDhidhammayaM eyaMpivuDhidhammayaM imaMpi cittamaMtayaM eyaMpi cittamaMtayaM imaMpi chiNNaM milAi eyaMpi chiNNaM milAi imaMpi AhAragaMeyapi AhAragaM imaMpi aNiccayaM eyaMpi aNiccayaM imaMpi asAsayaM eyaMpi asAsayaM (imaMpi adhuvaM eyaMpi adhuvaM cU) imaMpi cyAvacaiyaM eyaMpi cyAvacaiyaM imaMpi vipariNAmadhammayaM (pra0 NAbhiyaM) eyaMpi vipariNAmasmayaM 47) ettha satthaM samArabhamANassa icchete AraMbhA aparipaNAtA bhavaMti, ettha satthaM asabhArabhamANassa icchete AraMbhA pariNNAyA bhavaMti, taM pariNNAya mehAvI va sayaM vaNassaisatthaM samAraMbhejA Neva'NNehiM vaNassaisatthaM samAraMbhAvejA |NevaNNe vaNassaisatthaM0 samaNujANejA jassete vaNassatisatthasaMmAraMbhA pariNNAyA bhavaMti se hu muNI pariNNAyakammettibemi / 48/ a01 AUM05|| se bemi saMtime tasA pANA, taMjahA aMDayA poyayA jarAuA rasayA saMseyayA saMmucchimA ubbhiyA uvavAiyA esa saMsAretti pavuccaI 149 / maMdassAviyANao50 nijAittA paDilehittA patteyaM parinivvANaM savvesiM pANANaM savvesiM bhUyANaM savvesi jIvANaM savvesiM sattANaM assAyaM aparinivvANaM mahabmayaM dukkhaMti bemi. tasaMti pANA padiso disAsu ya 151 / tattha tattha puDho pAsa AturA paritAvaMti, saMti pANA puDho siyA / 52 / lajamANA puDho pAsa aNagArA motti ege pavayamANA jamiNaM virUvarUvehiM satthehi tasakAyasamAraMbheNaM tasakAyasatthaM samArabhamANA aNNe a(50) NegarUve pANe vihiMsaMti, tattha khalu bhagavayA pariNNA paveiyA, | ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org |imassa cevaM jIviyassa parivaMdaNamANaNapUyaNAe jAImaraNamoyaNAe dukkhapaDighAyaheuM se sayameva tasakAyasatthaM samArabhati aNNehiM vA tasakAyasatthaM samAraMbhAvei aNNe vA tasakAyasatthaM samArabhamANe samaNujANai. taM se ahiyAe taM se abohIe, se taM saMbujjhamANe AyANIyaM samuTTAya soccA bhagavao aNagArANaM vA aMtie ihamegesiM NAyaM bhavaMti esa khalu gaMthe esa khalu mohe esa khalu mAre esa khalu Narae, iccatthaM gaDDhie loe jamiNaM virUvarUvehiM satthehiM tasakAyasamAraMbheNaM tasakAyasatthaM samAraMbhamANe aNNe aNegarUve pANe vihiMsaMti / 53 / se bemi appege accAe haNaMti adhpege ajiNAe vahaMti, apyege maMsAe vahaMti, apyege soNiyAe vahaMti, evaM hiyayAe pittAe vasAe picchAe pucchAe vAlAe siMgAe visANAe daMtAe, dADhAe hAe hAruNIe aTThIe, aTThimiM jAe aTThAe aNaTTAe* | adhpege hiMsiMsu metti vA vahaMti appege hiMsaMti metti vA vahaMti apapege hiMsissaMti metti vA varhati / 54 / ettha satthaM samArabhamANassa |iccete AraMbhA apariNNAyA bhavaMti, ettha satthaM asamArabhamANassa icte AraMbhA pariNNAyA bhavanti, taM pariNNAya mehAvI Neva sayaM | tasakAyasattaM samAraMbhejjA Neva'NNehiM tasakAyasatthaM samAraMbhAvejjA Neva'NNe tasakAyasatthaM samAraMbhaMte samaNujANejjA. jassete tasakAyasatya | samAraMbhA pariNNAyA bhavaMti se ha muNI pariNNAyakammettibemi / 55 / a0 130 6 // pahU ejassa (ya egassa pA0 ) durguchaNAe / 56 / AyaMkadaMsI ahiyaMti NaccA, je ajjhatthaM jANai se bahiyA jANai je bahiyA jANar3a se ajjhatthaM jANae, eyaM tulamannesiM / 57 / iha saMtigayA daviyA NAvakaMkhaMti jIviuM / 58 / lajjamANe puDho pAsa pU. sAgarajI ma. saMzodhita // zrI AcArAGga sUtraM // 8 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aNagArA motti ege pavayamANA jamiNaM virUvirUvehiM satthehiM vAukammasamAraMbheNa vAusatthaM samAraMbhamANe aNNe aNegarUve pANe vihiMsati / tattha khalu bhagavayA paraNNiA paveiyA ibhassaceva jIviyassa parivaMdaNamANapUyaNAe jAIbharaNabhoyaNAe dukkhapaDidhAyahe se sayameva vAusatthaM samArabhati aNNehiM vA vAusatthaM samAraMbhAvei aNNe vAusatthaM samAraMbhaMte samaNujANati, taM se ahiyAe taM se abohIe, se taM saMbujamANe AyANIyaM samur3hAe soccA bhagavao aNagArANaM vA aMtie ihamegesiMNAyaM bhavati esa khalu gaMthe esa khalu mohe esa khalu mAre esa khalu Nirae, iccatthaM gaDDhie loe jamiNaM viruvaruvehiM satthehiM vAukammasamAraMbheNa vAusatthaM samAraMbhemANe aNNe aNegarUve pANe vihiMsati / 59 se bemi saMti saMpAimA pANA Ahacca saMpayaMti ya pharisaMca khalu puchA ege saMghAyamAvajaMti, je tattha saMghAyamAvati te tattha pariyAvajaMti je tattha pariyAvajUti te tattha uddAyaMti, ettha satthaM samArabhamANassa icchete AraMbhA apariNNAyA bhavaMti, etthasatthaM asamArabhamANassa icchete AraMbhA pariNNAyA bhavaMti, pariNNAya mehAvINevasyaM vAusatthaM smaarNbhejaa| Neva'NNehiM vAusatthaM samAraMbhAvejA Neva'NNe vAusatthaM samAraMbhaMte samaNujANejA jassete vAusatthasamAraMbhA pariNNAyA bhavaMti se hu muNI pariNNAyakammettibemi |60etthNpi jANe (50 5) uvAdIyamANA je AyAre Na ramaMti AraMbhamANA viNayaM vayaMti chaMdovaNIyA ajhovavaNNA AraMbhasattA pakaraMti saMga 161|se vasumaM savvasamaNNAgayapaNNANeNaM appANemaM akaraNijaM pAvaM kama No aNNesiM, taM pariNNAya mehAvI Neva sayaM chajjIvanikAyasatthaM samAraMbhejANeva'NNehiM chajjIvanikAyasattaM samAraMbhAvejANevaNNe chajjIvanikAyasatthaM | ||shriiaacaaraangg suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samAraMbhaMte samaNujANejA, jassete, chajjIvanikAyasattha samAraMbhA pariNNAyA bhavaMti se hu muNI pariNamAyakammettibemi62 saptamoddezakaH // iti zastraparijJA'dhyayanam // je guNe se mUlaDhANe, je mUlaDhANe se guNe iti, se guNaTThI mahayA pariyAveNa puNo puNo vase pamatte, taMjahA mAyA me piyA me|| (pra0 bhAyA me bhagiNI me) bhajjA me puttA me dhUA me NhusA me sahisayaNasaMgaMthasaMthuA me vivittuvagaraNaparivaNabhoyaNacchAyaNaM me, icchatthaM gaDDhie loe vase pamatte aho yarAoya paritapyamANe kAlAkAlasamuTThAI saMjogaTThI aTThAlobhI Alupe sahasAkAre viNividvAcitte (viNiviTuciTTe pA0) ettha satthe puNo puNo (ettha satte puNo puNo pA0) apaMca khalu AuyaM ihamegesiM mANavANaM tNjhaa|631/ soyapariNANehiM parihAyamANehiM cakkhupariNANehiM parihAyamANehiM ghANapariNANehiM parihAyamANehiM rasaNAparibhaNANehiM parihAyamANehi phAsa pariNANehiM phAsapariNANehiM parihAyamANehiM abhikaMtaM cakhalu vayaM sahAe tao se egadA mUDhabhAva jnnyNti|64 jehiM vA saddhiM saMvasati te'viNaM egadA NiyagA pubviM parivayaMti so'vi te Niyae pcch| parivaejANAlaM te tava tANAe vA saraNAe vA tumaMpi tesiMNAlaM tANAe vA saraNAe vA se Na hAsAe Na kiDDAe Na ratIe Na vibhUsAe 65 / iccevaM samuTThie ahovihArAe aMtaraM ca khalu ibhaMsape hAe dhIre muhuttamaviNo pAyae, vao acceti jovvaNaM ca 1661 jIvie iha je pamattA se haMtA chettA bhettA luMpittA vilupittA uddavittA uttAsaittA akaDaM karismAbhitti maNNamANe jehiM vA saddhiM saMvasai te vA NaM egayA niyagA taM pubbiM poseMti so vA te niyage | ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pacchA posijA nAlaM te tava tANAe vA saraNAe vA tumaMpi tesiM nAlaM tANAe vA saraNAe vA 67uvAiyaseseNa vA saMnihisaMnicao|| kijai ihamegesiM asaMjayANa bhoyaNAe tao se egayA rogasamuppAyA samuppajati jehiM vA saddhiM saMvasai taM vANaM egayA niyagA taM pubviM pariharaMti so vA te niyage pacchA pariharijA nAlaM te tava tANAe vA saraNAe vA tumaMpi tesiM nAlaM tANAe vA saraNAe vA 168 / jANittu dukkhaM patteyaM sAyaM 69 / aNabhikaMtaM ca khalu vayaM sahAe 70 khaNaM jANAhi paMDie / 71 / jAva soyapariNNANA aparihINA naitapariNNANA aparihINA dhANapariNNANA aparihINA jIhapariNNANA0 pharisa0 icceehiM virUvarUvehiM paNNANehiM aparihINehi AyaTuM saMbha smnnuvaasijaasittibemi|72|02301|| araI AuTTe se mehAvI, khaNaMsi mukke 173|annaannaay puDhAvi ege niyaTRti, maMdA moheNa pAuDA, apariggahA bhavissAmo samuhAya laddhe kAme abhigAhai, aNANAe muNiNo paDilehaMti, ittha mohe puNo puNo sannA no havvAe no pArAe 174 / vibhuttA hu te jaNA je jaNA pAragAmiNo, lobhamalobheNa duguMchamANe laddhe kAme nAbhigAhai 175 / viNAvi (pA0 viNaittu) lobhaM nikkhamma esa akamme jANai pAsai paDilehAe nAvakaMkhai esa aNagAritti pavuccai, aho ya rAo paritapyamANe kAlAkAlasamuTThAI saMjogaTThI aTThAlobhI Alupe sahasakkAre viNiviTThacitte ittha satthe puNo puNo se Ayabale se nAibale se sayaNabale se bhittabale se piccabale se devabale se rAyabale se corabale se atihibale se kiviNabale se samaNabale icceehi virUvarUvehiM kajehiM daMDasamAyANaM sapehAe bhayA ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kajjai pAvamukkhutti mantramANe aduvA AsaMsAe / 76 / taM pariNAya mehAvI neva sayaM aihiM kajjehiM daMDaM samAraMbhajjA neva annaM eehiM | kajjehiM daMDa samAraMbhAvijjA eehiM kajjehiM daMDaM samAraMbhaMtaMpi annaM na samaNujANijjA, esa magge AriehiM paveie, jahettha kusale novaliMpijjAsittibemi / 77 / a0 230 2 // se asaI uccAgoe asaI nI Agoe, no hINe no airite ( egamege khalu jIve aIaddhAe asai uccAgoe esai nI Agoe, kaMDagaTTayAe no hINe no atirikte pA0 ) no'pIhae, iya saMkhAya ko goyAvAI ? ko | mANAvAI ? kaMsi vA ege gijjhA ? tumhA paMDie no harise no kuppe, bhUehiM jANa paDileha sAyaM / 78 / samie eyANupassI (puriseNaM khalu dukkhuvve asuhesae pA0 ) taMjahA andhattaM bahirattaM mUyattaM kANattaM kuMTattaM khujjataM vaDabhattaM sAmattaM sabalattaM saha pamAeNaM aNegaruvAo joNIo saMdhAvar3a viruvarUve phAse parisaMveyai / 79 / se abujjhamANe haovahae jAImaraNaM aNupariyaTTamANe, jIviyaM puDho piyaM ihamegesiM mANavANaM khittavatthumamAyamANANaM, AranaM virattaM maNikuMDalaM saha hiraNNeNa itthiyAo parigijjha tattheva rattA, na ittha tavo vA damo vA niyamo vA dissai, saMpuNNaM bAle jIviukAme lAlappamANe mUDhe viSpariyAsamuveI |80| iNameva nAvakaMkhaMti, je jaNA dhruvacAriNo / jAImaraNaM paritrAya, care saMkamaNe daDhe // 1 // natthi kAlassa NAgamo, savve pANA piyAuyA (piyAyayA pA0 ) suhasAyA dukkhapaDikUlA appiyavahA piyajIvINo jIvikAmA, savvesiM jIvIyaM piyaM, taM parigijjha dupayaM cauppayaM abhijuMjiyA NaM saMsiciyA NaM tiviheNa jA'vi se tattha mattA bhavai appA vA bahuyA vA se gaDDhie ciTThai bhoaNAe, tao se egayA vivihaM parisihaM saMbhUyaM pU. sAgarajI ma. saMzodhita // zrIAcArAGga sUtraM // 12 For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir mahovagaraNaM bhavai, taMpi se egayA dAyAyA vA vibhayanti, adattahAro vA se avaharati, rAyANo vA se vilupaMti, nassai vA se viNassai|| vA se, agAradAheNa vA se Dajhai, iya se parassa'TThAi kUrAI kammAI bAle pakuvvamANe teNa dukkheNa saMmUDhe vipariyAsamuvei, muNiNA hu eyaM, paveiyaM aNohaMtarA ee, no ya ohaM tarittae, atIraMgamA ee no ya tIraM gamittae, apAraMgamA ee no ya pAraM gamittae, AyANija ca AyAya taMmi ThANe na ciTai, vitahaM pappa'kheyane taMmi ThANami ciThi 1811 uddeso pAsagassa natthi, bAle puNa nihe kAmasamaNune asamiyadukkhe dukkhI dukkhANameva AvaDhe aNupariyaTTaitti bemi 182||a0 2030 3 // tao se egayA rogasamupAyA samupajati jehiM vA saddhiM saMvasai te vaNaM egayA niyayA pubviM parivayaMti so vA te niyae pcch| parivaijA nAlaM te tava tANAe vA saraNAe vA tumaMpi tesiM nAlaM tANAe vA saraNAe vA, jANitu dukkhaM patteyaMsAyaM, bhogA meva aNusoyanti ihamegesiM mANavANaM / 83 tiviheNa jA'vi se tattha mattA bhavai appA vA vahagA vA se tattha gaDhie ciTTai bhoyaNAe, tao se egayA viparisihUM saMbhUyaM mahovagaraNaM bhavai taMpi se egayA dAyAyA vibhayaMti adattahAro vA se harai rAyANo vA se vilupaMti nassai vA se vinassai vA se agAraDAheNa vA se Danjhai iya se parassa aTTAe kUrANi kammANi bAle pakuvvamANe teNa dukkheNa mUDhe vipariyAsamuvei 184AsaMca chandaM ca vigiMca dhIre ! tumaM ceva taM sallamAhaTu, jeNa siyA teNa no siyA iNameva nAvabujhaMti je jaNA mohapAuDA, thIbhi loe pavvahie, te bho ! vayaMti eyAI AyayaNAI se dukkhAe mohAe mArAe naragAe naragatirikkhAe, sayayaM mUDhe dhamma | ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmijANai, uAhu vIre apamAo mahAmohe, alaM kusalassa pamAeNaM, saMtimaraNaM sapehAe bheuradhammaM sapehAe nAlaMpAsa alaM te eehi || 1851eyaM passa muNI ! mahabbhayaM nAivAija kaMcaNaM, esa vIre pasaMsie je na nivijai AyANAe, na me dei na kupijjA, thovaM lakSu na khiMsae, paDisehio (paDilAbhio pA0) pariNamijA, eyaM bhoNaM samaNuvAsijjAsittibemi / 86|a0 2 30 4 // jamiNaM virUharUvehiM satthehiM logassa kammasamAraMbhA kajaMti, taMjahA apaNo se puttANaM dhUyANaM suNhANaM nAINaM dhAINaM (rAINaM) dAsANaM dAsINaM kammakarANaM kammakarINaM AesAe puDhopaheNAe sAmAsAe pAyarAmAe saMnihisaMnicao kajjai ihamegesiM mANavANaM bhoyaNAe 1871 samuhie aNagAre Arie Ariyapatre AriyadaMsI ayaMsaMdhitti adakkhu se nAie nAiyAvae na samaNujANai, savvAmagaMdhaM paritrAya nirAmagaMdho parivyae / 88 / adissamANe kyavikkayesu, seNa kiNena kiNAvae kiNaMtaM na samaNujANai, se bhikkhukAlanne balanne mAyane kheyanne khaNayanne viNayanne sasamayaparasamayanne bhAvanne pariggahaM amamAyamANe kAlANavAI apddinnnne|89|| dahao chettA niyAi vatthaM paDiggahaM kaMbalaM pAyaMpuMchaNaM uggahaNaM ca kaDAsaNaM eesu ceva jaannijaa|90 laddhe AhAre aNagAro mAyaM jANi (e cU0) jA se jaheyaM bhagavayA paveiyaM, lAbhutti na majijjA, alAbhUtti na soijjA, bahupi la na nihe, pariggAhAo appANaM avasakkijjA 1911 anahA NaM pAsae pariharijA, esa magge AyariehiM paveie, jahitya kusale novaliMpijjAsitti bemi / 92||kaamaa duratikamA, jIviyaM duDivUhagaM, kAmakAmI khalu ayaM purise, se soyai jurai tippai paritappai / 93 / AyayacakkhU logavipassI ||shriiaacaaraangg suutr| pU.sAgarajI ma. saMzodhita For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | logassa aho bhAgaM jANai uDDuM bhAgaM jANai tiriyaM bhAgaM jANai gaDDhie loe aNupariyaTTamANe saMdhiM viittA iha macciehiM, esa vIre pasaMsie je baddhe paDimoyae, jahA aMto tahA bAhiM jahA bAhiM tahA aMto, aMto aMto pUr3adehaMtarANi pAsai puDhovi savaMtAi paMDie paDilehAe / 94 / se maimaM paritrAya mA ya hu lAlaM paccAsI, mA tesu tiricchamaNyANamAvAyae, kAsaMkAse khalu ayaM purise, bahubhAI kaDeNa mUDhe, puNo taM karei lohaM veraM vaDDhei adhpaNo, jamiNaM parikahijjai imassa ceva paDibUhaNAe, amarAyar3a mahAsaDDI, aTTameyaM tu | pehAe apariNNAe kaMdai / 95 / se taMjA (AjA0 cU0) gaha jamahaM bebhi, teicchaM paMDie pavayamANe se haMtA chittA bhittA luMpaittA | viluMpaittA uddavaittA, akaDaM karissAmitti mantramANe, jassavi ya NaM karei, alaM bAlassa saMgeNaM, je vA se kAraivAle, na evaM aNagArassa jAyaitti bemi / 96 / a0 2305 // Acharya Shri Kailassagarsuri Gyanmandir se taMbujjhamANe AyANIyaM samuTThAya tamhA pAvakammaM neva kujjA na kAravejA / 97 / siyA tattha egayaraM viparAmusai chasu | annayaraMbhi kappai suhaTTI lAlappamANe, saeNa dukkheNa mUDhe vippariyAsamuvei, saeNa puDho vayaM pakuvvai, jaMsime pANA pavvahiyA | paDilehAe no nikaraNayAe, esa parinnA pavuccai kammovasaMtI / 98 / je mamAiyamaI jahAi se cayai mamAiyaM, se hu diTThapahe muNI jassa natthi mamAiyaM, taM paritrAya mehAvI viittA logaM vaMtA logasannaM se maimaM parikkamijjAsittibemi |'naarii sahaI vIre, vIre na sahaI ratiM / jamhA avimaNe vIre, tamhA vIre na rajjai // 2 // 99 // sadde phAse ahiyAsamANe, nivvida naMdiM iha jIviyassa / muNI moNaM samAyAya, dhuNe pU. sAgarajI ma. saMzodhita // zrIAcArAGga sUtraM // 15 For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir kammasarIragaM // 3 // paMtaM lUhaM sevaMti vIrA saMmattadaMsiNo / esa ohaMtare muNI tine mutte virae viyAhiettibemi 100 duvvasumuNI|| aNANAe tucchae, gilAi vattae, esa suvasu vIre pasaMsie accei loyasaMjogaM esa nAe pavuccai 101|jN dukkhaM paveiyaM iha mANavANaM tassa dukkhassa kusalA parinnamudAharaMti ii kamma paritrAya savvaso, je aNanadaMsI se aNanArAma je aNaNNArAme se aNanadaMsI, jahA puNNassa kathai tahA tucchassa katthai jahA tucchassa katthai tahA puNNassa katthai / 102 / aviya haNe agAiyamANe itthaMpi jANa seyaMti natthi, keyaM purise kaM ca nae ?, esa vIre pasaMsie je baddha paDimoyae uDDhe ahaM tiriyaM disAsu, se savvao savvaparitrAcArI na lipyai chaNapaeNa, vIre se mehAvI aNugdhAyaNassa kheyane je ya bandhapamukkhamannesI, kumale puNa no baddhe no mukke / 103 // se jaMca AraMbhe jaM ca nArabhe aNAraddhaM ca na Arabhe chaNaM chaNaM pariNNAya logasannaM ca savvaso / 104 / uddeso pAsagassa natthi, vAle puNa nihe | kAmasamaNunne asamiyadukkhe dukkhI dukkhANameva AvarlDa aNupariyaTTaittibemi / 105 / 30 6 // lokavijayAdhyayanaM 2 // suttA abhuNI, sayA (pra0 sayayaM ) muNiNo jAgaraMti |106|loyNsi jANa ahiyAya dukkhaM, samayaM logassa jANittA ittha satthovarae jAssime sadA ya rUvA ya rasA ya gaMdhA ya phAsA ya abhisamanAgayA bhavaMti / 1071 se AyavaM nANavaM ( se AyavI nANavI pA0 ) veyavaM dhaMbhavaM panANehiM pariyANai loya, muNIti vucce dhammaviu ujjU AvaTTasoe saMgamabhijANai / 108 / sIusiNaccAI se niggaMthe airuisahe phasyaM no veei jAgaraverovarae vIre, evaM dukkhA pamukkhasi, jarAmaccuvasoNIe nare sayayaM mUDhe dhamma nAbhijANa || ||shriiaacaarngg suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir |109 / pAsiya Aura (50 riha ) pANe appamattA parivvae, maMtA ya maimaM pAsa, AraMbhajaM dukkhamiNaMti NaccA, mAi pamAI puNa ei|| gab , uvehamANo saharUvesu ujjU mArAbhisaMkI maraNA pamuccaI appamatto kAmehiM uvao pAvakambhehiM vIre Ayagutte kheyane, je pajavajAyasatthassakheyaNNe se asatthassa kheyaNNe je asatthassa kheyaNNe se pajjavajAyasatthassa kheyane, akammassa vavahAro na vijai, kamya (pra0mma) NA uvAhI jAyai, kammaca pddilehaae|110 kammamUlaM (kammAhUya pA0)ca jaMchaNaM, paDilehiya savvaM samAyAya dohiM aMtehiM adissamANe taM paritrAya mehAvI viittA loga vaMtA logasannaM se mehAvI parikkamijjAsittibemi // 111 / 10 3 30 1 // ___ jAiMca vuDDhi ca iha'jja ! pAse, bhUehiM jANe paDileha sAyaM / tamhA'tivije paramaMtiNaccA, saMbhattadaMsI na karei pAvaM // 4 // unmuMca pAsa iha macciehiM, AraMbhajIvI ubhayANupassI / kAmesu giddhA nicayaM karaMti, saMsiccamANA puNariti gabbhaM // 5 // avi se hAsamAsajja, haMtA naMdIti mnnii| alaM bAlassa saMgaNaM, ve vaDDhei appaNo // 6 // tamhA'tivijo paramaMtiNaccA, AyaMkadaMsIna re pAvaM / aggaM ca mUlaM ca vigiMca dhIre, palicchiMdiyA NaM nikammadaMsI // 7 // esa bharaNA pamuccai, se hu diTThabhae muNI logasi paramadaMsI vivittajIvI uvasaMte samie sahie sayA jae kAlakaMkhI parivvae, bahuM ca khalu pAvaM kammaM pagaDaM / 112 / saccami dhiI kuvvahA, etthovarae mehAvI savvaM pAvaM kammaM jhosai 1113 |annegcitte khalu ayaM purise, se keyaNaM arihae purittae se aNNavahAe aNNapariyAvAe aNNapariggahAe jaNavyavahAe jaNavayapariyAvAe jnnvyprigghaae|114 AsevitAM etaM (va) aTuM iccevege samuTThiyA tamhA taM ||shriiaacaaraangg sUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir biiyaM no seve nissAraM pAsiya nANI, uvavAyaM cavaNaM NaccA aNaNNaM cara mAhaNe, se na chaNe na chaNAvara chaNaMtaM nANujANai, nivviMda|| naMdi arae payAsu aNomadaMsI nisaNNe pAvehiM kammehiM |115|kohaaimaannN haNiyA ya vIre, lobhassa pAse nityaM mahaMta / tamhA ya(pra0 hi0 ) vIre virae vahAo, chiMdija soyaM labhUyagAmI // 8 // gaMthaM pariNmAya iha'jja dhIre, soyaM pariNAya carija daMte |ummj laddhaM iha | mANavehiM, no pANiNaM pANe samArabhijjA // 9 // sitibemi ||a0 3302 // __ saMdhiM loyassa jANittA Ayao bahiyA pAsa tamhA na haMtA na vidhAyae, jamiNaM anamatravitigicchAe paDiklehAe na karei pAvaM kammaM kiM tattya muNI kAraNaM siyA ? 116 / samayaM tatthuvehAe appANaM viSyasAyae aNanaparaMbha nANI, no pamAe kyaaivi| Ayagutte sayA vIre, jAyAmAyAi jAvae // 10 // virAgaM rUvehiM (pra0 su) gacchijjA mahayA khuDDaehi ya (pra0vA0 ) (visayaMmi paMcagaMbhIvi, duvihaMmi tiyaM tiyaM / bhAvao suThu jANittA se na lippai dosuvi // 1 // pA0 ) AgaI gaI pariNNAya dohivi aMtehiM adissamANehiM se na chijjai na bhijjai na Dajhai na hamai kaMcaNaM savvaloe / 117 / avareNa pusviM na saraMti ege, kimassa tIyaM ? kiM vA''gamissaM ? / bhAsaMti ege iha mANavAo, jamassa tIyaM tamAgamissaM // 11 // (avareNa puvvaM kiha se atItaM, kiha AgamissaM na saMrati ege AsaMti ege iha mANavAo, jaha se aIyaM taha AgamissaM ||1||paa0 ) nAIyamaTuM na ya AgamissaM, aTuM niyacchanti tahAgayA vihUya kappe eyANupassI, nijhosaittA khavage mahesI // 12 // kA araI ke ANaMde ?., itthaMpi agahe care, savvaM hAsaM pariccaja, // zrIAcArAGga suutr|| 18 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AlINagutto parivvae purisA! tumameva tuma mittaM, kiM bahiyA mittamicchasi? 118 jaMjANijjA uccAlaiyaM taMjANijjAdUrAlaiyaM|| jaMjANijjA dUrAlaiyaM taMjANijjA uccAlaiyaM, purisA attANamevaM abhiNigijjhaevaMdukkhA pamuccasi purisA saccameva samabhijANAhi, saccassa ANAe se uvahie mehAvI mAraM tarai, sahio dhammamAyAya seyaM samaNuprassai 119|duho jIviyassa parivaMdaNamANaNapUyaNAe jaMsi ege pamAyati / 1201 sahio dukkhamattAe puTTho no jhaMjhAe, pAsimaM davie lokAlokapavaMcAo muccaittibemi // 121 ||a0 3 303 // - sevaMtA kohaM ca mANaMca mAyaM ca lobhaM ca, eyaM pAsagassa daMsaNaM uvarayasatthassa paliyaM takarassa AyANaM sgddbdhi|122|| je egaMjANai se savvaM jANai je savvaM jANai se egaM jANae 123 / savao pamattassa bhayaM, savao appamattassa natthi bhayaM, je ega nAme se bahuM nAme je bahaM nAme se egaM nAme, dukkhaM logassa jANittA vaMtA logassa saMjogaM jati dhI (pra0 vI ) rA mahAjAmaM, pareNa para jaMti, nAvakhaMti jIviyaM / 124 / egaM vigiMcamANe puDho vigiMcai, puDhovi saDDhI ANAe, mehAvI logaM ca ANAe abhisamiccA akuobhayaM, asthi satthaM pareNa paraM, nath iasatthaM pareNa paraM 125oje kohadaMsI se mANadaMsIje mANadaMsI se mAyAdaMsI je mAyAdaMsI/ se lobhadaMsI je lobhadaMsI se pijadaMsI je pijjadaMsI se dosadaMsI je dosadaMsI se mohadaMsI je mohadaMsI se gabbhadaMsI je gabbhadaMsI se jammadaMsI je jammadaMsI se mAraMdasI je bhAradaMsI se narayadaMsI je narayadaMsI se tiriyadaMsI je tiriyadaMsI se dukkhadaMsI se mehAvI | zrIAcArAGga sUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||abhiNivaTTijA kohaM ca mANaMca mAyaM ca lobhaMca pijaMca dosaMca mohaM ca gabbhaMca jammaMcamAraM ca narayaM ca tiriyaM ca dukkhaM ca eyaM pAsagassa desaNaM uvayasatthassa paliyaMtakarassa AyANaM nisiddhA sagaDabmi, kimathi ovAhI pAsagassa? na vijjai? nasthittibemi // 1261304 zItoSNIyAdhyayanaM 3 // se bemi je aIyA je ya paDuppanA je ya AgamissA arahaMtA bhagavaMto te savve evamAikkhanti evaM paNNaviMti evaM parUviMti savve pANA savve bhUyA savve jIvA savve sattA nahaMtavvA na ajAveyavvA na paricittavvA na pariyAveyavvA na uddaveyavvA, esa dhamme suddhe niie sAsae samiccA loyaM kheyaNNehiM paveie, taMjahA uDhiesu vA aNuTiesu vA uvaTThiesu vA aNuvaTThiesu vA uvayadaMDesu vA aNuvasyadaMDesu vA sovahiesuvA aNovahiesuvA saMjogaraesu vA asaMjogaraesuvA, taccaM ceyaMtahA ceyaM, assiMceyaM pavuccai 1127/ taMAittu na nihe na nikkhive, jANittu dhammaM jahA tahA, diDehiM nivveyaM gacchijjA, no logassesaNaM care / 128 / jassa natthi imA jAI aNNA tassa kao siyA ?, diDhe suyaM mayaM viNNAyaM jaMeyaM parikahijjai, samemANA palebhANA puNo puNo jAI pakappaMti |129|aho arAo ya jayamANe dhIre sayA AgayapaNNANe pabhatte bahiyA pAsa appamatte sayA parikkamijAsittibemi / 130 a0 4 301 // je AsavA te parissavA je parissavA te AsavA, je aNAsavA te aparissavA je aparissavA te aNAsavA, ee pae saMbujhamANe loyaM ca ANAe abhisamiccA puDho paveiyaM / 131 / AghAi nANI iha mAmavANaM saMsArapaDivaNNANaM saMbujhamANANaM ||shriiaacaaraangg suutr| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vitrANapattANaM (AghAi dhammaM khalu se jIvANaM,) taMjahA saMsArapaDivatrANaM mANusabhavatthANaM AraMbhaviNaINaM dukkhuvveasuhesagANaM|| dhammasavaNagavesayANa sussUsamANANaM paDipucchamANANaM viNNANapattANaM pA0 ) aTTAvi satA aduvA pamattA ahA saccamiNatibemi, nANAgabho maccumuhassa asthi, icch| paNiyA vaMkA nikeyA kAlagahiyA nicayaniviTThA puDho puDho jAI pakappayaMti (ettha mohe puNo punnopaa0)|132||ihbhegesiN tattha tattha saMthavo bhavai, ahovavAie phAse paDisaMveTayaMti, ciTuM kammehiM kUrehiM ciTTha pariciTui, aciTuM| kurehiM kammehiM no ciTTa pariciTThai, ege vayaMti aduvAvi nANI nANI vayaMti aduvAvi ege ||133|aavNtii keyAvaMtI loyaMsi samaNA ya |mAhA ya puDho vivAyaM vayaMti, se diDhe caNe suyaM ca Ne mayaM caNe viNNAyaM ca Ne uDDhe ahaM tiriya disAsu savvao supaDilehiyaM ca Ne savve pANA savve jIvA savve bhUyA savve sattA hantavA ajaveyavvA pariyAveyavvA parighettavvA uddaveyavvA, itthavi jANaha nasthitya doso, aNAriyavayaNameyaM, tattha je AriA te evaM vayAsI se duTTiM ca bhe dussuyaM ca bhe duzmayaM ca bhe duviNNAyaM ca bhe uDDhaM ahaM tiriya disAsu savvao duSpaDilehiyaM ca me jaMNaM tumbhe evaM Aikkhaha evaM bhAsaha evaM paruveha evaM paNNaveha savve pANA 4 haMtavA05, itthavi jANaha natthittha doso, aNAriyavayaNameyaM, vayaM puNa evamAikkhAmo evaM bhAsAmo evaM paruvemo evaM paNmavemo savve pANA0 4 na haMtavvA0 5, itthavi jANaha natthittha doso0 AyariyavayaNameyaM, puvvaM nikAya samayaM patteyaM patteyaM pucchissAmi, haMbho pAvAiyA (pra0 pAvAuA) kiM bhe sAyaM dukkhaM (pra0 uyAha) asAyaM? samiyApaDivaNNe yAvi evaM bUyA savvesiM pANANaM savvesiM bhUyANaM savvesiM| | ||shriiaacaaraangg suutr|| / | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||jIvANaM savvesiM sattANaM asAyaM aparinivvANaM mahabmayaM dukkhatibemi 134 / 04 302 // ___uvehi NaM bahiyA ya logaM se savvalogami je kei viSNU, aNuvIi pAsa nikkhittadaMDA, je kei sattA paliyaM cayaMti, narA/ bhuyaccA dhammaviutti aMjU, AraMbhajaM dukkhamiNati NaccA, evamA saMsattadaMsiNo, te savve pAvAiyA dukkhassa kusalA pariNNamudAharaMti |iya kammaM pariNNAya savvaso 135 / iha ANAkaMkhI paMDie aNihe, egamapyANaM sapehAe dhuNe sarIraM kasehi apANaM jarehi appANaM| jahA junAI kaTThAI havvavAho pamatthai, evaM attasamAhie aNihe vigiMca kohaM avikaMpamANe 136 / imaM niruddhAuyaM sapehAe dukkhaM ca jANa adu Agamessa, puDho phAsAI ca phAse, loyaM ca pAsa viphaMdamANaM, je nivvuDA pAvehiM kasmehiM aNiyANA te viyAhiyA tamhA ativijo no paDisaMjalijjAsittibemi / 137 / a0 4 30 3 // ____ AvIlae pIlae nippIlae jahittA puvvasaMjogaM hiccA utsama, tamhA avimaNe vIra sArae samie sahie sayA jae, duraNucaro maggo vIrANaM aniyaTTagAmINaM, vigiMca maMsasoNiyaM, esa purise davie vIre AyANije viyAhie je dhuNAi samussayaM vasittA baMbhaceraMsi / 138 // nittehiM palicchinnehi. AyANasoyagaDhie bAle avvocchinnabaMdhaNe aNabhikaMtasaMjoe tamaMsi aviyANao ANAe laMbhonasthittibemi 139 / jassa natthi purA pcch| majhe tassa kuo siyA ?, se hu pannANamaMte buddhe AraMbhovarae saMmameyaMti pAsaha jeNa baMdhaM vahaM ghoraM pariyAvaM ca dAruNaM, palichiMdiya bAhiragaM ca soyaM nikaMmadaMsI iha macciehi, kamANaM saphalaMdaTTaNa tao nijAi veyavI ||shriiaacaaraangg sUtra 5. sAgarajI ma saMzodhita For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ||140 je khalu bho ! vIrA te samiyA sahiyA sayAjayA saMghaDadaMsiNo Ao vazyA ahAtahaM loyaM uvehamANA pAINaM paDiNaM dAhiNaM|| uINaM iya saccaMsi pari (cie) ciTuiMsu, sAhissAmo nANaM vIrANaM samiyANaM sahiyANaM sayAjayANaM saMghaDadaMsINaM AovarayANaM ahAtahaM loyaM samuvehamANANaM, kimatthi uvAhI pAsagassa? na vijai ? nasthitibemi / 141 // 30 4 sabhyakatvAdhyayanaM 4 // AvaMtI keyAvaMtI loyaMsi viparAmusaMti aTThAe aNaDhAe, eesuceva viSparAmusaMti (jAvaMti keI loe chakAyavahaM samArabhaMti aTTAe aNadvAe aNaTTAe vA pA0 ) gurU se kAmA tao se mArate, jao se mArate tao se dUre, neva se aMto neva dUre |142|se pAsai phusiyamiva kusagge paNunaM nivaiyaM vAeriyaM, evaM bAlassa jIviyaM maMdasassa aviyANao, kUrAI kammAI bAle pakuvvamANe, teNa dukkheNa mUDhe vipariAsamuvei, moheNa gabdhaM maraNAI ei, ettha mohe puNo puNo / 143 / saMsayaM pariANao saMsAre paritrAe bhavai, saMsayaM apariyANao saMsAre aparitrAe bhavai / 144 / je chee se sAgAriyaM na sevai, kaTu evamaviyANao biiyA maMdassa bAlayA (je khalu visae sevai, sevittA vANAloei, pareNa vA puTTho niNhavai, ahavA taM paraM saeNavA doseNa pAviTThayareNa vA doseNa uvaliMpijjatti pA0 ) laddhA huratthA paDilehAe, AgabhittA ANavijA aNAsevaNayattibemi // 145 / pAsaha ege ruvesu gindre pariNijamANe ittha phAse puNo puNo (ettha mohe puNo puNo pA0 ) AvaMtI keyAvaMtI loyaMsi AraMbhajIvI, eesu ceva AraMbhajIvI, itthavi bAle paripaccamANe |rabhaI pAvehiM kambhehiM asaraNe saraNaMti mantramANe, ihamegesi egacariyA bhavai se bahukohe bahumANe bahumAe bahalobhe baharae bahunaDe | ||shriiaacaaraa mtr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | bahusaDhe bahusaMkappe AsavasattI paliucchanne uTThiyavAyaM pavayamANe mA me kei adakkhU, annANapamAyado seNaM sayayaM mUDhe dhammaM nAbhijANai, | aTTA payA mANava ! kaMmakoviyA, je aNuvarayA avijjAe palimukkhamAha AvaTTameva aNupariyaTTatittibemi / 146 / a05 301 // AvantI keyAvantI loe aNAraM bhajIviNo tesu etthovarae taM jhosamANe ayaM saMdhIti adakkhU, je imassa viggahassa ayaM khaNetti annesI, esa magge AriehiM paveie uTThie no pamAyae0 jANittu dukkhaM patteyaM sAyaM, puDhochaMdA iha mANavA, puDho dukkhaM paveiyaM, se avihiMsamANe aNavayamANe puTTho phAse vipaNutrae / 147 / esa samiyApariyAe viyAhie je asattA pAvehiM kammehiM, udAha te AyaMkA phusaMti, iti udAhu dhIre te phAse puTTho ahiyAsai, se puvviMpeyaM pacchA peyaM bheuradhammaM viddhaMsaNadhammamadhuvaM aNiiyaM asAsayaM cayAvacaiyaM viSpariNAmadhammaM pAsaha evaM ruvasaMdhiM / 148 / samuppehamANassa ikkAyayaNarayassa iha viSpamukkassa natthi magge virayassatitibemi || 149 / AvaMtI ke yAvaMtI logaMsi pariggahAvaMtI se adhyaM vA bahuM vA aNuM vA thUlaM vA cittamaMtaM vA acittamaMtaM vA eesa ceva pariggahAvaMtI, etadeva egesiM mahabbhayaM bhavai logavi (pra0 ci) taM ca NaM uvehAe ee saMge aviyANao / 150 / se supaDi baddhaM sUvaNIyaMti naccA purisA paramacakkhU viparikkamA eesa ceva baMbhaceraMti bemi, se suyaM ca me ajjhatthayaM ca me baMdhappamukkho, ajjhattheva | (pra0 bhujjha'jjhattheva ) ittha virae aNagAre dIharAyaM titikkhae, pamatte bahiyA pAsa appamatto parivvae, eyaM moNaM samma | aNuvAsijjAsittibemi / 151 / a0 5.30 2 // // zrI AcArAGga sUtraM // 24 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only pU. sAgarajI ma. saMzodhita Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir AvaMtI keyAvaMtI loyaMsi apariggahAvaMtI, eesu ceva apariggahAvaMtI succA vaI mehAvI paMDiyANa nisAmiyA samiyAe|| dhamme AriehiM paveie jahattha bhae saMdhI josie evamannattha saMdhI dujosae bhavai tamhA bemi no nihaNija vIriyaM / 152|je pubur3hAI no pacchAnivAI je pubuDhAI pacchAnivAI je no pukhuTTAyI no pacchAnivAI se'vi tArisae siyA je paritrAya logamanasayaMti / 153 eyaM niyAya muNiNA paveiyaM iha ANAkaMkhI paMDie, aNihe puvvAvarAyaM jayamANe sayA sIla supehAe, suNiyA bhave akAme ajhaMjhe, imeNa ceva jujhAhi kiM te jujheNa bajhao ? // 154 / juddhArihaM khalu (ca0yA0 ) dullahaM jahittha kusalehiM paritrAvivege bhAsie, cue hu bAle gabmAiesurajai ( rijai pA0), assiM ceyaM pavuccai rUvaMsivA chaNasivA, se hu ege saMviddhapahe (saMviddhabhaye pA0)(pra0 saMciTTapahe) muNI anahA logabhuvehamANe, iya kammaM pariNNAya savvaso se na hiMsai saMjabhai no pagabbhai uvehamANo patteyaM sAyaM, vaNNAesI nArabhe kaMcaNaM savvaloe, egapyamuhe vidisappainne niviNNacArI arae payAsu 1155 se vasumaM savvasamantrAgayapanANeNaM apANeNaM akaraNiMja pAvakammaM taM no annesI, jaM saMbhaMti pAsahA taM bhoNaMti pAsahA jaM bhoNaMti pAsahA taM saMmaMti pAsahA, na imaM sakkaM siDhilehiM ahijjamANehi guNAsAehiM vaMkasamAyArehiM pamattehiM gAramAvasaMtehiM, muNI moNaM samAyAe dhuNe sarIragaM, paMtaM lUhaM sevaMti vIrA sammattadaMsiNo, esa ohantare muNI tiNyo mutte virae viyAhiettibemi / 156|a0 5 30 3 // gAmANugA dUijamANassa dujAyaM dupparakaMtaM bhavai aviyattamsa bhikkhuNo / 157) vayasAvi ai bujhyA kuppaMti mANavA, ||shriiaacaaraangg suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | unnayamANe ya nare mahayA moheNa mujjai, saMbAhA bahave bhujjo 2 duraikkamA ajANao apAsao, eyaM te mA hou eyaM kusalassa daMsaNaM, taddiTThIe tammuttIe tappurakkAre tassantrI tannivesaNe jayaM vihArI cittanivAI paMthanijjhAI, palibAhire pAsiya pANe gacchijjA / 158 / se | abhikkamamANe paDikkramANe saMkucamANe pasAremANe viNivaTTamANe saMpalijamANe egayA guNasamiyassa rIyao kAyasaMphAsaM samaNucitrA egatiyA pANA udyAyaMti ihalogaveyaNavijjAvaDiyaM, jaM AuTTikathaM kaMmaM taM paritrAya vivegamei, evaM se appamAeNa vivegaM kiTTai veyavI / 159 / se pabhUyadaMsI pabhUyaparitrANe uvasaMte samie sahie sayAjae dRTuM viSpaDiveeDa appANaM, kimesa jaNo karissai ?, esa se paramArAmo jAo logaMmi itthIo, muNiNA hu yaM paveiyaM ubbAhijjamANe gAmadhammehiM avi nibbalAsae avi omoyariyaM kujjA avi uDDhaM ThANaM ThAijjA avi gAmANugAmaM duijjijjA avi AhAraM vucchiMdijjA, avi cae itthIsa maNaM, puvvaM daMDA pacchA phAsA puvvaM phAsA pacchA daMDA, iccee kalahA saMgayarA bhavaMti, paDilehAe AgamittA ANavijjA aNAsevaNAettibemi, se no kAhie no pAsaNie no | saMpasAraNie no mAmae No kayakirie vaigutte ajjhaSpasaMvuDe parivajjai sayA pAvaM, evaM moNaM samaNuvAsijjAsittibemi / 160 / a0 5304 // se bemi taMjahA avi harae paDipuNNe samaMsi bhome ciTThai uvasaMtarae sArakkhamANe, se ciTThai soyamajjhagae, se pAsa savvao gutte, pAsa loe mahesiNo je ya pantrANamaMtA pabuddhA Arambho varayA, sammameyaMti pAsaha, kAlassa kaMkhAe parivvayaMtittibemi / 161 / // zrIAcArAGga sUtraM // 26 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |vitigicchasamAvaneNaM amANeNaM no lahai samAhiM, siyA vege aNugacchaMti asitA vege anugacchaMni,aNugacchamANehiM aNaNugacchamANe|| kaha na nivije ? / 162 / tameva saccaM nIsaMkaM jaM jiNehiM paveiyaM / 163 / saDhisma NaM ramaNunassa saMpavvayamANassa sabhiyaMti manamANassa egayA samiyA hoI 1 samiyaMti matramANassa egayA asamiyA hoI 2 asamiyaMti mantramANassa egayA samiyA hoI 3 asamiyaMti mantramANassa egayA asamiyA hoI 4 samiyaMti matramANassa samiyA vA asamiyA vA samiA hoI uvehAe 5 asamiyaMti|| bhannamANassa samiyA vA asamiyA vA asamiyA hoi uhAe 6, uvehamANo aNuvehamANaM bUyA uvehAhi samiyAe, iccevaM tattha saMdhI jhosio bhavai, se udviyassa Thiyassa gaI samaNupAsaha, itthavi bAlabhAve apANaM no uvadaMsijA / 164 / tumaMsi nAma sacceva jaM haMtavvaMti manasi, tumaMsi nAma sacceva jaM ajAveyavyaMti manasi, tumaMsi nAma sacceva jaM pariyAvethavvaMti manasi, evaM paridhittavvaMti manasi, jaM uddaveyavvaMti manasi, aMjU ceyapaDibuddhajIvI tamhAnahaMtA navighAyae, aNusaMveyaNamappANeNaM jaM haMtavvaM nAbhipatthae / 165/ je AyA se vinAyA je vinAyA se AyA, jeNa viyANai se AyA,taM paDucca paDisaMkhAe esaAyAvAI samiyAe pariyAe viyAhiettibemi // 166 / a05 305 // aNANAe ege sovaDhANA ANAe ege niruvaDhANA eyaM te mA hou eyaM kusalassa dasaNaM, tahiTThIe tammuttIe tappurakAre|| tassannI tannivesaNe / 167 / abhibhUya adakkhU, aNabhibhUe pabhU nirAlaMbaNayAe, je mahaM abahimaNe, pavAeNa pavAyaM jANijA | ||shriiaacaaraangg sUtra pU. nAgarajI ma. saMzodhita For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ||sahasaMbhaiyAe paravAgaraNeNa anesi vA aMtie succA / 168 / niddesaM nAivaTTejA, supaDilehiyA savvao savvappaNA (pra0 savvayAe| savvameva ) sammaM samabhiNNAya iha ArAmaM pariNAya allINagutto ArAmo parivvae, niTThiyaTThI vIre AgameNa sayA parakkamejAsittibemi | | 169 / DaDhaM soyA ahe soyA, tiriyaM soyA viyAhiyA |ee soyA viakkhAyA, jehiM saMgati pAsaha ||13||aavttuN tu pehAe ittha viramija veyavI, viNaittu soyaM, nikkhamma esa mahaM akammA jANai pAsai paDilehAe, nAvakaMkhai iha AgaI gaI paritrAya / 170 / / accei jAImaraNassa vaTTamaggaM vikkhAyarae, savve sarA niyati takA jattha na vijai, maI tattha na gAhiyA, oe apaiTThANasa kheyane, se na dIhe na hasse na vaTTe na taMse na cauraMse na parimaMDale na kiNhe na nIle na lohie na hAlidde na sukille na surabhigaMdhe na durabhigaMdhe na tite na kuDue na kasAe na aMbile na mahure na kakkhaDe na maue na garue na lahae na sIe na uNhe na siddhe na lukkhe na kAo na ruhe na saMge| na itthI na purise na anahA, parinne sanne uvamA na vijae, arUvI sattA, apayassa payaM nasthi / 171 / se na sahe na rUve na gaMdhe na rase na phAse iccevattibemi / 172 // 30 6 lokasArAdhyayanaM 5 // obujhamANe iha.mANavesu AghAi se nare jassa imAo jAio savvAo supaDilehiyAo bhavaMti, AghAi se nANamaNelisa, se kii tesiM samuTThiyANaM nikkhittadaNDANaM samAhiyANaM patrANamaMtANaM iha muttimAgaM evaM ( avi) ege mahAvIrA viSparikamaMti, pAsaha |ege avasIyamANe aNattapanne, se bemi se jahAvi (sevi) kuMbhe harae viNividvacitte pacchannapalAse ummagaM se no lahai bhaMjagA iva // ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita 28 For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | saMnivesaM, no cayaMti evaM (avi) ege aNegarUvehiM kulehiM jAyA rUvehiM sattA kaluNaM thaNaMti, niyANao te na labhaMti mukkhaM, aha pAsa | tehiM kulehiM AyattAe jAyA gaMDI ahavA koDhI, rAyaMsI avamAriyaM / kANiyaM jhimiyaM ceva, kuNiyaM khujiyaM tahA // 14 // udariM ca pAsa bhUyaM ca, sUNIyaM ca gilAsaNiM / vevaI pIDhasappiM ca, silivayaM mahumehaNiM // 15 // solama ee rogA. akkhAyA aNupuvvaso / aha NaM phusaMti AyaMkA, phAsA ya asamaMjasA // 16 // maraNaM tesiM saMpehAe uvavAyaM ca naccA pariyAgaM ca saMpehAe / 173 / taM suNeha jahA tahA saMti pANA aMdhA tamasi viyAhiyA tAmeva saI asaI aiacca uccAvayaphAse paDisaMveei, buddhehiM eyaM paveithaM saMti pANA vAsagA rasagA udae udaecarA AgAsagAmiNo, pANA pANe kilesaMti, pAsa loe mahabbhayaM / 174 / bahudukkhA hu jantavo, sattA kAmesu mANavA, abaleNa vahaM gacchanti sarIreNaM pabhaMgureNa, aTTe se bahudukkhe, iha bAle pakuvvai, ee rogA bahU naccA AurA pariyAvae, nAlaM pAsa, alaM taveehiM, eyaM pAsa muNI! mahabbhayaM nAivAijja kaMcaNaM / / 175 / AyANa bho, sussUsa / bho, dhUyavAyaM paveya issAmi (dhutovAyaM paveyaMti pA0 ) iha khalu attatAe tehiM tehiM kulehiM abhiseeNa abhisaMbhUyA abhisaMjAyA abhinivvuDA abhisaMvuDDA abhisaMbuddhA abhinitA aNupuvveNa / 176 / mahAmuNI ! taM parikkamaMtaM paridevamANA mA cayAhi iya te vayaMti, chaMdovaNIyA ajjhovavatrA akaMdakArI jAgaH ruyaMti, atArise muNI, (Naya) ohaM tarae jayagA jeNa viSpajaDhA, saraNaM tattha no samer3a, kahaM nu nAma se tattha ramai ? evaM nANaM mayA samaNubAsijjAsittibemi / 177 / a0 6 30 1 // // zrI AcArAGga sUtraM // 29 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only pU. sAgarajI ma. saMzodhita Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AuraM logamAyAe caittA puvvasaMjogaM hiccA uvasamaM vasittA baMbhaceraMsi vasu vA aNuvasu vA jANitu dhammaM ahA tahA,|| ahege tamacAI kusIlA / 178 / vatthaM paDimgahaM kaMbalaM pAyapuMchaNaM vismijA aNupuvveNa aNahiyAsemANA parIsahe durahiyAsae, kAme mamAyamANassa iyANiM vA muhutteNa vA aparimANAe bhee, evaM se aMtarAehiM kAmehiM Akevaliehi, avainA cee |171|ahege| dhammamAyAya AyANappabhiisu paNihie care appalIyamANe daDhe savvaM giddhiM paritrAya, esapaNae mahAmuNI aiacca savvao saMgaM,na mahaM| asthiti iya ego ahaM, assiM jayamANe itta virae aNagAre savvao muMDe rIyaMte, je acele parivusie saMcikkhai omoyariyAe, se AkuDhe vA hae vA luMcie (pra0 lUsie) vA paliyaM pakattha aduvA pakattha atahehiM sadaphAsehiM, iya saMkhAe egayare anayare abhinAya titikkhamANe parivvae, je ya hirI ahirImANA(pra0 mnnaa)|180ciccaa savvaM visuniyaM phAse samiyadasaNe, ee bhoNagiNA vuttA je logaMsi aNAgamaNadhammiNo ANAe mAmagaM dhamma, esa uttaravAe iha mANavANaM viyAhie, itthovarae taM jhosamANe AyANija parinnAya pariyAraNa vigiMcai, iha egesiM egacariyA hoi tatthiyAiyarehiM kulehiM suddhesaNa savvesaNAe se mehAvI parivvae subdhi aduvA dubdhi, aduvA tattha bheravA pANA pANe kilesaMti, te phAse puTTho dhIre ahizAsijjAsittibemi / 181 / a0 6302 // eyaMkhu muNI AyANaM sayA suyakkhAyadhamme visyakappe nijhosaittA je acele parivusie tassaNaM bhikkhussa no evaM bhavai parijuNNe me vatthe vatthaM jAissAmi suttaM jAissAmi sUIjAissAmi saMdhissAmi sIvissAmi ukasissAmi vukkasissAmi parihissAmi ||shriiaacaaraangg suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAunsimi, aduvA tattha pari (pra0 2) kamaMtaM bhujo acelaM taNaphAsA phusaMti sIyaphAsA phusaMti teuphAsA phusaMti daMsamasagaphAsA | phuti gare annayare virUvarUve phAse ahiyAsei acele lAghavaM AgamamANa, (evaM khalu se uvagaraNalAghaviyaM tavaM kammakkhayakAraNaM kare pA0) nave se abhisabhanAgae bhavai jaheyaM bhagavyA paveiyaM tameva abhisabhiccA savao savvattAe saMbhattameva samabhijANijA. evaM nasiM mahAvIrANaM cirAyaM puvAI vAsANi rIyamANANaMdaviyANaM pAsa ahiyAsiyaM / 182 AgayapannANANaM kisA bAhavo bhavaMti paNa ya bhaMsasoNie visseNiM kaTTa paritrAya, esa tiNNe mutte virae viyAhiettibemi / 183 / visyaM bhikkhaM rIyaMta cirarAosiyaM aitanya kiM vidhAraNa?, saMghamANe samuTThie, jahA se dIve asaMdINe evaM se dhamme Ariyapadesie, te aNavakaMkhamANApANe aNaivAemANA jaiyA mehAviNo paMDiyA, evaM tesiM bhagavao aNuDhANe jahA se diyApoe evaM te sissA diyA ya rAo ya aNupubveNa vAiyattibemi / 5845 // a06303 // evaM te sissA diyA yarAoya aNupubveNa vAiyA tehiM mahAvIrehiM patrANamantehi, tesimaMtie patrANamuvalabbha hiccA uvasamaM ( ahege pA0 ) phArusiyaM samAiyaM (ruhaM pA0) ti, vasittA baMbhaceraMsi ANaM taM notti mantramANA, AghAyaM tu succA nisamma samaNutrA jIvissAmo, ege nikkhamaMte asaMbhavaMtA viDajjhamANA kAmehiM giddhA ajhovavatrA samAhigAdhAyama josayaMtA satthArameva pharusaM vayaMti / / 185 / sIlamaMtA upavasaMtA saMkhAe rIyamANA, asIlA aNuvayamANassa biiyA maMdassa bAlayA / 186 / niyamANA vege | ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org |AyAragoyara mAikkhaMti, nANabhaTThA daMsaNalUsiNo / 187 / namamANA vege jIviyaM viSpariNAmaMti, puTThAvege jIviyasseva kAraNA, nikkhataMpi tesiM dunnikkhataM bhavai, bAlavayaNijjA hu te narA puNo puNo jAI pakampiMti, ahe saMbhavaMtA vidyAyamANA ahamaMsIti viukkase udAsINe pharusaM vayaMti, paliyaM paka (pra0 gaM) the aduvA pakathe atahehiM, taM vA mehAvI jANijjA dhammaM / 188 / ahammaTThI tumaMsi nAma bAle AraMbhaTTI aNuvayamANe haNa pANe ghAyamANe haNao yAvi samaNujANamANe, ghore dhamme, udIrie uvehar3a NaM aNANAe, esa visanne | viyadde viyAhiettibemi / 189 / kimaNeNa bho, jaNeNa karissAmitti mantramANe, evaM ege vaittA mAyaraM piyaraM hiccA nAyao ya pariggahaM vIrAyamANA samuTThAe avihiMsA suvvayA daMtA (samaNA bhavissAmo aNagArA akiMcaNA aputtA apasuyA avihiMsagA suvvayA daMtA | paradatta bhoiNo pAvaM kammaM na karessAmo samuTThAe pA0 ) passa dINe uppaie paDivayamANe, vasaTTA kAyarA jaNA lUsA bhavaMti, ahamegesiM siloe pAvae bhavai, se samaNo bhavittA vibbhaMte 2 pAsahege samannAgaehiM saha asamannAgae namamANehiM anamamANe viraehiM avirae daviehiM adavie, abhisamiccA paMDie mehAvI niTTiyaTTe vIre AgameNaM sayA parakamijAsittibemi / 190 // a0 6 30 4 // Acharya Shri Kailassagarsuri Gyanmandir se gihesu vA gihaMtaresu vA gAmesu vA gAmaMtaresu vA nagaresu vA nagaraMtaresu vA jaNavayesu vA jaNavayaMtaresu vA gAmanayaraMtare vA | gAmajaNavayaMtare vA nagara jaNavayaMtare vA saMtegaiyA jaNA lUsagA bhavaMti adavA phAsA phusaMti te phAse puDhe vIro ahiyAsae, oe samiyadaMsaNe, dayaM logassa jANittA pAINaM paDINaM dAhiNaM udINaM Aikkhe, vibhA kiTTe veyavI je khalu samaNe bahussue bajjhAgame // zrIAcArAGga sUtraM // pU. sAgarajI ma. saMzodhita 32. For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AharaNaheukusale dhamakahAladdhisampane khettaM kAlaM purisaM samAsajja ke'yaM purise ? kaM vA nae ? se uThThiesu vA aNuTTiesu vA sussUsamAsu paveyae saMtiviraI uvasamaM nivvANaM soyaM ajaviyaM maddaviyaM lApaviyaM aNaivattiyaM savvesiM pANANaM savvesiM bhUyANaM savvesiM sattANaM savvesiM jIvANaM aNuvIi bhikkhUdhammamAikkhijjA 191 aNuvIi bhikkhUdhammamAikkhamANe no attANaM AsAijA no paraM AsAijA no anAI pANAI bhUyAI jIvAI sattAI AsAijA, se aNAsAyae aNAsAyamANe vajhamANANaM pANANaM bhUyANaM jIvANaM sattANaM jahA se dIve asaMdINe evaM se bhavai saraNaM mahAmuNI, evaM se uTThie ThiyathyA aNihe acale cale abahillese parivvae, saMkhAya pesalaMdhamma diTThibhaM parinivvuDe, tamhA saMgati pAsaha, gaMthehi gaDhiyA narA visatrA kAmavaMtA, tamhA lUhAo no parivittasijjA, jassime AraMbhA savvaosavvappayAe suparitrAyA bhavaMti jesime lUsiNo no parivittasaMti,sevaMtA kohaM camANaM yamAyaMca lobhaMca esa tuTTe viyaahiettibemi|192shkaayss viyAdhAe esasaMgAmasIse viyAhie,se hu pAraMgame muNI avihammamANe phalagAvayaTThI kAlovaNIe kaMkhija kAlaM jAva sarIrabheuttibemi / 193 / 305 dhUtAdhyayanaM 6 // se bemi samaNunassa vA asamaNunassa vA asaNaM vA pANaM vA khAImaM vA sAimaM vA vatthaM vA paDiggahaM vA kaMbalaM vA pAthapuMchaNaM vA no pAdejjA no nibhaMtejA no kujA vyAvaDiyaM paraM ADhAyamANettibemi / 194 / dhuvaM ceyaM jANijjA asaNaM vA jAva pAyapuMchaNaM vA labhiyA no labhiyA bhuMjiyA no bhuMjiyA paMthaM viuttA viukkama vibhattaM dhamma josemANe samemANe calebhANe (pra0 ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita / 33 For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ||palemANe ) pAIjA vA nimaMtijA vA kujA veyAvaDiyaM paraM aNADhAyamANettibemi / 195 // ihamegesiM AyAragoyare no munisaMte bhavati|| te iha AraMbhaTThI aNukyamANA haNa pANe ghAyamANA haNao yAvi sabhaNujANamANA aduvA adinamAyayaMti aduvA vAyAu viujjati taMjahI asthi loe Natthi loe dhuve loe adhuve loe sAie loe aNAie loe sapajjavasie loe apajjavasie loe sukaDetti vA dukkaDetti vA kallANetti vA pAvetti vA sAhutti vA asAhutti vA siddhitti vA asiddhitti vA niraetti vA aniraetti vA jamiNaM vipaDivanA mAmagaM dhamma panavemANA itthavi jANaha akasmAta evaM tesiM no suakkhAe dhame no supanatte dhame bhavai / 196 |se jaheyaM bhagavayA paveiyaM AsupaneNa jANayA pAsayA AduvA guttI vaogoyarassattibemi, savvattha saMmayaM pAvaM tameva uvAikkama esa mahaM vivege viyAhie, gAme vA aduvA raNNe neva gAme neva raNNe dhammamAyANaha paveiyaM mAhaNeNa maimayA, jAmA tinni udAhiyA jesu ime AyariyA saMbujjhamANA samuTThiyA, je NivvuyA pAvehiM kammehiM aNiyANA te viyAhiyA197uDDhe ahaM tiriyaM disAsu savao savvAvaMti ca NaM pADiyavaM jIvahiM kammasamArambheNaM, taM paritrAya mehAvI neva sayaM eehiM kAehiM daMDaM samAraMbhAvijA neva'nne eehiM kAehiM daMDaM samAraMbhijA neva'nne eehiM kAehiM daMDaM samAraMbhate'visamaNujANejA, je'va'nne eehiM kAehiM daMDaM samAraMbhaMti tesiMpivayaM lajAmo,taM paritrAya mehAvI taM vA daMDaM anaM vA no daMDabhI daMDaM samAraMbhijAsittibemi / 198 / a08 30 1 // (a...:- bhuNabhAM 55 adhyayanaTano sepa nathImATI gAthA bhAMDa paroparache. a06034015chI |a0803904 Ave che.) ||shriiaacaarngg sUtra | pU. sAgarajI ma. saMzodhita | For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir se bhikkhU parikkabhija vA ciTThija vA nisIija vA tuyaTTija vA susANaMsi vA sutrAgAraMsi vA giriguhaMsi vA rukkhamUlasi vA kuMbhArAyayaNaMsi vA huratthA vA kahiMci viharamANaM taM bhikkhaM uvasaMkabhittu gAhAvaI bUyA AusaMto samaNA ! ahaM khalu tava aDhAe asaNaM vA pANaM vA khAimaM vA sAimaM vA vatthaM vA paDiggahaM vA kaMbalaM vA pAyapucchaNaM vA pANAiM bhUyAI jIvAI sattAI samArabbha samuddissa kIyaM pAmiccaM acchijaM aNisaTuM abhihaDaM AhaTTa ceemi AvasahaM vA samussiNomi se bhuMjaha vasaha AusaMto samaNA! bhikkhU taM gAhAvaI samaNasaM savayasaM paDiyAikkhe AusaMto ! gAhAvaI no khalu te vayaNaM ADhAmi no khalu te vayaNaM parijANAmi jo tuma mama aTThAe asaNaM vA 4 vatthaM vA 4 pANAI vA 4 sabhArambha samuddissa kIyaM pAmiccaM acchijjaM aNisaTuM abhihaDaM AhaTTa ceesi AvasahaM vA samussiNAsi, se virao Auso gAhAvaI ! eyassa akaraNayAe / 1991 se bhikkhaM parikkamija vA jAva huratthA vA kahiMci viharamANaM taM bhikkhU uvasaMkabhittu gAhAvaI AyagayAe pehAe asaNaM vA 4 vatthaM vA 4 jAva AhaDa ceei AvasahaM vA samussiNAi bhikkhu parighAseDe, taM ca bhikkhU jANijA sahasammaiyAe paravAgaraNeNa annesiM vA succA ayaM khalu gAhAvaI mama aTThAe asaNaM vA 4 vatthaM vA 4 jAva AvasahaM vA samussiNAi, taM ca bhikkhU paDilehAe AgamittA ANavijA aNAsevaNAettibemi 1200 bhikkhaM ca khalu puTTA vA apuTThA vA je ime Ahacca gaMthA vA phusaMti se haMtA haNaha khaNaha chiMdaha dahaha payaha AluMpaha vilupaha sahasAkAraha vidhyarAmusaha, te phAse dhIro puTTho ahiyAsae aduvA AyAragoyaramAikhe takiyA NamaNelisaM aduvA vaiguttIe goyarassa aNupuvveNa // zrIAcArAGga sUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir |saMbha paDilehae Ayatagute buddhehiM eyaM paveiyaM / 2011 se samaNune asamaNuvassa asaNaM vA jAva no pAijA no nimaMtijA no kujA/ veyAvaDiyaM paraM ADhAyamANettibemi / 202 / dhammamAyANaha paveiyaM mAhaNeNa maimayA sabhaNune samaNunassa asaNaM vA jAva kujA veyAvaDiyaM paraM ADhAyamANettibemi / 203 // 08 302 // majjhimeNa vyasAviege saMbujjhamANA samuTThiyA,succA mehAvI vyaNaM paMDiyANaM nisAmiyA samiyAe dhamma AriehiM paveie. te aNavakaMkhamANA aNaivAemANA apariggahemANA no pariggahAvaMtI, savvAvaMti ca NaM logaMsi nihAya daMDaM pANehiM pAvaM kamma akuvvamANe esa mahaM agaMthe viyAhigae oe juimassa kheyanne uvavAyaM cavaNaM ca naccA / 204 / AhArovacyA deh| parIsahapabhaMgurA pAsaha ee savviMdiehiM parigilAyamANehiM |205|oe dayaM dayai, je saMnihANasatthassa kheyanne se bhikkhU kAlanne balane mAyane khaNatre viNayane samayaNNe parimgahaM abhamAyamANe kAleNuhAI apaDinne duhao chittA niyAi / 206 / taM bhikkhaM sIyaphAsaparivevamANagAyaM uvasaMkamittA gAhAvaI bUyA AusaMto samaNA ! no khalu te gAmadhammA ubbAhaMti?, AusaMto gAhAvaI ! no khalu maMgAmadhammA ubbAhaMti, sIyaphAsaMca nokhalu ahaM saMcAemi ahiyAsittae no khalu me kappai agaNikAyaM ujjAlittae vA (pajjAlittae vA) kAyaM AyAvittae vApayAvittae vA annesiM vA vayAo, siyA sa evaM vayaMtassa paro agaNikAyaM ujjAlittA pajAlittA kAyaM AyAvija vApayAvina vAtaMca bhikkhu paDilehAe AgamittA ANavijA aNAsevaNAettibemi / 2070 a08303|| / // zrIAcArAGga suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir je bhikkhu tihiM vatthehiM parivusie pAyacautthehiM tassaNaM no evaM bhavai cautthaM vatthaM jAissAmi, se ahesaNijAI vatthAI jAijA ahApariggahiyAI vatthAI dhArijA, no dhoIjA (pra0 no ijjA) no dhoyarattAI vatthAI dhArijjA apaliovamANe (pra0 apaliuMcamANe) gAmaMtaresu omacelie evaM khuvatthadhArissa sAmaggiyaM / 208 / aha puNa evaM jANijjA uvAikate khalu hemaMte gimhe| paDivanne ahAparijunAI vatthAI paridRThavijA aduvA saMtaruttare aduvA omacele aduvA egasADe aduvA acele / 209 / lApaviyaM AgamamANe tave se abhisamanAgae bhavai 210||jmeyN bhagavayA paveiyaM tameva abhisabhiccA savvaosavvattAe sammattameva samabhijANijjA / 211 / jassa NaM bhikkhussa evaM bhavai puTTho khalu ahamaMsi nAlahamaMsi sIyaphAsaM ahiyAsittae se vasumaM savvasabhanAgayapanANeNaM ayANeNaM kei akaraNayAe A uTTe tavasmiNo hu taM seyaM jamege vihamAie. tatthAvi tassa kAlapariyAe. se'vi tattha viaMtikArae, icceyaM vimohAyataNaM hiyaM suhaM khamaM nissesaM ANugAmiyaMtibemi / 212 a08 30 4 // je bhikkhU dohiM vatthehiM parivusie pAyataiehiM tassa NaM no evaM bhavai taiyaM vatthaM jAissAmi, se ahesaNijjA vatthAI jAijjA jAva evaM khu tassa bhikkhussa sAmaggiyaM, aha puNa eva jANijjA uvAikaMte khalu hemante gimhe paDivaNNe, ahAparijunnAI vatthAI pariDhavijA ahAparijunAI vatthAI pariThThavittA aduvA saMtaruttare aduvA omacele aduvA egasADe aduvA acele, lAdhaviyaM AgamamANe tave se abhisamannAgae bhavai, jameyaM bhagavayA paveiyaM tameva abhisamicyA savvao savvattAe sammattameva samabhijANiyA, // zrIAcArAGga sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | jassa NaM bhikkhusa evaM bhavai puTTho abalo ahamaMsi nAlamahamaMsi gihaMtarasaMkramaNaM bhikkhAyariyaM gamaNAe, se evaM vyaMtassa paro abhihaDaM | | asaNaM vA 4 Ahaddu dalaijjA se puvvAmeva AloijjA AusaMto ! gAhAvaI no khalu me kappar3a abhihaDaM asaNaM 4 bhuttae vA pAyae vA anne vA eyappagAre (taM bhikkhu koI gAhAvaI uvasaMkamittu bUyA AusaMto samaNA ! ahanaM tava aTThAe asaNaM vA 4 abhihaDaM dalAbhi, se puvvAmeva jANejjA AusaMto gAhAvaI ! jannaM tumaM mama aTThA asaNaM vA 4 abhihaDaM cetesi No ya khalu me kampai eyappagAraM asaNaM vA 4 bhottae vA pAyae vA anne vA tahampagAre pA0 ) / 213 / jassaNaM bhikkhussa ayaM pagappe ahaM ca khalu paDinnatto apaDinnattehiM gilANo agilANehiM abhikaMkha sAhammiehiM kIramANaM veyAvaDiyaM sAijjissAmi, ahaM vAvi khalu ampaDitratto paDinnattassa agilANo | gilANassa abhikaMkha sAhammiyassa kujjA veyAvaDiyaM karaNAe, AhaDDa parinnaM aNu (pra0 ANa) kkhissAmi AhaDaM ca sAijjissAmi, | 1 AhaTTu parinaM ANakkhissAmi AhaDaM ca no sAijjissAmi 2 AhaDDa parinnaM no ANakkhissAmi AhaDaM ca sAijjissAmi 3 AhaTTu | parinnaM no ANakkhissAmi AhaDaM ca no sAijjissAmi 4 evaM se ahAkiTTiyameva dhammaM samabhijANamANe saMte virae susamAhiyale se, tatthAvi tassa kAlapariyA, se tattha viaMtikArae, icceyaM vimohAyayaNaM hiyaM suhaM khamaM nissesaM ANugAmiyaMtibemi / 214 / a0 8 305 // je bhikkhUM egeNa vatteNa parivusie pAyabiIeNa tassa NaM no evaM bhavai biiyaM vattthaM jAissAmi, se ahesaNijjaM vatthaM // zrIAcArAGga sUtraM // 38 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAijjA ahApariggahiyaM vatthaMdhArijjA jAva gimhe paDikne ahAparijunaM vatthaM parivijA 2 ttA aduvA egasADe aduvA acelelApaviyaM AgamamANe jAvasammattameva samabhijANIyA / 215 / jassaNaM bhikkhussa evaM bhavai ege ahamaMsi, na me asthi koI,na yAhamati kassavi, evaM se egAgiNameva appANaM samabhijANijjA, lAviyaM AgamamANe tave se abhisamanAgae bhavai jAva samabhijANiyA|| 1216|se bhikkhU vA bhikkhuNIvA asaNaMvA 4 AhAremANe novAmAo haNuyAo dAhiNaMhaNuyaM saMcArijAAsAemANe, dAhiNAo. vAmaM haNuyaM no saMcArijjA AsAemANe (ADhAyamANe pA0) se aNAsAyamANe lAdhaviyaM AgamamANe tave se abhisamatrAgae bhavai, jameyaM bhagavayA paveiyaM tamevaM abhisamciA savvao savvattAe sammattameva a(sama) bhijANiyA / 217 / jasma NaM bhikkhussa evaM bhavai se gilAmi ca khalu ahaM imaMmi samae imaM sarIragaM aNupuvveNa parivahittae se aNupuvveNaM AhAraM saMvaTTijA, aNupubveNaM AhAra saMvaTTittA kasAe payaNue kicA samAhiyacce phalagAvayaTThI uTThAya bhikkhU abhinivuDacce 1218 / aNupavisittA gAma vA nagaraM vA kheDaM vA kabbaDaM vA maDaMbaM vA paTTaNaM vA doNamuhaM vA AgaraM vA AsamaM vA satrivesaM vA negarbha vA rAyahANiM vA taNAI jAijjA, taNAI jAittA/ se tamAyAe egaMtamavakkabhijA 2 tA adhyaMDe apyapAme avyabIe adhyaharie appose abhyodae apputtiMgayamagadagamaTTiyamakaDAsaMtANae paDilehiya 2 pamajiya 2 taNAI saMtharijA taNAI saMtharittA itthavi samae ittariyaM kujjA taM saccaM saccavAI oe tine chinakahaMkahe AIyaDe agAIe ciccANabheraM kAyaM saMviya virUvarUve parIsahovasaggeassiM vissaMbhaNayA bhevamaNucinne, ttthaavitsskaalpriyaae| ||shriiaacaaraangg suutr| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAtra aNugAmiyaMtibebhi / 219 / a0 8 30 6 // je bhikkhu acele parivusie tassa NaM bhikkhussa evaM bhavai cAemi ahaM taNaphAsaM ahiyAsittae sIyaphAsaM ahiyAsittae phAsa ahiyAsittae daMsasagaphAsaM ahiyAsitae egayare annatare virUvarUve phAse ahiyA sittae, hiripaDicchAyaNaM ca'haM no nacAemi ahiAttie evaM se kapper3a kaDibaMdhaNaM dhAritae / 220 / aduvA tattha parakkamaMtaM bhujjo acelaM taNaphAsA phusanti sIyaphAsA phusanti te phAsA phusanti daMsamasagaphAsA phusanti egayare annayare virUvarUve phAse ahiyAsei acele lAghaviyaM AgamamANe jAva | samabhijANiyA / 221 / jassa NaM bhikkhussa evaM bhavai ahaM ca khalu anesiM bhikkhUNaM asaNaM vA 4 AhaTTu dalaissAmi AhaMDa ca no sAijjissAmi 2 jassa NaM bhikkhussa evaM bhavai-ahaM ca khalu0 asaNaM vA 4 AhaTTu no dalaissAmi AhaDaM ca sAijjissAmi 3 jassa NaM bhikkhussa evaM bhavai ahaM ca khalu atresiM bhikkhUNaM asaNaM vA 4 AhaTTu no dalaissAmi AhaDaM ca no sAijjissAmi 4, ahaM ca khalu teNa ahAiritteNa ahesaNijjeNa ahApariggahieNaM asaNeNa vA 4 abhikaGgha sAhammiyassa kujjA veyAvaDiyaM karaNAe, ahaM vAvi teNa ahAiritteNa ahesaNijeNa ahApariggahieNaM asaNeNa vA pANeNa vA 4 abhikaGkSa sAhammiehiM kIramANaM veyAvaDiyaM sAijjissAmi | lAghaviyaM AgamamANe jAva sammattameva samabhijANiyA / 222 / jassa NaM bhikkhussa evaM bhavai se gilAbhi khalu ahaM imammi samae imaM sarIragaM aNupuvveNa parivahittae se aNupuvveNaM AhAraM saMvaTTijjA 2 kasAe payaNue kiccA samAhiyacce phalagAvayaTThI uTThAya bhikkhU // zrIAcArAGga sUtraM // 40 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abhinivvuDacce aNupavisittA gAma vA nagaraM vA jAva rAyahANiM vA taNAI jAijA, jAva santharijA itthavi samae kAyaM ca jogaM ca | ||iiriyN ca paccakkhAinA taM saccaM saccAvAI oe tinne chintrakahaMkahe AyayaDhe aNAIe ciccANaM bheuraM kAyaM saMvihaNiya virUvarUve parIsahovasagge assivissaMbhaNAe bheravamaNucinne tatthavi tassa kAlapariyAe, sevi tatta viantikArae, icceyaM vibhohAyayaNaM hiyaM suha khamaM nissesaM ANugAbhiyaMtibemi / 223 / 10 8 0 7 // anuSTup // aNupuvveNa vimohAI, jAI dhIrA samAsaja / vasumanto maimanto, savvaM naccA aNelisaM // 17 // duvihaMpi viittANaM, buddhA dhammassa paargaa|annupuvviii saGghAe, ArambhAo (ya) tiuTTaI (kammuNA utiudRi pA0) // 18 // kasAe payaNU kiccA, appAhAre titikkhae |ah bhikkhu gilAijjA, AhArasseva antiyaM ||19||jiiviyN nAbhikaGkhijA, maraNaM novi patthae / duhao'vina sajijA, jIvita raNe tahA ||20||mjhtyo nijarApehI, samAhimaNupAlae |anto bahiM vissija, ajatthaM suddhamesae ||21||jNkiNcuvkm jANe, AukhemassamappaNA lena antaraddhAe, khiyaM sikvija paNDie // 22 // gAme vA aduvA raNaNe, thaMDilaM paDilehiyA / appapANaM tu vinAya, taNAI saMthare muNI // 23 // aNAhAro tuyaTTijA, puTTho tattha'hiyAsae / nAivelaM uvacare, mANussehiM vipuTuvaM // 24 // saMsappagA ya je pANA, je ya uDDamahAcarA / bhujanti maMsasoNiyaM, na chaNe na pamajae // 25 // pANA dehaM vihaMsanti, ThANAona viubbhame Asavehi vivittehiM, tippamANo'hiyAsae // 26 // ganthehiM vivittehiM, AukAlassa pArae / pagahiyataragaM ceyaM, daviyassa // // zrIAcArAGga suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viyANao ||27||ayN se avare ghame, nAyaputteNa sAhie Ayavaja paDIyAraM, vijahijjA tihA tihA // 28 // hariesuna nivajijA,|| thaNDilaM muNiyA sae / viosijja aAhAro, puTTho tattha'hiyAsae // 29 // indiehiM gilAyanto, samiyaM Ahare muNI / tahAvi se agarihe, acale je samAhie ||30||abhikkme paDikkame, saGkucae pasArae / kAyasAharaNahAi, itthaM vAvi aceyaNo // 31 // parikkame parikilante, aduvA ciTTe ahAyae / ThANeNa parikilante, nisIijA ya aMtaso // 32 // AsINe'NelisaM maraNaM, indiyANi smiire| kolAvAsaM samAsaja, vitahaM pAussae ||33||jo vajaM samuppaje, na tattha avalambae / ta3 ukase appANaM, phAse tatttha (pra0 savve phAsA) 'hiyAsae ||34||ayN cAyayatare siyA, jo evamaNupAlae savvagAyanirohe'vi, ThANAo na viubbhame ||35||ayN se uttame dhamme, puvvaTThANassa pAgahe / aciraM paDilehisA, vihare ciTTha mAhaNe ||36||acitN tu samAsaja, gavae tattha appagaM / vosire savvaso kAyaM, na me dehe piish| // 37 // jAvajIvaM parIsahA, uvasaggA iti saGkhyA saMvaDe dehabheyAe, iya panne'hiyAsae // 38 // bheasuna rajijA, kAmesu bahutaresuvi (bahulesuvi pA0) / icch| lobhaM na sevijA, dhuvavanaM sapehiyA (va suhume pA0) // 39 // sAsaehiM nimantijA, divvamAyaM na sahahe / taM paDibujha mAhaNe, savvaM nUmaM vihUNiyA ||40||svddhehiN amucchie, AukAlassa pArae titikvaM| paramaM naccA, vimohanayaraM hiyaM // 41 // tibemi // 0 8 vimokSAdhyayanaM 8 // jahAsuyaM vaissAmi, jahA se samaNe bhagavaM uThAe |sNkhaae taMsi hemaMte, ahaNA pavvaie rIitthA ||42||nno cevimeNa vattheNa, // ||shriiaacaaraangg suutr|| [pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |pihissAmi taMsi hemaMte se pArae AvakahAi, eyaM khu aNudhammiyaM tassa // 43 // cattAri sAhie mAse, bahave pANajAiyA aagmm| abhirunjha kAyaM viharisu, ArusiyANaM tattha hiMsisu // saMvaccharaM sAhiyaM mAsaM, jaM na rikkAsi vatthagaM bhagavaM / acelae tao cAI ta vosijja vatthamaNagAre // 45 // adu porisiM tiriyaM bhittiM cakkhumAsaja antaso jhaayi| aha cakkhubhIyA saMhiyA te hantA hantA bahave kaMdisu // 46 // sayaNehiM vitimissehiM ithio tattha se paritrAya / sAgAriyaM na sevei ya, se sayaM pavesiyA jhAi // 47 // je keime| agAratthA mIsIbhAvaM pahAya se jhAi / puTThovi nAbhibhAsiMsu gacchai nAivattai aMju (puTTho va so apuTTho va No aNunAi pAvagaM bhagavaM paa0)||48||nno sukarameyameMgesiM nAbhibhAse yabhivaaymaanne| hayapuvve tattha lUsiyapuvve apapuNNehiM ||49||phrusaaiN duttitikkhAI| aiacca muNI prkmmaanne| AdhAyanadRgIyAiMdaNDajudAI mutttthidukhaaii||50|| gaDhie mihukahAsusamayaMmi nAyasue visoge adakkhu eyAI se usalAI gacchai nAyaputte asaraNayAe // 51 // avi sAhie duve vAse sIodaM abhuccA nikkhante / egattagae pihiyacce se ahinAyadaMsaNe sante // 52 // puDhaviMca AukAyaM ca teukAyaM ca vAukAyaM ca paNagAI bIyahariyAI tasakAyaM ca savvaso naccA // 53 // eyAI santi paDilehe, cittamantAI se abhinAya / parivajjiya viharitthA, iya saGkhAya se mahAvIre // 54 // adu thAvarA ya tasattAe, tasA|| yathAvattAe / aduvA savvajoNiyA sattA, kammuNA kappiyA puDho bAlA // 55 // bhagavaM ca evamannesiM (pra0 se ) sovahie hu luppaI| bAle kammaM ca savvaso naccA taM paDiyAikkhe pAvagaM bhagavaM // 56 // duvihaM samicca mehAvI kiriyamakkhAya'NelisaM nANI / / | ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |AyANasoyamaivAyasoyaM jogaM ca savvaso NaccA // 57 // aivattiyaM agAuTi sayamanasiM akaraNayAe / jassitthio paritrAyA|| savvakammAvahAu se adakkhu // 58 // ahAkaDaM na se seve savvaso kamma (50 kaMmuNA) adakkhU jaM kiMci pAvagaM bhagavaMtaM akubvaM viyaDaM bhujitthA ||59||nno sevai ya paravatthaM parapAevI se bhuJjitthA / parivajjiyANa omAmaM gacchai saMkhaDiM asaraNayAe // 60 // mAyaNNe asaNapANassa nANugiddhe rasesu apaDine acchiMpi no yamajijA novi ya kaMDUyae muNI gAyaM ||61||abhyN tiriyaM pehAe appiM piTuo pehAe |adhyN buie'paDibhANI paMthapehi re jayamANe // 62 // sisiraMsi addhapaDivanne taM vosija vatthamaNagAre / pasArittu bAhaM parakkame no avalambiyANa kaMdhami // 63 // esa vihI aNukvanto mAhaNeNa maImayA bahuso apaDineNa bhagavayA evaM riyaM // 64 // tibemi // 10930 1 // cariyAsaNAI sijAo egaiyAo jAoo bujhyAoAiksa tAI sayaNAsaNAI jAI sevitthA se mahAvIre // 65 // AvesaNasabhApavAsu paNiyasAlAsu egayA vAso |aduvaa paliyaThANesu palAlapujjesu egayA vAso ||66||aagntaare AramAgAre taha ya nagare va egayA vAso susANe suNNagAre vArukkhamUle vaegayA vAso 67||eehiN (pra0 su) muNI sayaNehiM (pra0 su) samaNe Asi paterasa vAse / rAI divaMpi jayamANe apamatte samAhie jhAi ||68||nnipi no pagAmAe sevai bhagavaM uThAe / jaggAvai ya apANaM isa sAI ya(pra0 saiAsi) apaDinne ||69||sNbujjhmaanne puNaravi AsiMsu bhagavaM uThAe / nikkhamma egayA rAo bahi caMkamiyA muhuttAgaM ||shriiaacaaraangg sUtra 44 For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |||70||synnehiN tatthurasaggA bhImA AsI aNegaruvA yAsaMsappagAya je pANA aduvA je pakkhiNo uvacaranti 71||adu kucarA uvacaranti gAmarakkhA yasattihatthA yo adu gAmiyA uvasaggA itthI egaiyA purisA ya // 72 // ihaloiyAI paraloiyAI bhImAI aNegaruvAI / avi subbhidubbhigandhAI saddAI aNegaruvAI ||73||ahiyaase sathA samie phAsAI virUvarUvAI / araI raI abhibhUya rIyai mAhaNe abahavAI // 74 // sa jaNehiM tattha pucchiMsu egacarAvi egayA rAo / avvAhie kasAitthA pehamANe samAhiM agaDinne | // 5 // ayamaMtaraMsi ko ittha ? ahamaMsitti bhikkhu AhaTu / ayamuttame se dhame tusiNIe kasAie Ai 176 // jaMsi'pyege paveyanti sisire mArue pavAyante / tasi'pyege aNamArA himavAe nivAyamesanti // 77 // saMghADIo pavesissAmo ehA ya samAdahamANA pihiyA va sakkhAmo aidukkhe himagasaMphAsA // 78 // taMsi bhagavaM apaDine ahe vigaDe ahiyAsae davie nikkhamma egayA rAo ThAie bhagavaM samiyAe ||79||es vihI aNuknto mAhaNeNa maIbhayA / bahuso apaDiNNeNa bhagavayA evaM rIyanti ||80||tibemi // 10 930 2 // taNaphAse sIyaphAse ya teuphAse ya daMsamasage ya |ahiyaase sayA samie phAsAI viruvarUvAI ||81||ah duccaralADhamacArI vajabhUmiM ca submabhUmiM ca / paMta sijaM seviMsu AsaNagANi ceva paMtANi // 82 // lADehiM tassuksaggA bahave jANavayA lUsiMsu ahalUhadesie bhatte kukkurA tattthA hiMsiMsu nivaiMsu // 83 // apye jaNe nivArei lUsaNae suNae dasamANe / chucchukAriti Ahesu samaNe kukkurA dasaMtuti // 84 // elikkhae jaNA (30 jaNe) bhujo bahave vajabhUmi pharusAsI laSTuiM gahAya nAliyaM samaNA tatya ya viharisu // // zrIAcAraGga sUtra | pU. sAgarajI ma. saMzothita]|| For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 45 // evaMpi tatta viharantA puThThapuvvA ahesi suNaehiM saMluJcamANAsuNaehiM duccarANi tattha lAdehiM // 86 // nihAya daNDaM pANehiM ta kAyaM vosajjamaNagAre / aha gAmakaNTae bhagavante ahiAsae abhisamiccA // 87 // nAgo saMgAmasIse vA pArae tattha se mahAvIre evaMpi tattha (pra0 tayA) lADehiM aladdhapuvvoviegayA gAmo ||48||uvsNkmntmpddinN gAmaMtiyammi(50 pi) apattaM paDinikkhamitta lUsiMsu eyAo paraM palehitti // 89 // hayapuvvo tattha daNDeNa aduvA muTThiNA adu kuntaphaleNa / adu leluNA kavAleNa hantA hantA bahave kandisu // 90 // bhaMsANi (pra0 maMsUNi) chitrapuvvANi uTuMbhiyA eNyA kAyaM / parIsahAI luciMsu aduvA paMsuNA uvakariMsu // 11 // uccAlaiya nihaNiMsu aduvA AsaNAu khalaiMsu vosa?kAyapaNayA''sI dukkhasahe bhagavaM apaDinne ||92||suuro saGgAmasIse vA saMvuDe tattha se mahAvIra / paDisevamANe pharusAiM acale bhavaM rIyitthA // 93 // esa vihI aNukSanto. jAva rIyaMti // 94 // tibemi // 10 9 30 obhoyariyaM cAei apuDhevi bhagavaM rogehiM / puDhe vA apuDhe vA no se sAijaI teicchaM // 95 // saMsohaNaM ca vamaNaM ca gAyabmaMgaNaM ca siNANaM ca / saMbAhaNaM ca na se kappe dantapakkhAlaNaM ca paritrAe (50 5) // 96 // virae gAmadha-mehiM rIyai mAhaNe abahuvAI sisimi egayA bhagavaM chAyAe jhAi AsIya ||97||aayaavi ya gimhANaM acchai ukuDue abhitAve |adu jAva ittha lUheNaM oyaNamaMthukummAseNaM // 98 // eyANi tini paDiseve aTThamAse a jAvayaM bhagavaM / apiitya egayA bhagavaM addhamAsaM aduvA mAsaMpi | ||shriiaacaaraangg suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || ||19||avi sAhie duve mAse chappi mAse aduvA viharitthA (50 apivinA)rAovarAyaM apaDine anagilAyamegayA bhujhe // 10 // chadreNa egayA bhujhe aduvA aTTameNa dasameNaM0 duvAlasameNa egayA bhujhe pehamANe samAhiM apaDine ||101||nnccaa NaM se mahAvIre no'viya pAvagaM sayamakAsI / annehiM vA Na kArityA kIratapi nANujANityA // 102 // mAmaM pavise nagaraM vA dhAsamese kaDaM pAe / suvisuddhamesiyA bhagavaM AyatajogayAe sevitthA // 103 // adu vAyasA digiMchattA je anne rasesiNo sattAdhAsesaNAe ciTThanti satyaM nivaie ya pehAe ||104||aduvaa mAhaNaM ca samaNaM vA gAmapiNDolagaM ca atihiM vAsovAgamUsiyAri vA kukuraM vAvi viTThiyaM purao/ | // 105 // vitticcheyaM vajanto tesimapattiyaM pariharanto mandaM parakkame bhagavaM ahiMsamANo dhAsamesitthA ||106||avi suiyaM vA sukcha vA sIyaM piMDaM purANakummAsaM adu bukkasaM, pulAgaM vAladdhe piMDe aladdhe davie ||107||avi jhAi se mahAvIre AsaNatthe akukue jhANa uDDaM ahe tiriyaM ca pehamANe samAhimapaDinne // 108 // akasAI vigayagehI ya saharUvesu amucchie jhAI / chaumattho'vi (50 vivi) parakkamamANo na pamAyaM saiMpi kuvitthA ||109||symev abhisamAgamma AyatajogamAyasohIe |abhinivvudde amAille Avakaha bhagavaM samiyAsI // 110 // esavihI aNu. rIyai // 111 // tibemi // 30 4 upadhAnAdhyayanaM 9 // iti prathamaH zrutaskandhaH // se bhikkhu vA bhikkhuNI vA gAhAvaikulaM piMDavAyapaDiyAe aNupaviDhe samANe se jaM puNa jANijjA asaNaM vA pANaM vA khAibhaMvA sAibhaMvA pANehiM vA paNagehiM vA bIehiM vA hariehiM vA saMsattaM umbhissaM(pra0 sIodaeNa vA saMsattaM umbhissaM)sIodaeNa zrIAcArAGga sUtra 47 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |vA osittaM syasA vA parighAsiyaM tahappagAraM asaNaM vA pANaM vA khAimaM vAsAimaM vAparahatthaMsi vA parapAyaMsi vA aphAsuyaM aNesaNijjati | mantramANe lAbhevi saMte no paDiggAhijjA, se ya Ahacc paDiggahie siyA se taM AyAya egaMtamavakkamijjhA egaMtamavakkamittA ahe ArAmaMsi vA ahe uvassayaMsi vA apaMDe appapANe appabIe apaharie appose (apyudae ) apyutiM gapaNagadagamaTTiyamakaDAsaMtANae vigiMciya 2 ummIsaM visohiya 2 tao saMjayAmeva bhuMjijja vA pIijja vA, jaM ca no saMcAijA bhuttae vA pAyae vA se tamAyAya egaMtamavakkamijA, ahe jhAmathaMDilaMsi vA advirAsisi vA kiTTarAsisi vA tusarAsisi vA gomayAsisi vA anayaraMsi vA tahappAgAraMsi thaMDilaMsi paDilehiya paDilehiya pamajjiya pamajiya tao saMjayAmeva paridavijA 224||se bhikkhu vA bhikkhuNI vA gAhAvai . jAva paviDhe samANe se jAo puNa osahIo jANijA kasiANo sAsiyAo avidalakaDAo atiricchacchinnAo avucchiNNAo taruNiyaM vA chivADi aNabhivaMta'bhajjiyaM pehAe aphAsuyaM aNesaNijati mantramANe lAbhe saMte nA paDiggAhijjA, se bhikkhU vA. jAva pavi samANe se jAo puNa osahIo jANijA akasiNAo asAsiyAo vidalakaDAo tiricchacchinnAo vucchinnAo taruNiyaM vA chivADi abhikaMtaM bhajiyaM pehAe phAsuyaM esaNijati mantramANe lAbhe saMte paDiggA hijjA ||225||se bhikkhu vA. jAva samANe se |jaM puNa jANijjA pihayaM / bahurayaM vA bhuMjiyaM vA madhuM vA cAulaM vA cAulapalaMbaM vA saI saMbhajjiyaM aphAsuyaM jAva no paDigAhijA, se bhikkhU vA0 jAva samANe se jaMpuNa jANijjA pihayaM vA jAva cAulapalaMbaM vA asaI bhajiyaM dukkhutto vA tikkhutto vA bhajiyaM phAsuyaM ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita [] For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir esaNijaM jAva paDigAhijA // 226 // se bhikkhu vA bhikkhuNI vA gAhAvaikulaM jAva pavisiukAme no anautthieNa vA gArathieNa|| vA parihArio vA aparihArieNaM saddhiM gAhAvaikulaM piMDavAyapaDiyAe pavisijja vA nikkhamija vA, se bhikkhU vA0 bahiyA viyArabhUmi vA vihArabhUmi vA nikkhamamANe vA pavisamANe vA no anathieNa vA gArathieNa vA parihArio vA aparihArieNa saddhiM bahiyA viyArabhUmiM vA vihArabhUmiM vA nikkhamija vA pavisija vA, se bhikkhU vA. gAmANugAmaM dUijjamANe no annautthieNa vA jAva gAmANugAmaM dUijijA 1227se bhikkhU vA bhikkhuNI vA jAva paviDhe samANe no anautthiyassa vA gArasthiyassa vA parihArio vA aparihAriyassa asaNaM vA pANaM vA khAimaM vA sAimaMvA dijA vA annupijaavaa|228 se bhikkhuvA. jAva samANe asaNaM vA 4 assiMpaDiyAe egaM sAhammiyaM samuddissa pANAI bhUyAI jIvAI sattAI samArabma samuddisa kIyaM pAmiccaM acchijja aNisaTTe abhihaDaM AhaDa ceei taM tahappagAraM asaNaM vA 4 purisaMtarakaDaM vA apurisaMtarakaDaM vA bahiyA nIhaDaM vA anIhaDaM vA attaTThiyaM vA aNattaTTiyaM vA paribhuttaM vA aparibhuttaM vA AseviyaM vA aNAseviyaM vA aphAsuyaM jAva no paDiggAhijjA, evaM bahave sAhammiyA egaM sAhammiNiM bahave sAhambhiNIo samuhissa cattAri AlAvagA bhANiyavvA / 2291se bhikkhu vA0 jAva samANe se jaM puNa jANijjA asaNaM vA 4 bahave samaNA mAhaNA atihi kivaNavaNImae pagaNiya 2 samuhissa pANAI vA 4 samArabbha jAva no paDiggAhijjA // 230||se bhikkhuvA bhikkhaNI vA jAva paviDhe samANe se jaM puNa jANijjA asaNaM vA 4 bahave samaNA mAhaNA atihI kivaNavaNImae samuddissa jAvaceei | ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taMtahappagAraM asaNaM vA 4 apurisaMtarakaDaM vA abahiyAnIhaDaM aNattaTTiyaM aparimuttaM aNAseviyaM aphAsuyaM aNesaNijaM jAva no| paDiggAhijA, aha puNa evaM jANejjA purisaMtarakaDaM bahiyAnIhaDaM attaTTiyaM paribhuttaM AseviyaM phAsuyaM esaNijaM jAva paDiggAhijjA 1231se bhikkhuvA bhikkhuNI vA gAhAvaikulaM piMDavAyapaDiyAe pavisiukAme se jAI puNa kulAI jANijA imesu khalu kulesu niie piMDe dijai aggapiMDe dijai niyae bhAe dijai niyae avaDDabhAe dijai, tahappagArAI kulAI niiyAI niiumANAI no bhattAe vA pANAe vA pavisijja vA nikkhamija vA, eyaM khalu tassa bhikkhussa bhikkhuNIe vA sAmaggiyaM jaM savaDhehiM samie sahie sayA jaettibemi / 232|a0 1301 // se bhikkhu vA bhikkhuNI vA gAhAvaikulaM piMDavAyapaDiyAe aNupaviDhe samANe se jaM puNa jANijjA asaNaM vA 4|| aTTamiposahiesu vA addhamAsiesu vA mAsiesu vA domAsiesu vA (temAsiesuvA) cAummAsiesu vA paMcabhAsiesu vA chammAsiesu vA uusu vA uusaMdhIsu vA uupariyaTTesu vA bahave samaNamAhaNaatihikivaNavaNImage egAo ukkhAo pariesijjamANe pehAe dohiM ukkhAhiM pariesijamANe pehAe tihiM kuMbhImuhAo vA kalovAio vA saMnihisaMnicayAo vA pariesijjamANe pehAe tahappagAraM asaNaM vA 4 apurisaMtakaDaM jAva aNAseviyaM aphAsuyaM jAva no paDigAhijjA, aha puNa evaM jANijjA purisaMtarakaDaM jAva AseviyaM phAsuyaM paDiggAhijjA 233|sebhikkhuuvaa jAvasabhANe se jAiM puNa kulAijANijjA, taMjahA uggakulANivA bhogakulANivArAinakulANi // // zrIAcArAGga suutr|| | pU. sAgarajI ma. saMzodhita 50 For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAkhattiyakulANi 'ikkhAgakulANivA harivaMsakulANivA esiyakulANivA vesiyakulANivA gaMDAgakulANivA kohAgakulANi vA gAmarakkhakulANi vA bukkAsakulANi (pra0 pokkAsAIyakulANi) vA anayaresu vA tahappagAresu kulesu aduguMchiesu agarahiesu asaNaM vA 4 phAsuyaM jAva paDiggAhijjA / 2341 se bhikkhU vA jAva samANe se jaM puNa jANijA asaNaM vA 4 samavAesu vA piMDaniyaresu vA khaMdamahesu vA evaM ruddamahesu vA muguMdamahesu vA bhUyamahesu vA jakkhamahesu vA nAgamahesu vA thUbhamahesu vA ceiyamahesu vA rukkhamahesu vA girimahesu vA darimahesu vA agaDamahesu vA talAgamahesu vA dahamahesu vA naImahesu vA saramahesu vA sAgaramahesu vA AgaramahesuvA anayarasuvA tahappagAresu viruvarUvesu mahAmahesu vaTTamANesu bahave samaNamAhaNaatihikivaNavaNImage egAo ukkhAo pariesijamANe pehAe dohiM jAva saMnihisaMnicayAo vA pariesijamANe pehAe tahappagAraM asaNaM vA 4 apurisaMtarakaDaM jAva no paDiggAhijjA, aha puNa evaM jANijjA dinaM jaM tesiM dAyavvaM, aha tattha bhuMjamANe pehAe gAhAvaibhAriyaM vA gAhAvaibhagiNiM vA gAhAvaiputtaM vA dhUyaM vA suNhaM vA thAI vA dAsaM vAdAsiMvA kammara vA kammakari vA se puvAmeva AloijjA Ausitti vA bhagiNitti vA dAhisi me itto antya bhoyaNajAyaM, se sevaM vayaMtassa paro asaNaM vA 4 AhaDha dalaijjA tahappagAraM asaNaM vA 4 sayaM vA puNa jAijjA paro vA se dijA phAsuyaM jAva paDiggAhijjA / 235 / se bhikkhU vA0 paraM addhajoyaNamerAe saMkhaDi na abhisaMdhArijA gamaNAe, se bhikkhU vA 2 pAINaM saMkhaDiM naccA paDINaM gacche aNAdAyamANe, paDINaM, saMkhaDiM naccA pAINaM gacche | ||shriiaacaaraangg suutr| | pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | aNADhAyamANe, dAhiNaM saMkhaDiM naccA udINaM gacche aNADhAyamANe, uINaM saMkhaDiM naccA dAhiNaM gacche aNADhAyamANe, jattheva sA saMkhaDI siyA, taMjahA gAmaMsi vA nagaraMsi vA kheDaMsi vA kabbaDaMsi vA maDaMbaMsi vA paTTaNaMsi vA AgaraMsi vA doNamuhaMsi vA negamaMsi vA AsamaMsi vA saMnivesaMsi vA jAva rAyahANiMsi vA saMkhaDiM saMkhaDipaDiyAe no abhisaMdhArijjA gamaNAe, kevalI bUyA AyANameyaM | (pra0 AyayaNameyaM) saMkhaDiM saMkhaDipaDiyAe abhidhAremANe AhAkammiyaM vA uddesiyaM vA mIsajAyaM vA kIyagaDaM vA pAmiccaM vA acchijaM vA aNisiddhaM vA abhihaDaM vA AhaTTu dijjamANaM bhuMjijjA, assaMjae bhikkhupaDiyAe khuDDiyaduvAriyAo mahalliyaduvAriyAo kujjA, mahalliyaduvAriyAo khuDDiyaduvAriyAo kujjA, samAo sijjAo visamAo kujjA, visamAo sijjAo samAo kujjA, pavAyAo sijjAo nivAyAo kujjA, nivAyAo sijjAo pavAyAo kujjA0 aMto vA bahiM vA uvassayassa hariyANi chiMdiya | chiMdiya dAliya dAliya saMthAragaM saMthArijjA, esa viluMgayAmo sijjAe, tamhA se saMjae niyaMte tahampagAraM puresaMkhaDiM vA pacchAsaMkhaDiM vA saMkhaDiM saMkhaDipaDiyAe no abhisaMdhArijjA gamaNAe, eyaM khalu tassa bhikkhussa jAva sayA jae / 236 / a0 1302 // se egaio annayaraM saMkhaDiM AsittA pibittA chaDDijja vA vabhijja vA bhutte vA se no sammaM pariNamijjA annayare vA se dukkhe| rogAyaMke samupajjijjA, kevalI bUyA AyANameyaM / 237 / iha khalu bhikkhU gAhAvaIhiM vA gAhA vaINIhiM vA parivAyaehiM vA parivAiyAhiM vA egajjaM saddhiM suMDaM pAuM bho vaimissa huratyA vA uvassayaM paDilehemANo no labhijjA tameva uvassayaM saMmissI bhAvamAvajjijjA annamaNe // zrI AcArAGga sUtraM // 52 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassa garsuri Gyanmandir vA se.matte viSpariyAsiyabhue ithivigahe vA kilIbe vA taM bhikkhaM usaMkabhittu bUyA AusaMto samA ahe ArAmaMsi vA ahe||| uvasmayaMsi vA rAo vA viyAle kA gAmadhamaniyaMtiyaM kaTu rahassiyaM mehuNadhammapariyAraNAe AuTTAmo, taM cevegaIo sAtijijA, akaraNija ceyaM saMkhAe eeAyANA (AyataNANi)saMtisaMvijamANApaccavAyA bhavaMti, tamhAse saMjae niyaMThe tahappagAraM puresaMkhaDiM saMkhaDipaDiyAe no abhisaMdhArijA gamaNAe / 238 se bhikkhU vA anayari saMkhaDiM succA nisamma saMpahAvai ussuyabhUeNa appANeNaM, dhuvA saMkhaDI, no saMcAei tatthA ireyarehiM kulehiM sAmudANiyaM esiyaM vesiyaM piMDavAyaM paDiggAhittA AhAraM AhArittae, mAiTThANaM saMphAse, no evaM karijA, se tattha kAleNa aNupavisittA tatthiyareyarehiM kulehiM sAmudANiyaM esiyaM vesiyaM piMDavAyaM paDigAhittA AhAraM AhArijjA 239|se bhikkhU vA 2 se jaM puNa jANijjA gAbhavA jAva rAyahANiM vA imaMsi khalu gAmaMsi vA jAva rAyahANisi vA saMkhaDI siyA taMpiya gAbhaM vA jAvarAyahANiM vA saMkhaDi saMkhaDipaDiyAe no abhisaMdhArijA gamaNAe, kevalI bUyA AyANameyaM, AinA'vamANaM saMkhaDiM aNupavissamANassa pAeNa vA pAe avaMtapuvve bhavai hattheNa vA hatthe saMcAliyapuvve bhavai pAeNa vA pAe AvaDiyapubve bhavai sIseNa vA sIse saMghaTTiyapuvve bhavai kAeNavA kAe saMkhobhiyapuvve bhavai daMDeNa vA aTThINa vA muTThINa vA leluNA vAkavAleNa vA abhihayapuvve bhavai sIodaeNa vA ussittapubve bhavai rayasA / paridhAsiyapuvve bhavai aNesaNijje vA paribhuttapubve bhavai annesiM vA dijamANe paDiggAhiyapuvve bhavai tamhA se saMjae niyaMThe tahathyagAraM AinAvamANaM saMkhaDi saMkhaDipaDiyAe no ||shriiaacaaraangg suutr| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | abhisaMdhArijA gamaNAe / 240 / se bhikkhU vA 2 jAva samANe se jaM puNa jANijA asaNaM vA 4, esaNije siyA aNesaNijje siyA vitigiMchasamAvanneNa appANeNa asamAhaDAe lesAe tahampagAraM asaNaM vA 4 lAbhe saMte no paDigAhijjA / 241 / se bhikkhU gAhAvaikulaM pavisiukAme savvaM bhaMDagamAyAe gAhAvaikulaM piMDavAyapaDiyAe pavisijja vA nikkhamijja vA, se bhikkhU vA 2 bahiyA vihArabhUmiM vA viyArabhUmiM vA nikkhamamANe vA pavisamANe vA savvaM bhaMDagamAyAe bahiyA vihAra bhUmiM vA viyArabhUmiM vA nikkhabhijja vA pavisijja vA, se bhikkhu vA 2 gAmAzugAmaM TUijamANe savvaM bhaMDagamAyAe gAmANugAmaM duijjijjA / 242 / se bhikkhU aha puNa evaM jANijjA tivvadesiyaM vAsaM vAsemANaM pehAe tivvadesiyaM mahiya saMnicayamANaM pehAe mahavAeNa vA rayaM samudghayaMpehAe tiricchasaMpAimA vA tasA pANA saMthaDA saMnicayamANA pehAe, se evaM naccA no savvaM bhaMDagamAyAe gAhA vaDakulaM piMDavAyapaDiyAe pavisijja vA nikkhabhijja vA | bahiyA vihArabhUmiM vA viyAra bhUmiM vA nikkhabhijja vA pavisijja vA gAmANugAgaM dUijjijjA / 243 / se bhikkhU vA 2 se jAI puNa kulAI jANijjA taMjahA khattiyANa vA rAiNa vA kurAINa vA rAyapesiyANa vA rAyavaMsaTTiyANa vA aMto vA bAhiM vA gacchaMtANa vA saMnividvANa vA nimaMtemANANa vA animaMtemANANa vA asaNaM vA 4 lAbhe saMte no paDigAhijjA / 244 // a0 130 3 // sebhikkhU vA0 jAva samANe se jaM puNa jANejjA maMsAiyaM vA macchAiyaM vA maMsakhalaM vA macchakhalaM vA AheNaM vA paheNaM vA hiMgolaM vA saMmelaM vA hIramANaM pehAe aMtarA se maggA bahupANA bahubIyA bahuhariyA bahuosA bahuudayA bahuutiMgapaNagadagamaTTIyamakkaDA // zrIAcArAGga sUtraM // 54 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMtAMNayA bahave tattha samaNamAhaNaatihikivaNavaNImagA uvAgayA uvAgamissaMti (uvAgacchaMti) tatthAinA vittI no pannassa|| nikkhamaNapavesAe no pannassa vAyaNapucchaNapariyaTTaNANudhyehadhammANuogaciMtAe, se evaM naccA tahappagAraM puresaMkhaDiM vA pacchAsaMkhaDiM vA saMkhaDi saMkhaDipaDiAe no abhisaMdhArijA gabhaNAe, se bhikkhuvA0 se jaM puNa jANijA maMsAiyaM vA macchAiyaM vA jAva hIramANaM vA pehAe aMtarA se maggA ayA pANA jAvasaMtANagA no jatthA bahave samaNa jAva uvAgamissaMti appAinnA vittI panassa nikkhamaNapavesAe patrassa vAyaNapucchaNapariyaTTaNANudhyehathmANuogaciMtAe, sevaM naccA tahayyagAraM puresaMkhaDiM vA0 abhisaMdhArija gamaNAe / 245 / se bhikkhuvA 2 jAva pavisiukAme se jaM puNa jANijjAkhIriNiyAo gAvIokhIrijamANIo pahAe asaNaMvA 4 uvasaMkhaDijamANaM pehAe pur| appajUhie sevaM naccA no gAhAvaikulaM piMDavAyapaDiyAe nikkhamija vA pavisijja vA, se tamAdAya egaMtamavakkamijjA aNAvAyamasaMloe ciTThijA, aha puNa evaM jANijjA, khIriNiyAo gAvIo khIriyAo pehAe asaNaM vA 4 uvakkhaDiyaM pehAe purAe juhie sevaM naccA tao saMjayAmeva gAhA. nikkhamijja vA0 // 246 // bhikkhAgA nAbhege evamAsu samANA vA vasamANA vA gAmANugAma duIjamANe khuDDAe khalu ayaM gAme saMniruddhAe no mahAlae se haMtA bhayaMtAro bAhiragANi gAmANi bhikkhAyariyAe vayaha, saMti tatthegaiyassa bhikkhussa puresaMthuyA vA pacchAsaMthuyA vA parivaMsati, taMjahA gAhAvaI vA gAhAvaiNIo vA gAhAvaiputtA vA gAhAvayadhUyAo vA gAhAvaIsuNhAo vA dhAIo vA dAsA vA dAsIo vA kammakarA vA kammarIo vA. tahappagArAI kulAI puresaMthuyANi vA | ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pacchAsaMthuyANi vA puvAmeva bhikkhAyariyAe aNupavisissAmi, aviya itthalabhissAmi piMDaM vA loyaM vA khIraM vA dahiM vA navaNIyaM vA ghayaM vA gulaM vA tilaM vA mahuM vA majaM vA maMsaM vA sakuliM vA phANiyaM vA pUyaM vA sihiriNi vA, taM puvAmeva bhuccA piccA paDiggahaM| saMlihiya saMmajiyatao pacchA bhikkhahiM saddhiM gAhA0 pavisissAmi vA nikkhamissAmi vA mAihANaM saMphAse,taM no evaM karijjA,se tattha bhikkhUhiM saddhiM kAleNaM aNupavisittA tatthiyareyarehiM kulehiM sAmudANiyaM esiyaM vesiyaM piMDavAyaM paDigAhittA AhAraM AhArijA, eyaM khalu tassa bhikkhussa vA0 sAmaggiyaM / 247 / a0 1 30 4 // se bhikkhU vA 2 jAva paviDhe samANe se jaM puNa jANijA aggapiMDa ukkhithyamANaM pehAe aggapiMDaM nikkhiyyamANaM pehAe aggapiMDaM hIramANaM pehAe aggapiMDaM paribhAIjamANaM pehAe aggapiMDaM paribhuMjamANaM pehAe aggapiMDaM paridRvijamANaM pehAe purA asiNAi vA avahArAi vA purA jattha'NNe samaNa vaNImagA khaddhaM 2 uvasaMkamaMti se haMtA ahamavi khaddhaM 2 uvasaMkamAmi, mAiTThANaM saMphAse, ne evaM karejA / 2481 se bhikkhU vA0 jAva samANe aMtarA se vappANi vA phalihANi vA pAgArANi vA toraNANi vA agalANi vA agalapAsagANi vA sati parakkame saMjayAmeva parikamijjA, no ujjuyaM gacchijjA, kevalI bUyA AyANabheyaM, se tattha parakkamamANe payalina vA pakkhaleja vA pavaDija vA se tattha payalamANe vA pakkhalejamANe vA pavaDamANe vA tattha se kAe uccAreNa vA pAsavaNeNa vA kheleNa vA siMdhANeNa vA vaMteNa vA pitteNa vA puraNa vA sukkeNa vA soNieNa vA uvalitte siyA, tahappagAraM kAyaM no ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |aNaMtarahiyAe puDhavIe no sasiNiddhAe puDhavIe no sasarakkhAe puDhavIe no cittamaMtAe silAe no cittamaMtAe lelUe kolAvAsaMsivA|| dArue jIvapaiTThie saaMDe sapANe jAva sasaMtANae no Amajija vA pamajija vA saMlihija vA nilihijja vA uvvaleja vA uvaTTija vA AyAMvija vA payAvija vA, se puvvAmeva appasasarakkhaM taNaM vA pattaM vA kaTTaM vA sakkaraM vA jAijjA, jAittA se tamAyAya egaMtamavakkamijjA 2 ahe jhAmathaMDilaMsi vA jAva atrayaraMsi vA tahappagAraMsi paDilehiya paDilehiya pamajjiya pamajjiya tao saMjayAmeva Amajija vA jAva payAvija vA / 249 / se bhikkhU vA0 se jaM puNa jANijjA goNaM viyAlaM paDipahe pehae mahisaM viyAlaM paDipahe pehAe, evaM maNussaM AsaM hatthiM sIhaM vagdhaM vigaM dIviyaM acchaM taracchaM parisaraM siyAlaM virAlaM suNayaM kolasuNayaM kokaMtiyaM citAcillAyaM viyAla paDipahe pehAe sai parakkame saMjayAmeva parakkamejA, no ujjuyaMgacchijjA, se bhikkhU vA. samANe aMtarA se uvAovAkhANue vA kaMTae vApasI vA bhilugA vA visame vA vijale vA pariyAvajijA, sai parakkame saMjayAmeva, no ujjuyaM gacchijjA / 250se bhikkhU vA0 gAhAvaikulassa duvArabAhaM kaMTagabuMdiyAe paripihiyaM pehAe tesiM puvAmeva ugahaM aNaNunaviya apaDilehiya ayamajiya no avaMguNija vA pavisijja vA nikkhabhija vA tesiM putvAmeva uggahaM aNunaviya paDilehiya paDilehiya pamajjiya pamajiya tao saMjayAmeva avaMguNijja vA paviseja vA nikakhameja vA / 251 / se bhikkhU vA 2 se jaM puNa jANijjA samaNaM vA mAhaNaM vA gAmapiMDolagaM vA atihiM vA puvapaviTTa pehAe no tesiM saMloe sapaDiduvAre ciTTijA) (pra0 kevalI bUyA AyANabheyaM purA pehAe || ||shriiaacaarngg suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir tassAe paro asaNaM vA 4 AhaTu dalaijjA, aha bhikkhUNaM puvvovai8 esa pinn| esa uvaeso jaM no tesiM saMloe sapaDiduvAre|| ciTThijA) se tamAyAya egaMtamavakkamijjA 2 aNAvAyamasaMloe ciTThijjA, se se paro aNAvAyamasaMloe ciTThamANassa asaNaM vA 4 AhaTTa dalaijjA, se ya evaM vaijA A usaMto samaNA ime bhe asaNe vA 4 savvajaNAe nisaDhe taM bhuMjaha vA NaM paribhAeha vANaM, taM cegaio paDigAhittA tusiNIo uvehijjA, aviyAI eyaM mamameva siyA. mAiTThANaM saMphAse, no evaM karijjA, se tamAyAe tattha gacchinA 2 se puvAmeva AloijjA AusaMto sabhaNA, ime bhe asaNe vA 4 savvajaNAe nisiDhe taM bhuMjaha vA NaM jAva paribhAeha vANaM, seNamevaM vayaMta paro vaijjA AusaMto samaNA, tumaM cevaNaM paribhAehi. se tattha paribhAemANe no apaNo khaddhaM 2 DAyaM 2 usaDhaM 2 rasiyaM 2 maNuna 2 niddhaM 2 lukkhaM 2, se tattha amucchie agiddhe aga (nA) die baNajhokvane bahusamameva paribhAijA, seNaM paribhAemANaM paro vaijjA A usaMto samaNA mA NaM tumaM paribhAehi savve vegaiA ThiyA u bhukkhAmo vA pAhAmo vA, se tattya bhuMjamANe no appaNA khaddhaM khaddhaM jAva lukkhaM, se tattha amucchie 4 bahusamameva bhujijA vA pIijA vA / 2521 se bhikkhU vA 2 se jaM puNa jANijjA samaNaM vA mAhaNaM vA gAmapiMDolagaM vA atihiM vA puvyapaviTTa pehAe no te uvAikkamma pavisija vA obhAsija vA, se tamAyAya egaMtamavakabhijjA 2 aNAvAyamasaMloe ciTThijjA, aha puNevaM jANijA paDisehie vA dine vA, tao taMmi niyattie saMjayAmeva pavisija vA obhAsija vA eyaM sAmaggiyaM / 253 // a01305|| // zrIAcArAGga suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org se bhikkhU vA0 se jaM puNa jANijjA rasesiNo bahave pANA ghAsesaNAe saMthaDe saMnivaie pehAe taMjahAkukkuDajAiyaM vA sUyara jAiyaM vA aggapiMDaMsi vA vAyasA saMthaDA saMnivaiyA pehAe sai parakkame saMjayAmeva parakkamejjA, no ujjuyaM gacchijjA / 254 / se bhikkhU vA 2 jAva no gAhAvaikulassa vA duvArasAhaM avalaMviya 2 ciTThijA no gA0 dagacchaDDaNamattae ciTThijjA0 no gA0 caMdaNiuyae ciTTijjA, no gA0 siNANassa vA vaccassa vA saMloe sapaDiduvAre ciTThijjA no0 AloyaM vA thiggalaM vA saMdhi vA dagabhavaNaM vA bAhAo pagijjhiya 2 aMguliyAe vA uddisiya 2 uNNamiya 2 avanamiya 2 nijjhAijjA, no gAhAvaI aMguliyAe uddisiya 2 jAijA0 no gA0 aMgulie cAliya 2 jAijjA0 no gA0 aM0 tajjiya 2 jAijjA no gA0 aM0 ukkhulaMpiya (ukkhaluMdiya) 2 jAijjA, no gAhAvaI vaMdiya 2 jAijjA, no vayaNaM pharusaM vaijjA / 255 / aha tattha kaMci bhuMjamANaM pehAe gAhAvaI vA jAva kammakariM vA se puvvAmeva AloijjA Ausotti vA bhaiNitti vA dAhisi me itto annayaraM bhoyaNajAyaM ? se sevaM vayaMtassa paro hatthaM vA mattaM vA davviM vA bhAyaNaM vA sIodagaviyaDeNa vA usiNodagaviyaDeNa vA uccholijja vA pahoijja vA, se puvvAmeva AloijjA Ausoti vA bhaiNitti vA mA eyaM tumaM hatthaM vA0 4 sIodagaviyaDeNa vA 2 uccholehi vA 2, abhikaMkhasi me dAu~ evameva dalayAhi se sevaM vayaMtassa paro hatthaM vA 4 sIo usi0 uccholittA pahoittA AhaTTu dalaijjA, tahaSpagAreNaM purekammakaraNaM hattheNaM vA 4 asaNaM vA 4 aphAsuyaM jAva no paDigAhijjA, aha puNa evaM jANijA no purekammakaeNaM0, udaulleNaM tahampagAreNaM vA udaulleNa vA hattheNa vA 4 // zrI AcArAGga sUtraM // pU. sAgarajI ma. saMzodhita 59 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asaNaM vA 8 aphAsuyaM jAva no paDigAhijjA, aha puNevaM jANijjA no udaulleNa sasiNiddheNa sesaMtaM ceva, evaM sasarakkhe udaulle, sasiNiddhe bhaTTiyA ase / hariyAle hiMgulue, maNosilA aMjaNe loNe // 1 // geruya vatriya seDiya soraTThiya piTTha kukusa ukkuTThasaMsadveNa / / aha puNevaM jANijjA no asaMsaTe saMsaDhe tahappagAreNa saMsaTeNa hattheNa vA 4 asaNaM vA 4 phAsuyaM jAva paDigAhijjA / 2561se bhikkhU vA 2 se jaM puNa jANijA pihayaM vA bahurayaM vA jAva cAulapalaMbaM vA asaMjae bhikkhupaDiyAe cittamaMtAe silAe jAva saMtANAe kuSTisu vA kuTTiti vA kuTTissaMti vA uphaNiMsu vA 3 tahappagAraM pihayaM vA. aphAsuyaM no paDigAhijjA / 257 se bhikkhU vA 2 jAva samANe se jaM0 bilaM vA loNaM ubhiyaM vA loNaM assaMjae jAva saMtANAe bhiMdisu 3 rUciMsu vA 3 bilaM vA loNaM ubbhiyaM vA loNaM aphAsuyaM0 no paDiAhijA / 2581 se bhikkhU vA 2 se ja0 asaNaM vA 4 agaNinikkhittaM tahappagahAraM asaNaM vA 4 aphAsuyaM no kevalI bUyA AyANameyaM, assaMjae bhikkhupaDiyAe ussiMcamANe vA AmajamANe vA pamajamANe vA oyAremANe vA uvvattemANe vA agaNijIve hiMsijjA, aha bhikkhUNaM puvvovaiTA esa painnA esa heu esa kAraNe esuvaese jaM taha pagAraM asaNaM vA 4 agaNinikkhittaM aphAsuyaM no paDi eyaM0 sAmaggiyaM / 259 / a0 1306 // - sebhikkhUvA 2 se ja0 asaNaM vA 4 khaMdhaMsivA thaMbhaMsivA maMcaMsivA mAlaMsivA pAsAyaMsivA hammiyatalaMsivA anyaraMsi vA tahappahArAMsi aMtalikkhajAyaMsi uvanikkhittaM siyA tahappagAraM mAlohaDaM vA 4 aphAsuyaM no0 kevalI bUyA AyANameyaM, assaMjae // ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhikkhupaDiyAe pIDhaM vAphalagaMvA nisseNiM vA udUhalaMvA AhaTTa ussaviya durU hijjA0 se tattha duruhamANe payalija vA pavaDijja vA se tatth payalamANe vA 2 hatthaM vA pAyaM vA bAhuM vA uruM vA udaraM vA sIsaMvA anya vA kAyaMsi iMdiyajAlaM lUsija vA pANINi vA 4 abhihaNijja vA vittAsija vA lesija vA saMghasija vA saMghaTTija vA pariyAvija vA kilAmija vA ThANAo ThANaM saMkAmija vA, taM tahappagAraM mAlohaDaM asaNaM vA 4 lAbhe saMte no paDigAhijA, se bhikkhU vA 2 jAva samANe se ja0 asaNaM vA 4 koTThiyAo vA kolejAo vA assaMjae bhikkhupaDiyAe ukunjiya avajiya ohariyaM AhaDha dalaijjA, tahappagAraM asaNaM vA 4 lAbhe saMte no paDigAhijjA / 260 se bhikkhU vA0 se ja0 asaNaM vA 4 maTTiyAulitaM tahappagAraM asaNaM vA 4 lAbhe saM0 kevalI, assaMjae bhi0 maTTiolittaM asaNaMvA0 ubbhiMdamANaM puDhavikAyaM samAraMbhijA taha teuvAuvaNassaitasakAyaM samAraMbhijjA,puNaravi ulliMpamANe pacchakamma karijjA, aha bhikkhUNaM puvvo0 jaM tahappagAraM maTTiolittaM asaNaM vA lAbhe / se bhikkhU se ja0 asaNaM vA 4 puDhavikAyapaidviyaM tahappagAraM asaNaM vA aphAsuyaM0, se bhikkhU0 ja0 asaNaM vA 4 AukAyapaiTTiyaM ceva, evaM agaNikAyapaiTThiyaM lAbhe0, kevalI0, assaMja0 bhi0 agaNiM ussakkiya nissakkiya ohariya AhaTTa dalaijjA, aha bhikkhUNaM0 jAva no paDi0 / 261 / se bhikkhU vA 2 se ja0 asaNaM vA 4 accusiNaM assaMjae bhi0 suppaheNa vA vihayaNeNa vA tAliyaMTeNa vA patteNa vA sAhAe vA sAhAbhaMgeNa vA pihuNahattheNa vAceleNa vA celakaNNaNa vA hatthe vA maheNa vA phamija vA vIija vA,se puvAmeva AloijjAAusotti vA bhaiNitti vA ! mA || ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir etaM tubha asaNaMvA 4 accusiNaM sumpeNa vA jAva phumAhi vA vIyAhi vA, abhikaMkhasi me dAUM emeva dalayAhi, se sevaM vayaMcassa pare|| sumpeNa vA jAva vIittA AhaTTa dalaijjA tahappagAraM asaNaM vA 4 aphAsuyaM vA no paDi 262se bhikkhU vA 2 se ja0 asaNaM vA 4 vaNassaikAyapaiTThiyaM tahappagAraM asaNaM vA 4 vaNalAbhe saMte no paDi0 evaM tasakAevi 1263|se bhikkhUvA 2 se jaMpuNa pANagajAyaM jANijjA, taMjahA usseimaM vA 1 saMseimaM vA 2 cAulodagaMvA 3 anayaraM vA tahappagAraM pANagajAyaM ahuNAdhoyaM aNaMbilaM avbuvaMta apariNayaM aviddhatthaM aphAsuyaM jAva no paDigAhijjA, aha puNa evaM jANijjA cirAdhoyaM aMbilaM vuvaMtaM pariNayaM viddhatthaM phAsuyaM paDigAhijA se bhikkhu vA0 se jaM puNa pANagajAyaM jANijjA, taMjahA tilodagaMvA 4 tusodagaMvA 5 javodagaMvA 6 AyAmaM vA 7/ sovIraM vA8saddhaviyaDaMvA 9 annayaraM vAtahappagAraMvA pANagajAyaM pavvAbhevaAloijjA Ausotti vA bhaiNitti vA ! dAhisime itto anayaraM pANagajAyaM?, se sevaM vayaMtassa paro vaijjA AusaMto samaNA ! tumaM ceveyaM pANagajAyaM paDiggaheNa vA ussiMciyANaM uyattiyANaM giNhAhi, tahappagAraM pANagajAyaM sayaM vA gihijjA paro vA se dijjA, phAsuyaM lAbhe saMte paDigAhijjA 1264se bhikkhU vA0 se jaM puNa pANagaM jANijjA aNaMtarahiyAe puDhavIe jAva saMtANae uddhaTu 2 nikkhitte siyA, asaMjae bhikkhUpaDiyAe udaulleNa vA sasiNirtaNa vA sakasAeNa vA matteNa vA sIodageNa vA saMbhoittA AhaTu dalaijjA, tahappagAraM pANagajAyaM aphAsuyaM, eyaM khalu sAmaggiyaM / 265 / / a0 1037 ||se bhikkhU vA 2 se jaM puNa pANagajAyaM jANijA, taMjahA aMbapANagaMvA 10 aMbADagarapANagaMvA 11 kavadvipANa 12 ||shriiaacaaraangg suutr| pU.sAgaracI ma. saMzoSita For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | mAuliMgapA 13 muddiyApA 14 dAlimamA 15 khajUrapA 16 nAliyerapA 17 kIrapA 18 kolapA 19 AmalapA 20 ciMcApA 21| annayaraM vA tahappagAraM pANagajAtaM saaTThiyaM sakaNuyaM sabIyagaM asmaMjae bhikkhupaDiyAe chabbeNa vA dUseNa vA vAlageNa vA AvIliyANa parivIliyANa parisAviyANa AhaTu dalaijA tahappagAraM pANagajAyaM aphA0 lAbhe saMte no paDigAhijjA 266 / se bhikkhu vA0 2 AMgatAresu vA ArAmAgAresuvA gAhAvaigihesu vA pariyAvasahesu vA anagaMdhANi vA pANagaMdhANi vA surabhigaMdhANi vA AdhAya 2 se tattha AsAyapaDiyAe mucchie giddhe gaDhie ajhovavane aho gaMdho 2 no gaMdhamAghAijA / 267 se bhikkhU vA 2 se jaM0 sAluyaM vA birAliyaM vA sAsavanAliyaM vA anayaraM vA tahappagAraM AmagaM asatthapariNayaM aphAsu se bhikkhU vA se jaMpuNa pipaliM vA pippalicuNNaM vA miriyaM vA miriyacuNNaM vA siMgaberaM vA siMgabera cuNNaM vA annayaraM vA tahappagAraM AmagaMvA asatthapa0 sebhikkhU vA0 se jaM puNa palaMbajAyaM jANijjA, taMjahA aMbapalaMbaM vA aMbADagapalaMbaM vA tAlapa jhijhiripa, surahi, sallarapa, annayaraM tahappagAraM palaMbajAyaM AmagaM asatthaya / se bhikkhU 2 se jaM puNa pavAlajAyaM jANijA, taMjahA AsopavAlaM vA niggohapa, piluMkhupa, nipUrapa (pra0 nIyurapa) sallaipa, annayaraM vA tahappagAraM pavAlajAyaM AmagaM asatthapariNayaM se bhi0 2 se jaMpuNa saraDuyajAyaM jANijjA, taMjahA saraDuyaM (50 aMbasaraDuMyaMvA aMbADagasaraDuyaM) kavilusara dADimasara, billasa, anyaraM vA tahappagAraM saraDujAyaM AmaM asatthapariNayaM se bhikkhu vA se jaMpu0 taMjahA uMbaramadhuMvA naggohama, pilaMkhumaM,Asotthama,annayaraM vA tahappagAraM mathujAyaM AmayaM durukaM sANuvIyaM aphAsuyaM,1268 ||shriiaacaaraangg suutr| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir se bhikkhuvA0 se jaM puNa, AmaDAgaMvA pUipitrAgaMvA mahaM vA majavA sappiMvA kholaMvA purANagaMvA ittha pANA aNuppasUyAiM jAyAI saMvuDDhAI avvukatAI apariNayA itthapANA aviddhatthA no paDigAhijA / 2691se bhikkhU vA0 se jaM0 ucchumeragaMvA aMkakarelagaMvA kaserugaMvA siMghADagaMvA puiAlugaMvA annayaraM vA se bhikkhU vA 2 se jaM uppalaM vA upalanAlaM vA bhisaMvA bhisamuNAlaM vA pukkhalaM vA pukkhalavibhaMga vA anyaraM vA tahappagAraM / 270 se bhikkhU vA 2 se jaM pu0 aggabIyANi vA mUlabIyANi vA khaMdhabIyANi vA/ porabI, aggajAyANi vA mUlajA, khaMdhajA, porajA, nannattha takalimatthaeNa vA takkalisIseNa vA nAliyeramatthaeNa vA khajUrimathaeNa/ vA tAlama, annayaraM vA taha / se bhikkhu vA 2 se jaM0 ucchu vA kANagaM vA aMgAriyaM vA saMmissaM vigadUmiyaM vita (tta) gagaM vA kaMdalIusugaM anayaraM vA tahapyA(sebhikkhU vA0 se jaM0 lasuNaMvA lasuNapattaM vAla0 nAlaM vAla0 kaMdaM vAla0 coyagaMvA annayaraM vA0)se bhikkhU vA0 se jaM0 acchiyaM vA kuMbhipakkaM tiMdugaMvA velugaMvA kAsavanAliyaM vA annayaraM vA tahappagAraM AmaM asatthapa se bhikkhU vA0 se jaM0 kaNaM vA kaNakuMDagaMvA kaNapUyaliyaM vA cAulaM vA cAulapiTuM vA tilaM vA tilapaTuMvA tilapappaDagaM vA anayaraM vA tahathyagAraM AbhaM asatthapa lAbhe saMte no 50 evaM khalu tassa bhikkhussa, sAmaggiyaM / 271 / a0 1 308 // iha khalu pAINaM vA 4 saMtegaiyA saDDhA bhavaMti gAhAvaI vA jAva kammakarI vA, tesiMca evaM vRttapuvvaM bhavai je ime bhavaMti samaNA bhagavaMto sIlavaMto kyavaMto guNavaMto saMjayA saMvuDA baMbhayArI uvayA mehuNAo, dhammAo, no khalu eesiM kappai AhAkambhie // zrIAcArAGga suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asaNe vA 4 bhUttae vA pAyae vA,sejaM puNa imaM amhaM apaNo aTThAe nidviyaM taM asaNaM4 savvameyaM sabhaNANaM nisirAmo, aviyAiM vayaM pacchA appaNo aTThAe asaNaM vA 4 ceissAmo, eyappagAraM nigdhosaM succA nisamma tahappagAraM asaNaM vA 4 aphAsuyaM0 12721 se bhikkhU vA0 vasamANe vA gAmANugAmaMvA duijamANe se jaM0 gAmaMvA jAva rAyahANiM vA0 imaMsi khalu, gAmaMsi vA rAyahANiMsivA saMtegaiyassa bhikkhussa puresaMthuyA vA pacchAsaMthuyA vA parivasaMti, taMjahA gAhAvaI vA jAva kamma0 tahappagArAiM kulAI no puvvAmeva bhattAe vA pANAe vA paviseja vA nikkhamija vA, kevalI bUyA AyANameyaM, purA pehAe tassa paro aTThAe asaNaM vA 4 uvakarija vA uvakkhaDija vA, aha bhikkhUNaM puvvovaiTThA 4 jaMno tahappagArAI kulAI puvAmeva bhattAe vA pANAe vA pavisijja vA nikkhamija vA, se tamAyAya egaMtamavakkamijjA 2 aNAvAyamasaMloe ciTThijjA, se tattha kAleNaM aNupavisijA 2 tatthiyareyarehiM kulehiM sAmudANiyaM esiyaM vesiyaM piMDavAyaM esittA AhAraM AhArijA, siyA se paro kAleNa aNupavitussa AhAkammiyaM asaNaM vA uvakarija vA uvakkhaDijja vA taM cegaio tusiNIo uvehejA, AhaDameva paccAikkhissAmi, mAiTThANaM saMphAse, no evaM karijA, se puvAmeva AloijjA Ausotti vA bhaiNitti vA ! no khalu me kappar3a AhAkammiyaM asaNaM vA 4 bhuttae vA pAyae vA, mA uvakarehi mA uvakakhaDehi, se sevaM vayaMtassa paro AhAkammiyaM asaNaM vA 4 uvakkhaDAvittA (pra0 DittA) AhaDha dalaijA tahappagAraM asaNaM vA aphAsuyaM |273|se bhikkhuvA 2 se jaM maMsaMvA macchaM vA bhajijamANaM pehAe tillapUyaM vA AesAe uvakkhaDijamANaM pehAe no khaddhaM I // zrIAcAraGga suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | 2 uvasaMkamittu obhAsijjA, natrattha gilANaNIsAe / 274 / se bhikkhU vA0 annayaraM bhoyaNajAyaM paDigAhittA subbhiM subbhiM bhuccA dubbhi 2 paridvavai, mAiTThANaM saMphAse, no evaM karijA, subbhiM vA dubbhi vA savvaM bhuMjijjA, no kiMcivi paridvavijjA (pra0 savvaM muJje na chaDDae) / 275 se bhikkhU vA0 annayaraM pANagajAyaM paDigAhittA puSpaM 2 AviittA kasAyaM 2 paridvavei, mAiTThANaM saMphAse, no evaM karijjA, puSpaM puNphei vA kasAyaM kasAI vA savvameyaM bhuMjijjA, no kiMcivi paridvavei / 276 / se bhikkhU vA0 bahupariyAvanaM bhoyaNajAyaM paDigAhittA bahave sAhammiyA tattya vasaMti saMbhoiyA samaNunnA aparihAriyA adUragayA, tesiM aNAloiya aNAmaMte (tiya) paridvavei0 mAiTThANaM saMphAse, no evaM karejjA, se tamAyAe tattha gacchijjA 2 se puvvAmeva AloijjA AusaMto samaNA ime me asaNe vA pANe vA 4 bahupariyAvantre taM bhuMjaha NaM, se sevaM vayaMtaM paro vaijjA AusaMto samaNA, AharameyaM asaNaM vA 4 jAvaiyaM 2 sarai tAvaiyaM 2 bhukkhAmo vA pAhAmo vA savvameyaM parisaDai savvameyaM bhukkhAmo vA pAhAmo vA / 2773 se bhikkhu vA 2 se jaM0 asaNaM vA 4 paraM samuddissa bahiyA nIhaDaM jaM parehiM asamaNunnAyaM aNisiddhaM aphA0 jAva no paDigAhijjA, jaM parehiM samaNuNNAyaM sammaM NisihaM phAsUyaM jAva paDigAhijjA, evaM khalu tassa bhikkhussa bhikkhuNIe vA sAmaggiyaM / 278 / a0 1309 // se egaio sAhAraNaM vA piMDavAyaM paDigAhittA te sAhammie aNApucchittA jassa jassa icchai tassa tassa khaddhaM khaddhaM dalai, mAiTThANaM saMphAse, no evaM karijjA | se tamAyAya tattha gacchijjA 2 evaM vaijjA AusaMto samaNA ! saMti mama puresaMthuyA pacchA0 taM jahA // zrIAcArAGga sUtraM // pU. sAgarajI ma. saMzodhita 66 For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir Ayarie vA 1 uvajjhAe vA 2 pavittI vA 3 there vA 4 gaNI vA 5 gaNahare vA 6 gaNAvaccheyae vA 7 aviyAI eesiMkhaddhaM khaddhaM dAhAmi, seNevaM vayaMta paro vaijjA kAmaM khalu Auso ! ahApajattaM nisirAhi, jAvaiyaM 2 pare vadai tAvaiyaM 2 nisirijA, savvamevaM paro vayai savvameyaM nisirijA / 2791 se egaio maNunaM bhoyaNajAyaM paDigAhittA paMteNa bhoyaNeNa palicchAei mA meyaM dAiyaM saMta datRRNaM sayamAie Ayarie vA jAva gaNAvaccheyae vA, no khalu me kassai kiMci dAyavvaM siyA mAiTThANaM saMphAse, no evaM karijA se tamAyAe tattha gacchijjA 2 puvvAmeva uttANae hatthe paDiggahaM kuTu imaM khalu imaM khalutti AloijA, no kiMcivi NigRhijA se egaio anyaraM bhoyaNajAyaM paDigAhittA bhaddayaM 2 bhuccA vivitraM virasamAharai, mAi0, no evaM / 280 se bhikkhU vA0 se jaM0 aMtarucchuyaM vA ucchugaMDiyaM vA ucchucoyagaM vA ucchumeragaMvA ucchusAlagaMvA ucchuDAlagaM vA siMbaliM vA siMbalithAlagaMvA assiM khalu paDiggahiyaMsi adhye bhoyaNajAe bahuujhiyadhammie tahappagAraM aMtarucchuyaM vA0 aphA0 ||se bhikkhU vA 2 se ja0 bahuaTThiyaM vA maMsaMvA macchaM vA bahukaMTayaM assiM khalu0 tahaNyagAraM bahu adviyaM vA maMsaM lAbhe saMte jAva no pddigaahejaa| se bhikkhU vA0 siyA NaM paro bahuadvieNa maMseNa vA maccheNa vA uvanimaMtijA AusaMto samaNA! abhikakhasi bahuadviyaM maMsaM paDigAhittae?, eyappagAraM nigyosa succA nisamma se puvAmeva AloijjA Ausotti vA 2 no khalu me kappar3a bahu0 paDigA0, abhikaMkhasi me dAuMjAvaiyaM tAvaiyaM puggalaM dalayAhi, mA ya aTThiyAI, se sevaM vayaMtassa paro abhihaTTa aMto paDiggahagaMsi bahuaTThiaMmaMsaM paribhAittA nihaTu dalaijA, tahappagAraM ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita 67 For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir paDiggahaM pahatthaMsi vA parapAyasi vA0 aphA0 no0se Ahacc paDigAhie siyA taM no hitti vaijjA no aNihitti vaijA, se|| tamAyAya egaMtamavakkamijjA 2 ahe ArAmaMsinA jaha sayaMsi vA apaMDe jAva saMtANae maMsagaM macchagaMbhuccA aTThiyAI kaMTae gahAya se tamAyAya egaMtamavakkamijA 2 ahe jhAmadinasi vA jAva pamajjiya pamajjiya parivijjA / 281 / se bhikkhU0 siyA se paro abhihaTu aMto paDiggahe bilaM vA lANaM ubbhiyaM vA loNaM paribhAittA nihaTTa dalaijA, tahappagAraM paDiggahaM parahatthaMsi vA 2 aphAsuyaM no paDi0, se Ahacca paDigAhie liyAtaM ca nAidUragae jANijjA, se tamAyAe tattha gacchijjA 2 puvvAmeva AloijjA Ausotti vA 2 imaM kiM taM jANayA dinnaM uyAhu ajANayA ?, se ya bhaNijjA no khalu me jANayA dina, ajANayA dina, kAmaM khalu Auso, iyANiM nisirAmi, taM bhuMjaha vANaM paribhAeha vANaM, taM parehiM samaNunAyaM samaNusaTuM tao saMjayAmeva bhuMjijja vA pIija vA, jaMca no saMcAei bhottae vA pAyae vA sAhambhiyA tattha vasaMti saMbhoiyA samaNutrA aparihAriyA adUragA tesiM aNuppayAyavvaM siyA, no jattha sAhammiyA jaheva bahupariyAvatraM kIrai taheva kAyavvaM siyA, evaM khalu ||282||a0 130 10 // bhikkhAgA nAmege evamAhaMsu samANe vA vasamANe vA gAmANugAmaM vA dUijjamANe maNunaM bhoyaNajAyaM labhittA se bhikkhU gilAi, se haMdaha NaM tassAharaha, se ya bhikkhU no bhuMjijA tumaM cevaNaM jijjAsi, se egaio bhokkhAmittikTaTu, paliciya 2 AloijjA, taMjahA ime piMDe ime loime titte ime kaDuyae ime kasAe ime aMbile ime mahure, no khalu itto kiMci gilANassa sayaitti ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAiTTANaM saMphAse, no evaM karijjA, tahAThiyaM AloijjA jahAThiyaM gilANassa sayaitti, taM tittayaM tittaetti vA kaDuyaM kaDuyaM kasAyaM kasAyaM aMbilaM aMbilaM mahuraM mahuraM / 283 / bhikkhAgA nAmege evamAhaMsu samANe vA vasamANe vA gAmANugAmaM dUijjamANe vA maNunaM bhoyaNajAyaM labhittA se ya bhikkhU gilAi se haMdaha NaM tassa Aharaha, se ya bhikkhu no bhujijA AharijA, se NaM no khalu me aMtarAe AharissAmi, icceyAI AyataNAI uvAikama / 284 aha bhikkhU jANijjA satta piMDesaNAo satta pANesaNAo, tattha khalu imA paDhamA piMDesaNA asaMsaTe hatthe asaMsaTe matte tahappagAre asaMsaTeNa hattheNa vA matteNa vA asaNaM vA 4 sayaM vA NaM jAijA povA se dijaa| phAsuyaM paDigAhijjA paDhamA piMDesaNA 1||ahaavraa duccA piMDesaNA saMsaTe hattthe saMsaDhe matte, taheva duccA piMDesaNA 2 ||ahaavraa taccA piMDesaNA iha khalu pAINaM vA 4 saMtegaiyA saDA bhavaMti gAhAvaI vA jAva kammakarI vA, tesiMcaNaM annayosu viruvarUvesu bhAyaNa jAesu uvanikkhittapuvve siyA, taMjahA thAlaMsi vA piDharaMsi vA saragaMsi vA paragaMsi vA varagaMsivA, aha puNevaM jANijA asaMsaTe hatthe saMsaTe matte saMsaTe vA hatthe asaMsaTe matte, se ya paDiggahadhArI siyA pANipaDiggahie vA, se puvAmeva0 Ausotti vA! eeNa tuma asaMsaTeNa hattheNa saMsaTeNa matteNa saMsaTeNa vA hattheNa asaMsaTeNa matteNa assiM paDiggahagaMsi vA pANiMsi vA nihaTTa uccitu dalayAhi, tahappagAraM bhoyaNa jAyaM sayaM vA NaM jAijjA 2 phAsuyaM0 paDigAhijjA, taIyA piMDesaNA3 ||ahaavraa cautthA piMDesaNA se bhikkhU vA0 se jaM0 pihayaM vA jAva cAulapalaMbaM vA assiM khalu paDiggahiyaMsi appe paccAkambhe adhye pajjavajAe, tahappagAraM pihayaM vA jAva // zrIAcArAGga sUtra pR.samaravIra saMtApita For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |cAulapalaMbaM vA sayaM vANaM0 jAva paDi0 cutthA piMDesaNA 4 ||ahaavraa paMcamA piMDesaNA se bhikkhU vA 52 umgahiyameva bhoyaNajAyaM|| jANijjA taMjahA sarAvaMsi vA DiMDimaMsi vA kosagaMsi vA, aha puNevaM jANijjA bahupariyAvatre pANIsu dagaleve, tahappagAraM asaNaM vA 4 sayaM0 jAva paDigAhi0, paMcamA piNddesnnaa5||ahaavraa chaTThA piMDesaNA se bhikkhU vA 2 pagahiyameva bhoyaNajAyaM jANejA, jaMca sayadvAe pagahiyaM,jaMca pAe pamgahiyaM, pAya pari yAvannaM taM pANipariyAvanaM phAsuyaM paDi0 chaTThA piMDesaNA6 ||ahaavraa sattamA piMDesaNA se bhikkhUvA0 bahuujhiyadhammiyaM bhoyaNajAyaM jANijjA, jaMca'nne bahave dupayacauppayasamaNamAhaNa atihikivaNavaNImagA nAvakaMkhaMti tahappagAraM ujhiyadhabhiyaM bhoyaNajAyaM sayaM vANaM jAijA paro vA se dijA jAva paDi0 sattamA piMDesaNA 7||icceyaao satta piMDesaNAo, ahAvarAo satta pANesaNAo, tattha khalu imA paDhamA pANesaNA asaMsaTe hatthe asaMsaDhe matte, taM ceva bhANiyavvaM, navaraM cautthAe nANattaM se bhikkhU vA se jaM puNa pANagajAyaM jANijjA, taMjahA tilodagaM vA 6, assiM khalu paDiggahiyaMsi appe pacchAkamme taheva paDiggAhijjA / 285 / iccyAsiM sattaNhaM piMDesaNANaM sattaNhaM pANesaNANaM annayaraM paDimaM paDivajamANe no evaM vaijA micchApaDivatrA khalu ee bhayaMtAro ahamege samma paDivaNNe, je ee bhayaMtAro eyAo paDimAo paDivajittANaM viharaMti jo ya/ ahamaMsi eyaM paDima paDivajjittANaM viharAmi savve'vi te 3 jiNANAe uvaDiyA anunasamAhIe evaM ca NaM viharaMti, eyaM khalu tassa bhikkhussa vA0 sAmaggiyaM / 28613011 piNDaiSaNAdhyayanam // // // zrIAcArAGga sUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ se bhikkhU vA abhikaMkhijjA uvasmayaM esittae aNupavisittA gAmaM vA jAva rAyahANiM vA, se jaM puNa uvasmayaM jANijjA/ saaMDaM jAva sasaMtANayaM tahappagAre ukssae no ThANaM vA sija vA nisIhiyaM vA ceijjA se bhikkhU vA0 sejaM puNa uvasmayaM jANijA appaMDaM jAva apasaMtANayaM tahappagAre uvassae paDilehittA pamajittA nao saMjayAmeva gaNaM vA 3 ceijA // se jaM puNa avassayaM jANijA assiMpaDiyAe egaM sAhammiyaM samuhissa pANAI 4 samArabbha samuhissa kIyaM pAmiccaM acchijjaM aNisaTTe abhihaDaM AhaTTha ceie, tahappagAre uvassae purisaMtarakaDe vA jAva aNAsevie vA no ThANaM vA 3 ceijjA evaM bahave sAhammiyA egaM sAhammiNiM bahave sAhambhiNIo ||se bhikkhU vA0 se jaM puNa 30 bahave sabhaNa0 vaNImA0 pagaNiya 2 samuddissa taM ceva bhANiyavvaM ||se bhikkhu vA0 se jaM0 bahave samaNa samuddissa pANAI 4 jAva cetie, tahappagAre uvassae apurisaMtara0 kaDe jAva aAsevie no ThANaM vA 3 ceijjA, aha puNevaM jANijjA purisaMtarakaDe jAva sevie paDilehittA 2 tao saMjayAmeva ceijjA // se bhikkhu vA0 se jaM puNa0 assaMjae bhikkhupaDiyAe kaDie vA ukaMbie vA channe vA litte vA ghaTe vA maDhe vAsaMmaDhe vA saMpadhumie vA tahappagAre uvarasa aNAsevie no ThagaNaM vA seja vA nisIhIyaM vA ceijjA, aha puNa evaM jANijjA purisaMtarakaDe jAva Asevie paDilehittA 2 tao ceijjA |2871se bhikkhU vA0 se jaM puNa ukssayaM jA0 assaMjae bhikkhUpaDiyAe khuDDiyAo duvAriyAo mahalliyAo kujA, jahA piMDesaNAe jAva saMthAragaM saMthArijA bahiyA vA ninakkhu tahappagAre uvassae apu0 no ThANaM 3, aha puNevaM, purisaMtarakaDe Asevie) ||shriiaacaaraangg suutr| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |paDilehitA 2 tao saMjayAmeva jAva ceijjaa||sebhikkhuu vA0 se ja0 assaMjae bhikkhupaDiyAe udagappasUyANi kaMdANi vA mUlANi vA pattANi vA umANi vA phalANi vA bIyANi vA hariyANi vA ThANAo ThANaM sAharai bahiyA vA niNNakkhu ta0 a50 no ThANaM vA 3 ceijjA, aha puNa0 purisaMtarakaDe0 ceijjA / se bhikkhU vA 2 se ja0 assaMja0 bhi0 pIDhaM vA phalagaM vA nisseNiM vA udUkhalaM vA ThANAo ThANaM sAharai bahiyA vA niNNakkhu tahappagAre 30 apu0 no ThANaM0 vA ceijjA, aha puNa0 purisa0 ceijjA // 288 // se| bhikkhu vA0 se jaM0 taMjahA khaMdhaMsi / maMcaMsi vA mAlaMsi vA pAsA0 hammi0 annayaraMsi vA tahappagAraMsi aMtalikkhajAyaMsi, nanatya AgADhA (NA) gAdehiM kAraNehiM ThANaM vA no ceijjA se Ahacca ceie siyA no tattha sIodagaviyaDeNa vA0 hatthANi vA pAyANi vA acchINi vA daMtANi vA muhaM vA uccholijja vA pahoijja vA, no tattha UsaNaM pakarejA, taMjahA uccAraM vA pA0 khe0 siM0 vaMtaM vA pittaM vA pUrva vA soNiyaM vA annayaraM vA sarIrAvayavaM vA, kevalI bUyA AyANabhyaM, se tattha asaDhaM pagaremANe payalina vA 2, se tattha pathalamANe vA pavaDamANe vA hattha vA jAva sIsaMvA anayaraM vA kAyaMsi iMdiyajAlaM lusijja vA pANiM 4 A vavarovija vA, aha bhikkhUNaM puvvovaiTThA 4 jaM tahappagAre uvassae aMtalikkhajAe no ThANaM vA 3 ceijjA / 2891 se bhikkhU vA0 se ja0 saitthiyaM sakhuDDu sapasubhattapANaM tahappagAre sAgArie uvassae no ThANa vA 3 ceijjA, AyANameyaM bhikkhussa gAhAikuleNa saddhiM saMvasamANassa alasage vA visUiA vA chaDDI vA uvvAhijjA annayare vA se dukkhe rogAyaMke samuppajijA, assaMjae kaluNapaDiyAe taM | ||shriiaacaaraangg suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhikkhussa gAyaM tilleNa vA ghae vA navaNIeNa vA vasAe vA abbhaMgija vA makkhina vA siNANeNa vA kakkeNa vA luddheNa vA vaNNeNa vA cuNNeNa vA paumeNa vA AghaMsija vA padhaMsija vA uvvalija vA uvvaTTija vA sIodagaviyaDeNa vA 2 uccholijja vA (50 pahoeja vA) pakvAlija vA siNAvija vA siciMja dAruNA vA dArupariNAmaM kaTu agaNikAyaM ujjAlija vA pajjAlina vA ujjAlittA 2 kAyaM AyAvijA vA 50, aha bhikkhUNaM puvvovaiTThA0 jaMtahappagAre sAgArie uvassae no ThANaM vA 3 ceijA 290 AyANameyaM bhikkhussa sAgArie uvassae saMvasamANassa iha khalu gAhAvaI vA jAva kammakarI vA annamatraM akkosaMti vA (baMdhanti vA) (50 pacaMti vA vahanti vA) bhaMti vA uddaviMti vA, aha bhikkhUNaM uccAvayaM maNaM niyaMchijjA ee khalu annamatraM akkosaMtu vA mA vA akkosaMtu jAva mA vA uddaviMtu, aha bhikkhUNaM puco0 jaM tahappagAre sA0 no ThANaM vA 3 ceijjA / 291 / AyANameyaM bhikkhussa gAhAvaIhiM saddhiM saMvasamANassa, iha khalu gAhAvaI appaNo sayaTThAe agaNikAyaM ujjAlijA vA pajjAlijjA vA vijhavija vA, aha bhikkhU uccAvayaM maNaM niyaMchijjA ee khalu agaNikAyaM 30 vA mA vA 30 pajjAliMtu vA mA vA 50 vijhaviMtu vA mA vA vi0 aha bhikkhUNaM pu0 jaM tahappagAre 30 no ThANaM vA 3 ceijjA / 292|aayaannmeyN bhikkhussa gAhAvaIhiM saddhiM saMvasamANassa, iha khalu gAhAvaissa kuMDale vA guNe vA maNI vA muttie vA hiraNNesu vA sukNNesu vA kaDagANi vA tuDiyANi vA tisarANi vA pAlaMbANivA hAre vA addhahAre vA egAvalI vA kaNagAvalI vA muttAvalI vA rayaNAvalI vA taruNIyaM vA kumAri alaMkiyavibhUsiyaM pehAe, aha | ||shriiaacaaraangg suutr| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | bhikkhu uccAva0 erisiyA vA sAno vA erisiyA iyavANaMbUyA iyavANaMmaNaM saijjA, aha bhikkhuNaM pu04 jaMtahappagAre uvassae no ThA0 / 293 / AyANameyaM bhikkhussa gAhAvaIhiM saddhi saMvasamANassa, iha khalu gAhAvaiNIo vA gAhAvaidhuyAo vA gA0 suhAo vA gA0 thAIo vA gA0 dAsIo vA gA0 kammakarIo vA tAsiM ca NaM evaM vuttapuvvaM bhavai je ime bhavaMti samaNA bhagavaMto jAva uvayA mehuNAo dhammAo, no khalu eesiM kappar3a mehuNadhamma pariyAraNAe AuTTittae, jA ya khalu eehiM saddhiM mehuNadhamma pariyAraNAe AuTAvijA puttaM khalu sAlabhijA uyassiM teyassiM vaccassiM jasassiM saMparAiyaM AloyaNadarasaNija eyappagAraM nigdhosa) succA nisamma tAsiMcaNaM anayarI saDDI taM tavassiM bhikkhu mehuNadhammapaDiyAraNAe AuTTAvijA, aha bhikkhUNaM pu. jaM tahappagAre sA0 30 no ThA03 ceijjA, eyaM khalu tassa. / 294 / a02 301 // - gAhAvaI nAmege suisamAyArA bhavaMti, se bhikkhu ya asiNANae moyasamAyAre se tagaMdhe duggaMdhe paDikUle paDilobhe yAvi bhavai, jaM puvvaM kammataM pacchA kammaM jaM pcch| kammataM pure kammaM taM bhikkhupaDiyAe vaTTamANA karijA vA no karijAvA, aha bhikkhUNaM pu0 jaM tahappagAre 30 no ThANaM0 / 295 / AyANameyaM bhikkhussa gAhAvaIhiM saddhiM saM0 iha khalu gAhAvaissa apaNo sayaTThAe virUvarUve bhoyaNajAe uvakkhaDie siyA aha pcch| bhikkhupaDiyAra asaNaM vA 4 uvakkhaDija vA uvakarija vA taM ca bhikkhU abhikaMkhijA bhuttae vA pAyae vA viyaTTittae vA, aha bhi0 jano taha0 1296 |aayaannmeyN bhikkhussa gAhAvaiNA saddhiM saMva0 iha | ||shriiaacaaraangg sUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir khalu gAhAvaissa apaNo sayaTTAe virUvarUvAI dAruyAI bhinnapuvvAI bhavaMti, aha pacchA bhikkhupaDiyAe virUvarUvAI dAruyAI|| bhiMdina vA kiNija vA pAmicceja vA dAruNA vA dArupariNAmaM kaTu agaNikAyaM 30 50 tattha bhikkhU abhikaMkhijjA AyAvittae vA payAvittae vA viyaTTittae vA, aha bhikkhU0 jano tahappagAre / 2971 se bhikkhU vA uccArapAsavaNeNa ubbAhijjamANe rAo vA viyAle vA gAhAvaikulassa duvArabAhaM avaMguNijA, teNe ya tassaMdhicArI aNupavisijA, tassa bhikkhussa no kappar3a evaM vaittae ayaM teNo pavisai No vA pavisai uvvaliyai vA no vA0 Avayai vA no vA0 vayai vA no vA0 teNa haDaM aneNa haDaM tassa haDaM annassa haDaM| ayaM teNe ayaM uvacarae ayaM haMtA ayaM itthamakAsI, taM tavassiM bhikkhU ateNaM teNaMti saMkai, aha bhikkhUNaM pu0 jAva no ThA0 12981|| se bhikkhU vA se jaM0 taNapuMjesu vA palAlapuMjesu vA saaMDe jAvasasaMtANae tahappagAre 30 no ThANaM vA 3, se bhikkhU vA se jaM0 taNapuM0 palAla0 apaMDe jAva ceijjA 299|se AgaMtAresu vA ArAmAgAresu vA gAhAvaikulesu vA pariyAvasahesuvA abhikkhaNaM sAhammiehiM uvayamANehiM no uvaijjA / 300 se AgaMtAresu vA 4 je bhayaMtAro uDubaddhiyaM vA vAsAvAsiyaM vA kappaM uvAiNittA tattheva bhujo saMvasaMti, ayamAuso ! kAlAikaMtakiriyAvi bhavati / 301 se AgaMtAresu vA 4 je bhayaMtArouDu0 vAsA0 kappaM uvAiNAvittA taM duguNA du(ti)guNeNa vA apariharittA tattheva bhujo0, ayamAuso ! uvttttaannki0|302|| iha khulu pAINaM vA 4 saMtegaiyA saDDhA bhavaMti, taMjahA gAhAvaI vA jAva kambhakarIo vA tesiMcaNaM AyAragoyare no sanisaMte bhavai,taMsadahamANehiM pattiyamANehiM royamANehi zrIAcArAGga suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir bahave samaNamAhaNaatihikivaNavaNImae samussa tattha 2 agArIhiM agArAiMceiyAI bhavaMti, taMjahA AesaNANi vA AyataNANivA devakulAni vA sahAo vA pavANi vA paNiyagihANi vA paNiyasAlAo vA jANagihANi vA jANasAlAo vA suhammaMtANi vA dabbhakammaMtANi vA vaddhakaM0 vazyakaM (pra0 gulakaM ) iMgAlakamma kaTTaka (pra0 vaNaka) susANaka0 suNNAgAragirikaMdarasaMtiselovaTThANakammaMtANi vA bhavaNagihANi vA, je bhayaMtAro tahappagArAI AesaNANi vA jAva gihANi vA tehiM uvayamANehiM uvayaMti ayamAuso! abhivaMtakiriyA yAvi bhavai / 303 / iha khalu pAINaM vA jAva royamAmehiM bahave sabhaNamAhaNaatihikivaNavaNimae samuhissa tattha tattha agArihiM AgArAI ceiyAI bhavaMti, taMAesaNANi jAva bhavaNagihANivA, je bhayaMtAro taha0 AesaNANi jAva gihANi vA tehiM aNokyamANehiM uvayaMti ayamAuso ! aNabhivaMtakiriyA yAvi bhavai / 304 / iha khalu pAINaM vA 4 jAva kammarIo vA, tesiM ca NaM evaM vRttapuvvaM bhavai je ime bhavaMti samaNA bhagavaMto jAva uvarayA mehuNAo dhamAo, no khalu eesiM bhayaMtArANaM kappai AhAkammie uvassae vatthae, se jANimANi ahaM apaNo sayahAe ceiyAI bhavaMti, taM AesaNANi vA jAva bhavai gihANi vA, savvANi tANi samaNANaM nisirAmo, aviyAI vayaM pcch| apaNo sayadvAe ceissAmo taM0 AesaNANi vA jAva0, eyappagAraM nigdhosaM succA nisamma je bhayaMtAro tahappa0 AesaNANi vA jAva gihANi vA, uvAgacchaMti iyarAiyarehiM pAhuDehiM vaTuMti. ayamAuso! vajjakiriyA yAvi bhavai / 305 / iha khalu pAINaM vA 4 saMtegaiA sngk| bhavaMti, tesiMca NaM AyAragoyare jAva taM // // zrIAcArAGga suutr|| pU. sAgarajI ma. saMzodhita 76 For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir royamANehiM bahave samaNamAhaNa jAva vaNImage pagaNiya 2 samuhissa tatta 2 agArIhiM agArAI cejhyAI bhavanti taM AesaNANi jAva|| gihANivA je bhayaMtAro tahappagArAI AesaNANivA jAva gihANi vA uvAgacchaMti iyarAiyarehiM pAhaDehi, ayamAuso ! mahAvajakiriyA yAvi bhavai / 306 / iha khalu pAINaM vA 4 saMtegaiyA jAvataM saddahamANehiM taM pattiyamANehiM taM royamANehiM bahave samaNamAhaNaatihikivaNavaNImage pagaNiya 2 samuhissa tattha 2 agArAI cejhyAI bhavaMti taM0 AesaNANi vA jAva bhavaNagihANi vA, je bhayaMtAro tahappagArANi AesaNANivA jAva bhavaNagihANi vA uvAgacchaMti iyarAiyarehiM pAhuDehiM0, ayamAuso! sAvajakiriyA yAvi bhavai || 307 / iha khalu pAINaM vA 4 jAva taM royamANehiM egaM samajAyaM samuddissa tattha 2 agArIhiM agArAI ceiyAI bhavanti0 0 AesaNANi jAva gihANi vA mahayA puDhavikAyasamAraMbheNaM jAva mahayA tasakAyasamAraMbheNaM mahayA virUvarUvehiM pAvakammakiccehi, taMjahA chAyaNao levaNao saMthAraduvArapihaNao sIodae vA paTTaviyapuvve bhavai agaNikAe vA ujjAliyapuvve bhavai, je bhayaMtAro taha0 AesaNANi vA0 uvAgacchaMti iyarAiyarehiM pAhaDehiM0 dupakkhaM te kamma sevaMti, ayamAuso! mahAsAvajakiriyA yAvi bhavai |1308|ih khalu pAINaM vA0 royamANehiM apaNo sayaTThAe tatttha 2 agArIhiM jAva ujjAliyapuvve bhavai, je bhayaMtAro tahappa0 AesaNANi vA0 uvAgacchaMti iyarAiyarehiM pAhuDehiM0 egapakkhaM te kammaM sevaMti, ayamAuso ! appasAvajakiriyA yAvi bhavai // evaM khalu tss0309|a0 2 302 // ||shriiaacaaraangg sUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ se yano sulabhe phAsue uche ahesaNije no ya khalu suddhe imehiM pAhuDehi, taMjahA chAyaNAo levaNao saMthAraduvArapihaNao|| piMDavAesaNAo, se ya bhikkhU cariyArae ThANarae nisIhiyArae sijAsaMthArapiMDavAesaNArae, saMti bhikkhuNo evamakkhAiNo ujjuyA || niyAgapaDivatrA amAyaM kuvvamANA viyAhiyA, saMtegaiyA pAhuDiyA ukkhittapuvvA bhavai, evaM nikkhittapuvvA bhavai, paribhAiyapuvvA bhavai, paribhuttapuvvA bhavai, parichaviyapuvvA bhavai, evaM viyAgaremANe samiyAe viyAgarei ?, haMtA bhavai / 310 se bhikkhU vA0 se jaM puNa uvasmayaM jANijA khuDDiyAo khuDDaduvAriyAo niyayAo saMniruddhAo bhavanti, tahappaNA0 uvassaerAovA viyAle vA nikkhamamANe vA 50 purA hattheNa vA pacchA pAeNa vA tao saMjayAmeva nikkhamija vA 2, kevalI bUyA AyANameyaM, je tattha samaNANa vA mAhaNANa vA chattae vA mattae vA daMDae vA laTThiyA vA bhisiyA vA nAliyA vA celaM vA cilimilI vA cammae vA cammakosae vA cammaccheyaNae vA dubbaddhe dunikkhitte aNikaMpe calAcale bhikkhU yarAo vA viyAle vA nikkhamamANe vA 2 payalija vA 2, se tatta payalamANe vA0 hattthaM vA0 lUsijja vA pANANi vA 4 jAva vavarovijja vA, aha bhikkhUNaM puvvovai8 jaMtaha0 uvassae purA hattheNa nikkha0 vA pcch| pAeNaM tao saMjayAmeva ni0 pavisija vA / 3111 se AgaMtAresu vA0 aNuvIya uvasmayaM jAijjA, je tattha Isare je tatta samahiTThAe te uvassayaM aNunavijjA kAma khalu Auso ! ahAlaMdaM ahAparitrAyaM vasissAmo jAva AusaMto ! jAva AusaMtassa uvassae jAva sAhammiyAiM tato uvassayaM giNhissAmo teNa paraM viharissAmo |312se bhikkhU vA0 jassuvassae saMvasijjA tassa puvvAmeva nAmaguttaM ||shriiaacaaraangg suutr|| 78 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jANijjA, tao pacchA tassa gihe nimaMtemANassa vA animaMtemANassa vA asaNaM vA 4 aphAsuyaM jAva no paDigAhejA / 313 / se|| bhikkhU vA0 se jaM0 sasAgAriyaM sAgaNiyaM saudayaM no panassa nikkhamaNapavesAe jAva'NuciMtAe tahappagAre uvassae no ThA0 1314 // se bhikkhU vA0 se jaM0 gAhAvaikulassa majhamajheNaM gaMtu paMthae paDibaddhaM vA no patrassa jAva ciMtAe taha0 30 no ThA0 / 315 / se bhikkhuvA0 se jaM0 iha khalu gAhAvaI vA0 kammakarIo vA anamanaM akkosaMti vA jAva uddavaMti vA no panassa, sevaM naccA tahappagAre 30 no ThA0 13161 se bhikkhU vA se jaM puNa0 iha khalu gAhAvaI vA kammakarIo vA annamanassa gAyaM tilleNa vA nava0 50 vasAe vA abbhaMgeti vA makkheti vA no paNNassa jAva tahappa0 u0 no ThA0 13171 se bhikkhU vA0 se jaM puNa0 iha khalu gAhAvaI vA jAva kammakarIo annamanassa gAyaM siNANe vAka0 lu0 cu050 AghasaMti vA padhaMsaMti vA uvvalaMti vA uvvaTTiti vA no pntrss| 318 // se bhikkhU se jaM puNa uvasmayaM jANijjA iha khalu gAhAvatI vA jAva kammakarI vA aNNamaNNassa gAyaM sIodaga0 usiNo0 uccho0 pahoyaMti siMcaMti siNAveti vA no pannassa jAva no tthaannN0|319|se bhikkhU vA0 se jaM iha khalu gAhAvaI vA jAva kammakarIo vA nigiNA ThiyA nigiNA ullINA mehuNadhammaM vinaviMti rahassiyaM vA maMtaM maMtaMti no panassa jAva no ThANaM vA 3 ceijjA 13201se bhikkhU vA se jaMpuNa 30 AinnasaMlikkhaM no pannassa |3211se bhikkhU vA0 abhikaMkhijA saMthAragaM esittae, se jaM0 saMthAraMgaM jANijA saaMDaM jAva sasaMtANayaM tahapyAraM saMthAraM lAbhe saMte no paDi0 1||se bhikkhu vA se jaM0 adhyaMDaM jAva saMtANagaM garuyaM tahaNyagAraM no 502 // || ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir se bhikkhU vA0 appaMDaM lahuyaM apADihAriyaM taha0 no 50 3 // se bhikkhU vA appaMDaM jAva appasaMtANagaM lahuaM pADihAriyaM no ahAbaddhaM / tahaSyagAraM lAbhe saMte no paDigAhijA 4 // se bhikkhu vA 2 se jaM puNa saMthAragaM jANijA appaMDaM jAva saMtANagaM lahuaM pADihAriaM ahAbaddha tahampagAraM saMthAragaM lAbhe saMte paDigAhijjA 5 / 322 / icceyAI AyataNAI uvAikamma aha bhikkhU jANijjA imAI cauhiM paDimAhiM saMthAraMga esittae, tattha khalu imA paDhamA paDimA se bhikkhU vA 2 uddisiya 2 saMthAraMga jAijjA, taMjahA ikkaDaM vA kaDhiNaM vA jaMtuyaM vA paragaM vA moragaM vA taNagaM vA soragaM vA kusaM vA kuccagaM vA pippalagaM vA palAlagaM vA, se puvvAmeva AloijjA Ausoti vA bha0 dAhisi me itto annayaraM saMthAragaM ?, taha0 saMthAragaM sayaM vA NaM jAijjA paro vA dejA phAsuyaM esaNijjaM jAva paDi0, paDhamA paDimA / / 323 / ahAvarA duccA paDimA se bhikkhU vA0 pehAe saMthAragaM jAijjA, taMjahA gAhAvaI vA kammakariM vA se puvvAmeva AloijjA | Au0 ! bhai0 ! dAhisi me0? jAva paDigAhijjA, duccA paDimA 2 // ahAvarA taccA paDimA se bhikkhU vA0 jassuvassae saMvasijjA je tattha ahAsamannAgae, taMjahA ikkaDer3a vA jAva palAi vA tassa lAbhe saMvasijjA tassAlAbhe ukkuDDue vA nesajjie vA viharijjA, taccA paDimA 2 / 324 / ahAvarA cautthA paDimA se bhikkhu vA ahAsaMthaDameva saMthAragaM jAijjA, taMjahA puDhavisilaM vA kaTTasilaM vA ahAsaMthaDameva, tassa lAbhe saMte saMvasejjA tassa alAbhe ukkaDue vA0 viharijA, cautthA paDimA 4 / 325 / icceyANaM cauNhaM paDimANaM annayaraM paDimaM paDivajamANe taM ceva jAva anno'nnasamAhIe evaM ca NaM viharati / 326 / se bhikkhU vA0 abhikaMkhijjA saMthAragaM // zrIAcArAGga sUtraM // 80 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org paccapiNittae, se jaM puNa saMthAragaM jANijjA saaMDaM java sasaMtANayaM tahappa0 saMthAragaM no paccappiNijA / 327 / se bhikkhU0| abhikaMkhijjA saM0 se jaM0 appaMDaM0 tahappagAraM0 saMthAragaM paDilehiya 2502 AyAviya 2 vihaNiya 2 tao saMjayAmeva paccappiNijjA / 328 / se bhikkhU vA0 samANe vA vasamANe vA gAmANugAmaM dUijamANe vA puvvAmeva pantrassa uccArapAsavaNa bhUmiM paDilehijjA, kevalI bUyA AyANameyaM apaDilehiyAe uccArapAsavaNa bhUmIe se bhikkhU vA0 rAo vA viyAle vA uccArapAsavaNaM paridvavemANe payalija vA 2, se tattha payalamANe vA 2 hatthaM vA pAyaM vA jAva lUsejja vA pANANi vA 4 vavarovijjA, aha bhikkhUNaM pu0 jaM puvvAmeva pantrassa u0 | bhUmiM paDile hijjA / 329 / se bhikkhU vA 2 abhikaMkhijjA sijjAsaMthAragabhUmiM paDilehittae nannattha AyarieNa vA u0 jAva gaNAvaccheyaeNa vA bAleNa vA vuDDheNa vA saheNa vA gilANeNa vA AeseNa vA aMteNa vA majjheNa vA sameNa vA visameNa vA pavAeNa vA nivAraNa vA, tao saMjayAmeva paDilehiya 2 pamajjiya 2 tao saMjayAmeva bahuphAsuyaM sijjAsaMthAragaM saMtharijA / 330 / se bhikkhU vA0 bahu0 saMtharitA abhikaMkhijjA bahuphAsue sijjAsaMthArae duruhittae / se bhikkhU bahu0 durUhamANe puvvAmeva sasI sovariyaM kAyaM pAe ya pamajjiya 2 tao saMjayAmeva bahu. durUhijjA, tao saMjayAmeva bahu0 saijjA / 331 / se bhikkhU vA0 bahu0 sayamANe no annamannassa hattheNa hatthaM pAeNa pAyaM kAraNa kArya AsAijjA, se aNAsAyamANe tao saMjayAmeva bahu0 saijjA // se bhikkhU vA ussAsamANe vA nIsAsamANe vA kAsamANe vA chIyamANe vA jaMbhAyamANe vA uDDoe vA vAyanisaggaM vA karemANe puvvAmeva AsayaM vA posayaM vA pANiNA paripehitA // zrI AcArAGga sUtraM // pU. sAgarajI ma. saMzodhina 81 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir |tao saMjayAmeva asasijjA vA jAva vAyanisaggaM vA karejA / 332|se bhikkhU vA samA vegayA sijA bhavijA visamA vegayA si0|| pavAyA ve0 nivAyA ve0 sasarakkhA ve0 appasasarakkhA ve0 sadaMsamasagA vegayA appadaMsamasagA0 saparisADA ve0 aparisADA0 sauvasaggA ve0 niruvasaggA ve0 tahappagArAhi sijAhiM saMvijamANAhiM pagahiyatarAgaM vihAraM viharijA, no kiMcivi gilAijA, evaM|| khalu0 jaM savvadvehiM sahie sayA jaettibemi / 333 / 30 3 zayyaiSaNAdhyayanaM 2 // abbhuvagae khalu vAsAvAse abhipavuDhe bahave pANA abhisaMbhUyA bahave bIyA ahuNobhinnA aMtarA se maggA bahupANA bahubIyA jAva sasaMtANagA aNabhiktA paMthA no vinAyA maggA sevaM naccA no gAmANugAmaM dUijijA, tao, saMjayAmeva vAsAvAsaM uvalliijjA || 334 se bhikkhU vA0 se jaMgAma vA jAva rAyahANiM vA imaMsi khalu gAmaMmi vA jAva rAya0 no mahaI vihArabhUmI no mahaI viyArabhUmI no sulabhe pIDhaphalagasijjAsaMthArage no sulabhe phAsue uMche ahesaNije jattha bahave sabhaNa0 vaNImagA uvAgayA uvAgamissaMti ya|| accAinnA vittI no panassa nikkhamaNa jAva ciMtAe0 sevaM naccA tahappaNAraM gAbhaM vA nagaraM vA jAva rAyahANiM vA no vAsAvAsa ulliijA ||se bhi0 se jaM0 gAma vA jAva rAya0 imaMsi khalu gAmaMsi vA jAva mahaI vihArabhUmI mahaI viyAra0 sulabhe jatta pIDha 4 sulabhe phA0 no jattha bahave samaNa0 uvAgabhissaMti vA appAinnA vittI jAva rAyahANiM vA tao saMjayAmeva vAsAvAsaM uvalliijA ||335 / aha puNevaM jANijA cattAri mAsA vAsAvAsANaM vIikvaMtA hemaMtANa ya paMcadasarAyakathye parivusie0 aMtarA se magge bahupANA ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir jAvasasaMtANagA no jattha bahave jAva uvAgamissaMti, sevaM naccA no gAmANugAmaM dUijijA0 aha puNevaM jANijjA cattAri mAsA0 kappe|| parivusie, aMtarA se magge apaMDA jAvasasaMtANagA bahave jattha samaNa uvAgamissaMti, sevaM naccA tao saMjayAmeva dUijijjiA 336|| se bhikkhU vA0 gAmANugAmaM dUijjamANe purao jugamAyAe (pra0 jugamAyaM) pehamANe daThUNa tase pANe uddhaTTa pAdaM rIijjA sAhaTu pAyaM| rIijjA vitisidhaM vA kaTTha pAyaM rIijA, sai parakkame saMjayAmeva parikvamijA, no ujjuyaM gacchijjA0 tao saMjayAmeva gAmANugAma dUijijA se bhikkhU vA0 gAmA0 dUijjamANe aMtarA se pANANi vA bI0 hari0 udae vA maTTiA vA aviddhatthe sai parakkame jAva no ujjuyaM gacchijjA, tao saMjayA, gAmA, dUijijjA / 337 / se bhikkhU vA0 gAmA0 dUIja mANe aMtarA se virUvarUvANi paccaMtigANi dassugAyayaNANi bhilakkhUNi aNAyariyANi dussannappANi duppannavaNijjANiakAlapaDibohINi akAlaparibhoINi sai lADhe vihArAe saMtharamANehiM jaNavaehiM no vihAravaDiyAe (pra0 vattiyAe ) pavajijA gamaNAe, kevalI bUyA AyANameyaM, te NaM bAlA ayaM teNe ayaM uvacara9. ayaM tato AgaettikaTTha taM bhikkhU akkosijja vA jAva uddavija vA vatthaM 50 kaM0 pAya0 acchiMdina vA bhiMdijja vA avaharija vA parivija vA0 aha bhikkhUNaM pu0 jaMtahappagArAI virU0 paMccatiyANi dassugA0 jAva vihAravattiyAe no pavajija vA gamaNAe, tao saMjayA0 gA0 duu0|338se bhikkhU duIjamANe aMtarA se arAyANi vA gaNarAyANi vA juvarAyANi vA dorajjANivA verajANivA viruddharajANi vA sai lADhe vihArAe saMtha0 jaNa no vihAravaDiyAe0 kevalI bUyA AyANameyaM, te NaM bAlA taM ceva || ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org jAva gamaNAe tao saM0 gA0 dU0 / 339 / se bhikkhU vAgA0 dUIjjamANe aMtarA se vihaM siyA, se jaM puNa vihaM jANijjA egAheNa vA duAheNa tiAheNa vA cauAheNa vA paMcAheNa vA pAuNijja vA no pAuNijja vA tahayyagAraM vihaM aNegAhagamaNijjaM sai lADhe jAva gamaNAe, kevalIbUyA AyANameyaM, aMtarA se vAse siyA pANesu vA paNaesu vA bIesa vA hari0 uda0 maTTiyAe vA aviddhatthAe, aha bhikkhU jaM taha aNegAha0 jAva no pava0 tao. saM0 gA0 dU0 / 340 / se bhi0 gAmA0 dUijjijjA0 aMtarA se nAvAsaMtArime udae siyA, se jaM puNa nAvaM jANijjA asaMjae abhikkhupaDiyAe kiNija vA pAmicceja vA nAvAe vA nAvaM pariNAmaM kaTTu thalAo vA nAvaM jalaMsi ogAhijjA jalAo vA nAvaM thalaMsi ukkasijjA puNNaM vA nAvaM ussiMcijjA sannaM vA nAvaM uppIlAvijjA tahappagAraM nAvaM uDDhagAmiNiM vA ahegA0 tiriyagAmi0 paraM joyaNamerAe addhajoyaNamerAe appatare vA bhujjatare vA no dUrUhijjA gamaNAe // se bhikkhU vA0 puvvAmeva tiricchasaMpAimaM nAvaM jANijjA, jANittA se tamAyAe egaMtamavakkamijjA 2 bhaNDagaM paDilehijjA 2 egao bhoyaNabhaMDagaM karijjA 2 sasIsovariyaM kArya pAe pamajjijjA sAgAraM bhattaM paccakkhAijjA evaM pAyaM jale kiccA evaM pAyaM thale kiccA tao saM0 nAvaM dUrU hijjA / 341 / se bhikkhU vA0 nAvaM durUhamANe no nAvAo purao durUhijjA no nAvAo bhaggao durUhijjA no nAvAo majjao durUhijA no bAhAo pagijjhiya 2 aMguliyAe uddisiya 2 oNamiya 2 unnamiya 2 nijjhAijjA, se NaM paro nAvAgao nAvAgayaM vaijjA AusaMto, samaNA evaM tA tumaM nAvaM ukkasAhi vA vukkasAhi vA khivAhi vA rajjUyAe vA gahAya AkasAhi, no se taM parinaM parijANijjA, // zrI AcArAGga sUtraM // pU. sAgarajI ma. saMzodhita 84 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tusiNIo uvehijA se NaM paro nAvAgao nAvAga0 vai0 AusaM0 no saMcAesi tubhaM nAvaM ukasittae vA 3 rajjUyAe vA gahAya Akasittae vA, Ahara eyaM nAvAe rajjUyaM sayaM cevaNaM vayaM nAvaM ukkasissAmo vA jAvarajUe vA gahAya AkassiAmo, no se taM 50 tusi0 seNaM 50 AusaM0 eaMtA tujhaM nAvaM AlitteNa vA pIDhaeNa vA vaMseNa vA valaeNa vA avamueNa vA vAhehi, no se taM 50 tusi0se NaM paro0 eyaMtA tujhaM nAvAe udayaM hattheNa vA pAeNa vA matteNa vA paDiggaheNa vA nAvAussiMcaNeNa vA ussiMcAhi, no se taM0, se NaM paro0 samaNA, eyaM tujhaM nAvAe uttiMgaM hattheNa vA pAeNa vA bAhuNA vA uruNA vA udareNa vA sIseNa vA kAraNa vA ussiMcaNeNa vA celeNa vA maTTiyAe vA kusapattaeNa vA kuviMdaeNa vA pihehi0 no se taM, se bhikkhU vA 2 nAvAe uttiMgeNa udayaM AsavamANaM pehAe uvaruvari nAvaM kajalAvemANiM pehAe no paraM uvasaMkamittu evaM bUyA AusaMto ! gAhAvaI eyaM te nAvAe udayaM uttiMgeNa Avasai uvavari nAvA vA kajjalAvei. eyappagAraM maNaM vA vAyaM vA no purao kaTu viharijA, apyussue abahillese egaMtagaeNa abhyANaM viusejjA samAhIe, tao saM0 nAvAsaMtAribhe ya udae AhAriyaM rIijjA, eyaM khalu tassa bhikkhussa bhikkhuNIe vA sAmaggiyaM jaM sabaDhehiM sahitehiM eyaM khalu sayA jaijAsittibemi / 342|a0 3 30 1 // se NaM paro NAvA0 AusaMto ! samaNA eyaM tA tumaM chattagaMvA jAva cammacheyaNagaM vA gihAhi, eyANi tumaM virUvarUvANi sattthajAyANi dhArehi0 eyaMtA tumaMdAragaMvA pajehi, no setaM / 3431 se NaM paro nAvAgae nAvAgayaM vaijjA AusaMto! esaNaM samaNe // zrIAcArAGga sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir | nAvAe bhaMDabhArie bhavai, seNaM bAhAe gahAya nAvAo udagaMsi pakvivijA, eyapagAraM nigdhosaM succA nisamma se ya cIvaradhArI siyA khiyyAmeva cIvarANi uvveDhija vA nivveDhija vA uphesaM vA karijA aha0 abhiktakUrakammA khalu bAlA bAhAhiM gahAya nA0 pakkhivijA se puvvAmeva vaijjA AusaMto ! gAhAvaI mA metto bAhAe gahAya nAvAo udagaMsi pakkhivaha, sayaM cevaNaM ahaM nAvAo udagaMsi ogAhissAmi, seNevaM vayaMta paro sahasA balasA bAhAhiM ga0 pakvivijjAtaM no sumaNe siyA no dummaNe siyA no uccAvayaM maNaM niyaMchijjA no tesiM bAlANaM thAyAe vahAe samuTThijhA appussue jAva samAhIe tao saM0 udagaMsi pavijA / 344 / se bhikkhU vA/ udagaMsi pavamANe no hattheNa hatthaM pAeNa pAyaMkAeNakAyaM AsAijA,se aNAsAyaNAe aNAsAyamANe tao saM0 udagaMsi pvijaa| se bhikkhU vA udagaMsi pavamANe no ummuganimuggiyaM karijjA, mAmeyaM udagaM kanesu vA acchIsu vA nakkaMsi vA muhaMsi vA pariyAvajijA, tao saMjayAmeva udagaMsi pavijA ||se bhikkhU vA udagaMsi pavamANe dubbaliyaM pAujjiA khiyAmeva uvahiM vigiMcaja vA visohijja vA, no cevaNaM sAijijA, aha pu0 pArae siyA udagAo tIraM pAuNittae, tao saMjayAmeva udaulleNa vA sasiNiddheNa vA kAraNa udagatIre ciTThijjA ||se bhikkhU vA0 udaullaM vA 2 kAyaM no AmajijA vA No pamajijA vA saMlihijjA vA nilihijjA vA uvvalijA vA uvvaTTijjA vA AyAvija vA payA0, aha pu0 vigaodao me kAe chinasiNehe kAe tahappagAraM kAyaM Amajjija vA payAvija vA tao saM0 gAmA0 dUIjijjA / 345 se bhikkhU vA gAmANugAmaM dUijamANe no parehiM saddhiM parijaviya 2 gAmA0 dUi0, tao0 saM0 gAmA0 | ||shriiaacaaraangg suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dUi / 346 / se bhikkhU vA gAmA0 dU0 aMtarA se jaMghAsaMtArime udage siyA, se puvvAmeva sasIsovariyaM kAryaM pAe ya pamajjijjA 2 egaM pAyaM jale kiccA evaM pAyaM thale kiccA tao saM0 udagaMsi AhAriyaM rIejA // se bhi0 AhAriyaM rIyamANe no hattheNa hatthaM jAva aNAsAyamANe tao saMjayAmeva jaMghAsaMtArime udae ahAriyaM rIejA // se bhikkhU vA0 jaMghAsaMtArime udae ahAriyaM rIyamANe no sAyAvaDiyAe no paridAhavaDiyAe mahaimahAlayaMsi udayaMsi kArya viusijjA, tao saMjayAmeva jaMghAsatArime udae ahAriyaM rIejA, aha puNa evaM jANijjA pArae siyA udagAo tIraM pAuNittae, tao saMjayAmeva udaulleNa vA 2 kAeNa dagatIrae ciTThijjA / se bhi0 udaullaM vA kArya sasI0 kArya no Amajjijja vA0 no aha pu0 vigaodae me kAe chinnasiNehe tahappagAraM kArya Amajjijja vA0 payAvijja vA tao saM0 gAmA0 dUi0 / 347) se bhikkhU vA0 gAmA dUIjjamANe no maTTiyA gaehiM pAehiM hariyANi chiMdiya 2 vikujjiya | 2 viphAliya 2 ummaggeNa hariyavahAe gacchijjA, jameyaM pAehi maTTiyaM khippAmeva hariyANi avaharaMtu, mAiTThANaM saMphAse, no evaM karijjA, se puvvAmeva appahariyaM maggaM paDile hijjA tao0 saM gAmA0 // se bhikkhU vA 2 gAmANugAmaM dUijamANe aMtarA se vappANi vA pha0 pA0 to a0 aggalapAsagANi vA gaDDAo vA darIo vA sai parakkame saMjayAmeva parikkamijjA, no ujju0, kevalI., se tattha parakkamamANe payalijja vA 2, se tattha payalamANe vA 2 rukkhANi vA gucchANi vA gummANi vA layAo vA vallIo vA taNANi vA gahaNANi vA hariyANi vA avalaMbiya 2 uttarijA, je tattha pADipahiyA uvAgacchaMti te pANI jAijjA 2 tao saM avalaMbiya 2 // zrIAcArAGga sUtraM // pU. sAgarajI ma. saMzodhita 87 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | uttarijA, tao saM0 gAmA0 dU0 // se bhikkhU vA0 gA0 dUijjamANe aMtarA se javasANi vA sagaDANi vA rahANi vA sacakvANi vA paracakvANi vA seNaM vA virUvarUvaM saMniruddhaM pehAe sai parakkame saM0 no 30, se NaM paro seNAgao vaijjA AusaMto, esa NaM samaNe seNAe abhinivAriyaM karei, se gaM bAhAe gahAya Agasaha, se NaM paro bAhAhiM gahAya AgasijjA, taM no sumaNe siyA jAva samAhIe, tao saM0 gAmA0 dU0 / 348 / se bhikkhU vA0 gAmA0 dUijmANe aMtarA se pADivahiyA uvAgacchijjA, te NaM pADivahiyA evaM var3ajjA Au0 samaNA, kevaie esa gAme vA jAva rAyahANI vA kevaiyA ittha AsA hatthI gAmapiMDolagA maNussA parivasaMti ? se bahubhatte bahuudae bahujaNe bahujavase se appabhatte appudae appajaNe appajavase ?, eyaSpagArANi pariNANi (no) pucchijjA, eyappa0 puTTo vA apuTTho vA no vAgarijjA, evaM khalu0 jaM savvadvehiM0 / 349 / a0 3302 // se bhikkhU vA0 gAmA0 dUijjamANe aMtarA se vappANi vA jAva darIo vA jAva kUDAgArANi vA pAsAyANi vA nUmagihANi vA rukkhagihANi vA pavvayagirukkhaM vA cejhyakaDaM thUbhaM vA cejhyakaDaM AesaNANi vA jAva bhavaNagihANi vA no bAhAo pagijjhiya | 2 aMguliAe uddisiya 2 oNamiya 2 unnamiya 2 nijjhAijjA, tao saM0 gAmA0 // se bhikkhU vA0 gAmA0 dU0 mANe aMtarA se kacchANi vA daviyANi vA nUmANi vA valayANi vA gahaNANi vA gahaNaviduggANi vA vaNANi vA vaNavi0 pavvayANi vA pavvayavi0 agaDANi vA talAgANi vA dahANi vA naIo vA vAvIo vA pukkhariNIo vA dIhiyAo vA guMjAliyAo vA sarANi vA // zrI AcArAGga sUtraM // 88 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarapaMtiyAo vA sarasarapaMtiyAo vA no bAhAo pagijhiya 2 jAvaM nijhAijA, kevalI0, je tattha migA vA pasU vA paMkhI vA|| sarIsivA vA sIhA vA jalacarA vA thalacarA vA khahacarA vA sattA te uttasija vA vittasijja vA vADaM vA saraNaM vA kaMkhijjA cAritti me ayaM samaNe, aha bhikkhUNaM pu0 jano bAhAo pagijhiya 2 nijhAijA, tao saMjayAmeva Ayariyauva-jhAehiM saddhiM gAmANugAma dUijijA / 350 se bhikkhU vA 2 AyariuvajhA0 gAmA0 no AyariyauvajhAyassa hattheNa vA hatthaM jAva aNAsAyamANe tao saMjayAmeva Ayariu0 saddhiM jAva dUijijA // se bhikkhU vA Aya0 saddhiM dUijamANe aMtarA se pADivahiyA uvAgacchijjA, te NaM pA0 evaM vaijjA AusaMto ! samaNA ! ke tubbhe ? kao vA eha ? kahiM vA gacchihiha ? je tatttha Ayarie vA uvajjhAe vA se bhAsija vA viyAgarija vA, AyariuvajhAyassa bhAsamANassa vA viyAgaremANassa vA no aMtarA bhAsaM karijjA tao0 saM0 AhArAiNie vA0 dUijijA se bhikkhU vA AhAraiNiyaM gAmA0 dU0 no rAiNiyassa hattheNa hatthaM jAva aNAsAyamANe tao saM0 AhAraiNiyaM gAmA0 duu0|| se bhikkhU vA 2 AhArAiNiaMgAmANugAmaM dUijjamANe aMtarA se pADivahiyA uvAgacchijjA, te NaM pADivahiyA evaM vaijjA AusaMto samaNA ! ke tubbhe ?, je tattya sabbarAiNie se bhAsija vA vAgarija vA, rAiNiyassa bhAsamANassa vA0 no aMtarA bhAsa bhAsijjA, tao saMjayAmeva AhAraiNiyAe gAmANugAmaM dUijijA ||351se bhikkhUvA0 dUijjamANe aMtarAse pADivAhiyA uvAgacchijjA, teNaM pA. evaM vaijjA Au0 sa0 ! aviyAI itto, paDivahe pAsaha, taM maNussaMvA goNaM vA mahisaMvA pasuMvA pakkhiM vA sarIsivaM vA ||shriiaacaaraangg suutr| | pU. sAgarajI ma. saMzodhita | For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||jalayaraM vA se Aikkhaha daMseha, taM no aIkkhijA no daMsijA, no tassa taM parinaM parijANijjA, tusiNIe uvehijA, jANaM vA| nojANaMti vaijjA, tao saM0 gAmA0 dU0 ||se bhikkhU vA0 gA0 dU0 aMtarA se pADi0 uvA0 te NaM pA0 evaM vaijjA AusaM0 ! aviyAI itto paDivahe pAsaha udagapasUyANi kaMdANi vA mUlANi vA tayA pattA puSphA phalA bIyA harIyA udagaM vA saMnihiyaM agaNiM vA saMnikkhittaM se Aikkhaha jAva dUijijA ||se bhikkhU vA0 gAmA0 dUijjamANe aMtarA se pADi0 uvA0, te NaM pADi0 evaM0 Au0 sa0 aviyAI itto paDivahe pAsaha javasANi vA jAva seNaM vA virUvarUvaM saMniviThaM se Aikkhaha jAva dUijijA ||se bhikkhU vA0 gAmA0| dUijamANe aMtarA pA0 jAva0 Au0 sa0 kevaie itto gAme vA jAva rAyahANIvA se Aikkhaha jAva dUijijA se bhikkhU vA 2 gAmANugAmaM dUijejA0 aMtarA se pADipahiyA0 AusaMto samaNA ! kevaie itto gAmassa vA nagarassa vA jAva rAyahANIe vA magge se Aikkhaha0 taheva jAva dUijijA / 352|se bhikkhU0 gA0 dU0 aMtarA se goNaM viyAlaM paDivahe pehAe jAva cittacillaDaM viyAlaM 50 pehAe no tesiM bhIo ummaggeNaM gacchijjA no maggAo ummaggaM saMkamijA no gahaNaM vA vaNaM vA duggaM / aNupavisijA no rukkhaMsi durUhijjA no mahaimahAlayaMsi udayaMsi kAyaM viusijjA no vADaM vA saraNaM vA semaM vA satthaM vA kaMkhijA appussue jAva samAhIe tao saMjayAmeva gAmANugAmaM dUijijjA ||se bhikkhU0 gAmANugAmaM dUijjamANe aMtarA se vihaM siyA, se jaMpuNa vihaM jANijA imaMsi khalu vihaMsi bahave AmosagA uvagaraNapaDiyAe saMpiDiyA0 gacchijjA, no tesiM bhIo ummaggeNa gacchijjA jAva samAhIe tao saMjayAmeva || ||shriiaacaaraangg suutr|| [pU. sAgarajI ma. saMzoSita For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gAmANuAmaM duuijjejaa|3530se bhikkhU vA0 gA0 dU0 aMtarA se AmosagA saMpiMDiyA0 gacchijjA0 te NaM A0 evaM vaijA - Au0 sa0! Ahara eyaM vatthaM vA 4 dehi nikkhivAhi0 taM no dijjA nikvivijA, no vaMdiya 2 jAijA0 no aMjaliM kaTTha jAijA, no kaluNapaDiyAe jAijA, pammiyAe jAyaNAe jAijA, tusiNIyabhAveNa vA0 te NaM AbhosagA sayaM karaNijjatikaTTha akkosaMti vA jAva uddaviMti vA vatthaM vA 4 acchiMdija vA jAva paridvavija vA, taM no gAmasaMsAriyaM kujjA, no rAyasaMsAriyaM kujA, no paraM| uvasaMkabhittu bUyA AsaMto ! gAhAvaI ee khalu AmosagA uvagaraNapaDiyAe sayaM karaNijatikaTTha akkosaMti vA jAva paridRvaMti vA0 eyathyagAra maNaM vA vAyaMvA no purao kaTu viharijA, appussue jAva samAhIe tao saMjayAmeva gAmA0 dUi0 ||eyN khalu0 sayA jai0 / / 354 / 30 3 IryAdhyayanaM 3 // se bhikkhavAra imAI vayAyArAI succA nisamma imAI aNAyArAI aNAyArayapuvvAija je mANA vA je mAyAe vA0 je lobhA vA vAyaM viuMjaMti jANao vA pharusaM vayaMti ajANao vA pha0 savvaM ceyaM sAvajaM vajijA vivegamAyAe, dhuvaM ceyaM jANijjA adhuvaM ceyaM jANijjA asaNaM vA 4 labhiya no labhiya bhujiya no bhujiya aduvA Agao aduvA no Agao aduvA ei aduvA no ei aduvA ehii aduvA no ehii itthavi no Agae itthavi ei itthavi no eti itthavi ehiti itthavino ehiti0 aNuvIi nihAbhAsI samiyAe saMjae bhAsaM bhAsijjA, taMjahA egavyaNaM 1 duvayaNaM 2 bahuva03 itthi04 puri05 napuMsagavayaNaM0 ||shriiaacaarngg suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 anjhatthava0 7 uvaNIyavayaNaM 8 avaNIyavayaNaM0 9 uvaNIyaavaNIyava0 10 avaNIyauvaNIyava0 11 tIyava0 12 paDuppatrava0| 13 aNAgayava0 14 paccakkhavayaNaM 15 pakkhava0 16, se egavayaNaM vaissAmIti egavayaNaM vaijA jAva parukkhavayaNaM vaissAmIti pakhavayaNaM vaijjA, itthI vesa puriso vesa napuMsagaM vesa eyaMvA ceyaM annaM vA ceyaM aNuvIi nidvAbhAsIsabhiyAe saMjae bhAsaMbhAsijjA, iccyAI AyayaNAI uvAtikamma ||ah bhikkhU jANijjA cattAri bhAsajjAyAI, taMjahA saccamegaM paDham bhAsajjAyaM 1 bIyaM mosaM 2 taIyaM saccAmosaM 3 jaM neva saccaM neva mosaM neva saccAmosaM asaccAmosaM nAma taM cautthaM bhAsajAyaM 4 ||se bemi je aIyA je ya paDuppanA je aNAgayA ahaMtA bhagavaMto savve te eyANi ceva cattAri bhAsajAyAI bhAsiMsu vA bhAsaMti vA bhAsissaMti vA panaviMsu vA 3, savvAiMca eyAI acittANivaNNamaMtANivaNNamaMtANi gaMdha tANi rasamaMtANi phAsamaMtANicaovacaiyAI viSpariNAmadhammAI bhavaMtIti akkhAyAI / 3551 se bhikkhU vA0 se jaM puNa jANijjA pubbiM bhAsA abhAsA bhAsijamANI bhAsA bhAsA bhAsAsamayavIiktA ca NaM bhAsiyA bhAsA abhAsA ||se bhikkhU vA0 se jaMpuNa jANijjA jAyabhAsA saccA 1 jAyabhAsA mosA 2 jAyabhAsA saccAmosA 3 jAya bhAsA asaccA'mosA 4, tahappagAraM bhAsaMsAvajaM sakiriyaM kakkasaMkaDuyaM niThuraM pharusaMaNhayakara cheyaNakari bheyaNakari pariyAvaNakara uddavaNakari bhUovadhAiyaM abhikkhaM no bhAsijjA ||se bhikkhU vA bhikkhuNI vA se jaM puNa jANijA, jA ya bhAsA saccA suhumA jA ya bhAsA asaccAmosA tahappagAraM bhAsaM asAvajaM jAva abhUovadhAiyaM abhikkhaM bhAsaM bhAsijjA / 356 / se bhikkhU vA pumaM |zrIAcArAGga suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||AmaMtemANe AmaMtie vA appaDisuNemANe no evaM vaijA holitti vA golitti vA vasuletti vA kupakSetti vA dhaDadAsitti vA sANetti vA teNitti vA cArietti vA mAiti vA musAvAitti vA, eyAiM tumaM te jaNagA vA, eappagAraM bhAsaM sAvaja sakiriyaM jAva bhUovadhAiyaM abhikaMkha no bhAsijA ||se bhikkhU vA pUmaM AmaMtemANe AmaMtie vA appaDisuNemANe no evaM vaijjA abhugei vA Ausotti vA AusaMtArotti vA sAvagetti vA uvAsageti vA dhammietti vA dhammapietti vA0 eyathyagAraM bhAsaM asAvajaM jAva abhikaMkha bhaasijjaa| se bhikkhu bhikkhu vA 2 ithi AmaMtemANe AmaMtie ya appaDisuNemANe no evaM vaijA holii vA golitti vA itthIgameNa neyavvaM // se bhikkhU vA 2 itthiM AmaMtemANe AmaMtie ya appaDisuNemANiM evaM vaijjA Ausotti vA bhaiNitti vA bhoiti vA bhagavaItti vA sAvitti vA uvAsieti vA dhammieatti vA dhammappietti vA, eyappagAraM bhAsaM asAvajaM jAva abhikaMkha bhAsijjA / 357|se bhi0 no evaM vaijA nabhodevitni vA gajadevitti vA vijudevitti vA paDhade0 nivuDhadevitti vA paDau vA vAsaM mA vA paDau niSpajau vA sassaM mA vA ni0 vibhAu vA rayaNImA vA vibhAu udeu vA sUrie mA vA udeu so vA rAyA jaya3 vA mA jaya3, no eyappagAraM bhAsa bhAsijA panavaM ||se bhikkhU vA 2 aMtalikkhetti vA gujjhANucarietti vA samucchie vA nivaie vA pao vaijjA vuTublAhagetti vA, eyaM khalu tassa bhikkhussa bhikkhuNIe vA sAmaggiyaM jaM savva hiM samie sahie sayA jaijAsittibemi / 358 / a0 4 30 1 // se bhikkhU vA jahA vegajhyAI ruvAI pAsijjA tahAvi tAI no evaM vaijjA, taMjahA gaMDI gaMDIti, vA kuTTI kuTThIti vA jAva mahamehuNIti vA ||shriiaacaaraangg suutr|| | pU. sAgarajI ma. saMzodhita | For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | hatthacchinnaM hatthacchinneti vA evaM pAyacchinneti vA nakkachiNNei vA kaNNachinne vA uTThachinneti vA, je yAvanne tahamyagArA eyampagArAhiM bhAsAhiM buiyA 2 kuSyaMti mANavA te yAvi tahaSpagArAhiM bhAsAhiM abhikaMkha no bhAsijjA se bhikkhU vA0 jahA vegaiyAI ruvAI | pAsijjA tahAvi tAI evaM vaijjA taMjahA oyaMsI oyaMsitti vA teyaMsI teyaMsIti vA jasaMsI jasaMsIi vA vacchaMsI vacchaMsIi vA abhiruyaMsI 2 paDirUvaMsI 2 pAsAiyaM 2 darisaNijjaM darisaNIyanti vA, je yAvanne tahamyagArA tahampagArAhiM bhAsAhiM bujhyA 2 no kupyaMti | mANavA te yAvi tahampagArAhiM bhAsAhiM abhikaMkha bhAsijjA // se bhikkhU vA0 jahA vegaiyAI ruvAI pAsijjA, taMjahA vappANi vA jAva |gihANi vA tahAvi tAI no evaM vaijjA, taMjahA sukkaDer3a vA saTukaDei vA sAhukaDei vA kallAi vA karaNijei vA, eyaSpagAraM bhAsaM sAvajjaM jAva no bhAsijjA // se bhikkhU vA0 jahA vegaiyAI ruvAI pAsijjA, taMjahA vappANi vA jAva gihANi vA tahAvi tAI evaM vaijjA, taMjahA AraMbhakaDei vA sAvajjakaDei vA payattakaDei vA pAsAiyaM pAsAie vA darisaNIyaM darisaNIyaMti vA abhiruvaM abhiruvaMti vA paDirUvaM paDirUvaMti vA eyappagAraM bhAsaM asAvajjaM jAva bhAsijjA / 359 / se bhikkhU vA 2 asaNaM vA0 uvakkhaDiyaM tahAvihaM no evaM vaijjA, taM0 sukaDetti suTTukaDei vA sAhukaDei vA kallAi vA karaNijjei vA, eyappagAraM bhAsaM sAvajjaM jAva no bhAsijjA // se bhikkhU vA 2 asaNaM vA0 uvakkhaDiyaM pehAe evaM vaijjA, taM0 AraMbhakaDetti vA sAvajakaDetti vA payattakaDei vA bhaddayaM bhaddeti vA usaDhaM usaDhei vA rasiyaM 2 maNunnaM 2 eyaSpagAraM bhAsaM asAvajjaM jAva bhAsijjA / 360) se bhikkhU vA bhikkhuNI vA maNussaM vA goNaM // zrIAcArAGga sUtraM // 94 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA mahisaM vA bhigaM vA pasuMvA pakkhi vA sarIsivaM vA jalacaraM vA settaM parivUDhakAyaM pehAe no evaM vaijjA thUlei vA pameilei vA vaTTe | vA vajhei vA pAibhei vA, eyappagAraM bhAsaM sAvajaM jAva no bhAsijjA // se bhikkhU vA maNussaM vA jAva jalayaraM vA settaM parivUDhakAyaM pehAe evaM vaijjA parivUDhakAeni vA uvaciyakAetti vA thirasaMghayaNetti vA ciyamaMsasoNietti vA bahupaDiputraiMdietti vA eyappagAraM bhAsaM asAvajaM jAva bhAsijA ||se bhikkhU vA 2 virUvarUvAo gAo pehAe no evaM vaijA, taMjahA gAo dujhAotti vA dammeti vA gorahatti vA vAhimatti vA rahajoggatti vA, eyappagAraM bhAsaM sAvajaM jAva no bhaasijaa|| se bhi0 virUvarUvAo gAo pehae evaM vaijjA, taMjahA juvaMgavitti vA gheNutti vA rasavaitti vA hassei vA mahallei vA mahavvaei vA saMvahaNitti vA, eapagAraM bhAsaM asAvaja jAva abhikaMkha bhAsijjA // se bhikkhU vA0 taheva gaMtumujjANAI pavvayAI vaNANi vA rukkhA mahalle pehAe no evaM vaijA, taM pAsAyajoggAti vA toraNajoggAi vA gihajoggAi vA phalihajo0 aggalajo0 nAvAjo0 udaga0 doNajo0 pIDhacaMgaberanaMgalakuliyajaMtalaTThInAbhigaMDI AsaNajo0 sayaNajANauvassaya jogAI vA, eyappagAraM0 no bhAsijjA ||se bhikkhU vA0 taheva gaMtu0 evaM vaijjA, taMjahA jAimaMtAI vA dIhavaTTAi vA mahAlayAi vA pyAyasAlAi vA viDimasAlAI vA pAsAiyAi vA jAva paDirUvAti vA eyappagAraM bhAsaM asAvajaM jAva bhAsijA // se bhi0 bahusaMbhUyA vaNaphalA pehae tahAvi te no evaM vaijjA, taMjahA pakkAi vA pAyakhajjAi vA velAiyAi vA TAlAi vA vehiyAi vA eyappagAraM bhAsaM sAvajaM jAva no bhAsijjA ||se bhikkhU0 bahusaMbhUyA vaNaphalA aMbA pehAe evaM ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaijjA, taM0 asaMthaDAi vA bahunivaTTimaphalAi vA bahusaMbhUyAi vA bhUyarucitti vA, eyappagAraM bhA0 asA0 // se0 bahusaMbhUyA osahI| pehae tahAvi tAo na evaM vaijjA taM0 pakkAivA nIliyAi vA chavIiyAi vA lAimAi vA bhajjimAi vA bahukhajAi vA, eyappagA0 no bhAsijjA ||se0 bahu0 pehae tahAvi evaM vaijjA, taM0 rUDhAi vA bahusaMbhUyAi vA thirAi vA usaDhAi vA gabbhiyAi vA pasayAi vA sasArAi vA, eyappagAraM bhAsaM asAvajaMjAva bhAsi0 ||361||se bhikkhU vA tahaNyagArAI sadadAI suNijjA tahAviNyAI no evaM vaijA, taMjahA vA dusaddetti vA, eyapyagAraM bhAsaM sAvaja no bhAsijjA ||se bhi0 tahAvi tAI evaM vaijjA, taMjahA susadaM susadditti vA dusaha dusaditti vA, eyappagAraM asAvajaM jAva bhAsijA, evaM rUvAI kiNhetti vA 5 gaMdhAI surabhigaMdhitti vA 2 rasAI tittANivA 5 phAsAI kakkhaDANi vA 8 1362 se bhikkhU vA0 vaMtA kohaM ca mANaM ca mAyaM ca lobhaM ca aNuvIi niTThAbhAsI nisammabhAsI aturiyabhAsI/ vivegabhAsI samiyAe saMjae bhAsaM bhAsijjA ||evN khalu0 sayA jaya0 tibemi / 3631302 bhASAdhyayanaM 4 // se bhi0 abhikaMkhijjA vatthaM esittae se jaM puNavatthaM jANijjA, taMjahA jaMgiyaM vA bhaMgiyaM vA sANiyaMvA pottagaMvA khomiyaM vA tUlakaDaM vA, tahappagAraM vatthaM vA je niggaMthe taruNe jugaM balavaM apyAyaMke thirasaMdhyaNe se egaMvatthaM dhArijA, no bIyaM, jA niggaMthI sA cattAri saMghADIo dhArijA, egaM duhatthavitthAraM do tihatthavitthArAo egaM cauhatthavitthAraM, tahappagArehiM vatthehiM asaMdhijjamANehiM, aha pcch| egamegaM saMsivijjA / 3641 se bhi0 paraM addhajoyaNamerAe vatthpaDiyA0 no abhisaMdhArija gamaNAe / 3651 se bhi0 se jaM0 // zrIAcArAGga sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||assiMpaDiyAe egaM sAhammiyaM samuddissa pANAI jahA piMDesaNAe bhANiyavvaM ||evN bahave sAhambhiyA eNaM sAhammiNiM bahave sAhambhiNIo|| bahave sabhaNamAhaNa0 taheva purisaMtarakaDA jahA piMDesaNAe / 366 / se bhi0 se ja0 asaMjae bhikkhupaDiyAe kIyaM vA thoyaM vA rattaM vA ghaTuM vA maTuM vA saMmaTuM vA saMpadhUmiyaM vA tahappagAraM vatthaM apurisaMtarakaDaM jAva no0, aha pu0 purisaM0 jAva paDigAhijjA / 367 se bhikkhU vA 2 se jAI puNa vatthAI jANijjA virUvarUvAI mahaddhaNamullAI, taM AiNagANi vA sahiNANi vA sahiNakalANANi vA AyANivA kAyANi vA khomiyANi vA dugullANivA paTTANi vA malayANi vA panunANi vA asuyANi vA cINaM suyANi vA desarA gANi vA abhilANi vA gajaphalANi vA phAliyANi vA koyavANi vA kaMbalagANi vA pAvarANi vA, annayarANi vA taha0 vatthAI mahaddhaNamullAI lAbhe saMte no paDigAhijA ||se bhi0 AiNNapAuraNANi vatthANi jANijjA, taM0 uddANivA pesANivA pesalANivA kiNhabhigAiNagANi vA nIlamigAiNagANi vA gorami0 kaNagANi vA kaNagarkatANi vA kaNaga paTTANi vA kaNagakhaiyANi vA kaNagaphusiyANivA vagdhANivA vivagdhANivA (vigANi AbharaNANivA AbharaNavicittANivA, annayarANitaha0 AiNapAuraNANi vatthANi lAbhe saMte no0 // 368 icceiyAI AyataNAI uvAikamma aha bhikkhU jANijjA cAhiM paDimAhiM vatthaM esittae, tatttha khalu imA paDhamA paDimA, se mi0 2 uddesiya vatthaM jAijA, taM jaMgiyaM vA jAva tulakaDaM vA, taha0 vatthaM sayaM vA NaM jAijjA, paro0 phAsuyaM0 paDi0, paDhamA paDimA 1 ahAvarA duccA paDimA se bhi0 pehAe vatthaM jAijjA gAhAvaI vA0 kammakarI vA, se puvvAmeva AloijjA ||shriiaacaaraangg suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||Ausotti vA 2 dAhisi me itto antyaraM vatthaM ?, tahapya0 vatthaM sayaM vA0 paro0 phAsuyaM esa0 lAbhe0 paDi0, duccA paDimA 2 ahAvarA|| taccA paDimA se bhikkhU vA0 se jaM puNa0 0 - aMtarija vA uttarijaM vA tahappagAraM vatthaM sayaM0 paDi0, taccA paDimA 3 ahAvarA cautthA paDimA se0 ujjhyidhammiyaM vatthaM jAijjA jaMca'nne bahave samaNa0 vaNImagA nAva kaMkhati tahapya0 ujjhiya0 vatthaM sayaM0 paro0 phAsuyaM jAva 50, cautthA paDimA 4 // icceyANaM cauNhaM paDimANaM jahA piMDesaNAe // siyA NaM etAe esaNAe esamANaM paro vaijjA AusaMto samaNA ! ijAhi tumaM mAseNa vA dasarAeNa vA paMcarAeNa vA sute sutatare vA to te vayaM annayaraM vatthaM dAhAmo, eyappagAraM nigdhosaM succA ni0 se puvAmeva AloijjA Ausotti vA ! 2 no khalu me kappai eyappagAraM saMgAraM paDisuNittae, abhikaMkhasi me dAu iyANimeva dalayAhi, seNevaM vyaMta paro vaijA Au0 sa0 ! aNugacchAhi to te vayaM ana0 vatthaM dAhA mo0 se puvvAmeva AloijjA Ausotti ! vA 2 no khalu me kampai saMgAravayaNe paDisuNittae0 se sevaM vayaMta paroNeyA vaijjA Ausotti vA bhaiNitti vA ! AhareyaM vatthaM samaNassa dAhAmo, aviyAI vayaM pacchAvi appaNo sayaTThAe pANAI 4 samAraMbha samuhissa jAva ceissAmo, eyappagAraM nigdhosaM/ succA nisamma tahathyagAraM vatthaM aphAsuaMjAva no paDigAhijjA // siA NaM paro netA vaijjA Ausotti ! vA 2 Ahara eyaM vatthaM siNANeNa vA 4 AghaMsittA vA 50 samaNassaNaM dAhAmo, eyappagAraM nigdhosaM succA ni0 se puvvAmeva0 Au0 bha0 ! mA eyaM tubhaM vatthaM siNANeNa vA jAva padhaMsAhivA, abhi. emeva dalayAhi, se sevaM vayaMtassa paro siNANeNa vA padhaMsittA dalaijA tahappa0 vatthaM aphA0 ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | no 50 // se NaM paro netA vaijjA0 bha0 ! Ahara eyaM vatthaM sIodagaviyaDeNa vA 2 uccholettA vA paholettA vA samaNassa NaM dAhAmo0, eyaM nigghosaM0 taheva navaraM mA eyaM tumaM vatthaM sIodaga0 usi0 uccholehi vA paholehi vA, abhikaMkhasi sesaM taheva jAva no paDigAhijjA // se NaM paro ne0 A0 bha0 ! AhareyaM vatthaM kaMdANi vA jAva hariyANi vA visohittA samaNassa NaM dAhAmo, eyaM nigghosaM taheva, navaraM mA eyANi tumaM kaMdANi vA jAva visohehi, no khalu me kampai eyappagAre vatthe paDiggAhittae, se sevaM vayaMtassa paro jAva visohittA dalaijjA tahampa vatthaM aphAsuaM no pa0 // siyA se paro netA vatthaM nisirijA, se puvvA0 A0 bha0 ! tumaM ceva NaM saMtiyaM vatthaM aMtoaMteNaM paDilehijjissAmi, kevalI bUyA A0 vatthaMteNa baddhe siyA kuMDale vA guNe vA hiraNNe vA suvaNNe vA maNI vA jAva rayaNAvalI vA pANe vA bIe vA harie vA, aha bhikkhUNaM pu0 jaM puvvAmeva vatthaM aMtoaMteNa paDilehijjA // 369 / se bhi0 se jaM saaMDaM0 sasaMtANaM tahappa vatthaM aphA0 no pa0 // se bhi0 se jaM appaMDaM jAva saMtANagaM analaM athiraM adhuvaM adhAraNijjaM roijjaMtaM na ruccai taha0 aphA0 no pa0 // se bhi0 se jaM0 appaMDaM jAva saMtANagaM alaM thiraM dhuvaM dhAraNijja roijjaMtaM ruccai taha0 vatthaM phAsu0 paDi0 // se bhi0 no navae me vatthettikaTTu no bahudesieNa siNANeNa vA jAva paghaMsijjA // se bhi0 nava me vatthettikaTTu no bahude0 sIodagaviyaDeNa vA 2 jAva pahoijjA // se bhikkhU vA 2 dubbhigaMdhe me vatthittikaTTu no bahu. siNANeNa taheva bahusIo0 ussiM0 | AlAvao / 370) se bhikkhU vA0 abhikaMkhijja vatthaM AyAvittae vA 50, tahayyagAraM vatthaM no aNaMtarahiyAe jAva puDhavI saMtANae pU. sAgarajI ma. saMzodhita // zrIAcArAGga sUtraM // 99 For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | AyAvija vA 50 // se bhi0 abhi0 vatthaM A0 50 10 vatthaM thUNasi vA gihelugaMsi vA usuyAlaMsi vA kAmajalaMsi vA anayare || tahapagAre aMtalikkhajAe dubbaddhe dunikkhitte aNikaM calAcale no A0 no 50 // se bhikkhU vA0 abhi0 AyAvittae vA0 taha0 vatthaM kukiyaMsi vA mittaMsi vA silasi vA leluMsi vA annayare vA taha aMtali0 jAva no AyAvija vA 50 ||se bhi0 vatthaM AyA0 50 taha0 vatthaM khaMdhaMsi vA maM0 mA0 pAsA0 10 anayare vA taha0 aMtali. no AyAvijja vA 50 // se0 tamAyAe egaMtamavakkamijjA 2 ahe jhAmathaMDillaMsi vA jAva annayaraMsi vA tahappagAraMsi thaMDillaMsi paDilehiya 2 pamajjiya 2 tao saM0 vatthaM AyAvija vA payA0, eyaM khalu0 sayA jaijjAsittibemi / 371 / a0 5 301 // se bhikkhU vA0 ahesaNijAI vatthAI jAijjA ahApariggahiyAI vatthAI dhArijA no thoijjA no raejjA no dhoyarattAI vatthAI pArijA apaliuMcamANo gAmaMtaresu0 omacelie, eyaM khalu vatthadhArissa sAmaggiyaM // se bhi0 gAhAvaikulaM pavisiukAme savvaM cIvaramAyAe gAhAvaikula nikkhamija vA pavisijja vA0 evaM bahiyA vihArabhUmiM vA vidyArabhUmiM vA0 gAmANugAmaM vA dUijijA, aha pu0 tivvadesiyaM vA vAsaM vAsamANaM pehAe jahA piMDesaNAe navaraM savvaM cIvaramAyAe |372|se egaio muhuttagaM 2 pADihAriyaM vatthaM jAijA jAva egAheNa vA du0 ti0 c30 paMcAheNa vA viSyavasiya 2 uvAgacchijjA, no taha0 vatthaM apaNo giNhijjA no annamannassa dijA, no pAmiccaM kujjA, no vattheNa vatthaparimANaM karijA, no paraM uksaMkabhittA evaM vaijjA Au0 samA ! abhikaMkhasi vatthaM ||shriiaacaaraangg suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |dhAritae vA pariharitae vA? thiraM vA saMtaM no palicchiMdiya 2 paridvavijjA, tahaSpagAraM vatthaM sasaMdhiyaM vatthaM tassa ceva nisirijjA no NaM | | sAijjijjA // se egaio eyaSpagAraM nigghosaM succA ni0 je bhayaMtAro tahampagArANi vatyANi sasaMdhiyANi muhuttagaM 2 jAva egAheNa vA 5 viSpavasiya 2 uvAgacchaMti taha0 vA vatthANi no appaNA giNhaMti no annamannassa dalayaMti taM ceva jAva no sAijjaMti, bahuvayaNeNa bhANiyavvaM, se haMtA ahamavi muhuttagaM pADihAriyaM vatthaM jAittA jAva egAheNa vA 5 viSpavasiya 2 uvAgacchissAmi, aviyAI eyaM mameva siyA, mAiTThANaM saMphAse, no evaM karijA / 373) se bhi0 no vaNNamaMtAI vatthAI vivaNNAI karijjA vivaNNAI na vaNmamaMtAI | karijjA, annaM vA vatthaM labhissAmittikaTTu no annamannassa dijjA, no pAmiccaM kujjA, no vattheNa vatthapariNAmaM kujjA no paraM uvasaMkamittu evaM vadejjA Auso 0 ! samabhikaMkhasi me vatthaM dhAritae vA pariharitae vA ?, thiraM vA saMtaM no palicchiMdiya 2 pariTThavijjA, jahA meyaM vatthaM pAvagaM paro mannai, paraM ca NaM adattahArI paDipahe pehAe tassa vatthassa niyANAya no tesiM bhIo ummaggeNaM gacchijA, jAva appussue0, tao saMjayAmeva gAmANugAmaM dUijjijjA // se bhikkhU vA0 gAmANugAmaM dUijjamANe aMtarA se vihaM siyA, se jaM puNa vihaM jANijA imaMsi khalu vihaMsi bahave AmosagA vatthapiDayAe saMpiMDiyA gacchejA, No tesiM bhIo ummaggeNaM gacchejA jAva gAmA0 dUijjejjjA // se bhi0 dUIjjamANe aMtarA se AmosagA paDiyAgacchejjA, te NaM AmosagA evaM vadejjA AusaM0 ! AhareyaM vatthaM dehi |NikkhivAhi jahA riyAe NANattaM vatthapaDiyAe, eyaM khalu0 sayA jaijjAsittibemi / 374 / 302 vastraiSaNAdhyayanaM 5 // // zrI AcArAGga sUtraM // | 101 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir se bhikkhU vA abhikaMkhijA pAyaM esittae, se jaM puNa pAdaM jANijA, taMjahA alAuyapAyaM vA dArupAyaM vA maTTiyApAyaM vA tahappagAraM pAyaM je nigaMthe taruNe jAva thirasaMdhyaNe se egaM pAyaM dhArijA no biiyaM ||se bhi0 paraM addhajoyaNamerAe pAyapaDiyAe no abhisaMdhArijA gamaNAe ||se bhi0 se jaM0 assiM paDiyAe egaM sAhammiyaM samuddissa pANAI 4 jahA piMDesaNAe cattAri AlAvA, |paMcame bahave samaNa0 pagaNiya 2 taheva ||se bhikkhU vA0 assaMjae bhikkhupaDiyAe bahave samaNamAhaNa0 vatthesaNA''lAvao // se bhikkhU vA0 se jAI puNa pAyAiM jANijjA virUvarUvAIM mahaddhaNamulAI, taM ayapAyANi vA taupAyA0 taMbapAyA0 sIsagapA0 hiraNNapA0 suvaNNapA0 rIriapAyA0 hArapuDapA0 maNikAyaMksapAyA0 saMkhasiMgapA0 daMtapA0 celapA0 selapA0 cammapA0 annayarAI vA taha0 virUvarUvAI mahaddhaNamullAI pAyAI aphAsuyAI no0 ||se bhi0 se jAiM puNa pAyA0 virUva0 mahaddhaNabaMdhaNAI, taM0 ayabaMdhaNANi vA ||jAva cammabaMdhaNANivA, anayarAI tahapya0 mahaddhaNabaMdhaNAI aphA0 no 50 ||icceyaaii AyataNAI uvAikamma aha bhikkhU jANijjA cauhiM paDimAhiM pAyaM esittae, tatttha khalu imA paDhamA paDimA se bhikkhU uddisiya 2 pAyaM jAijjA, taMjahA alAuyapAyaM vA 3 taha pAyaM sayaM vANaM jAijA jAva paDi0, paDhamA praDimA 1 / ahAvarA0 se0 pehAe pAyaM jAijjA, taM0 gAhAvaI vA kammakarI vA, se puvAmeva AloijjA Au bha0 ! dAhisi me itto anyaraM pAdaM, taM lAuyapAyaM vA 3, taha0 pAyaM sayaM vA jAva paDi0, duccA paDimA 2 / ahA0 se bhi0 se jaM puNa pAyaM jANijjA saMgaiyaM vA vejaiyaMtiyaM vA tahappa0 pAyaM sayaM vA jAva paDi0 taccA paDimA 3 / ahAvarA cautthA // // zrIAcArAGga suutr|| | pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ||paDimA se bhi0 ujhiyadhammiyaM jAejA jaM ca'nne bahave samaNA jAva nAvakaMkhaMti taha0 jAejA jAva paDi0, cautthA paDimA 4 / / / iccejhyANaM cauNhaM paDimANaM anayaraM paDima jahA piMDesaNAe ||se NaM eyAe esaNAe esamANaM pAsittA, paro vaijjA Au0 sa0! ejjAsi tujhaM mAseNa vA jahA vatthesaNAe, se NaM paro netA va0 A0 bha0 ! Ahara evaM pAyaM tilleNa vA 50 nava0 vasAe vA abbhaMgittA vA taheva siNANAdI taheva sIodagAI kaMdAi taheva // se NaM paro ne0 Au0 sa0 ! muhattagaM 2 jAva acchAhi tAva ahe asaNaM va uvakareMsu vA uvakkhaDeMsu vA, to te vayaM Auso ! sapANaM sabhoyaNaM paDiggahaM dAhAmo, tucchae paDiggahe dine samaNassa no suTu sAha bhavai, se puvAmeva AloijjA Au0 bhai0 ! no khalu me kappai AhAkammie asaNe vA 4 bhuttae vA0 mA uvakohi mA uvakkhaDehi, abhikaMkhasime dAu emeva dalayAhi,se sevaM vayaMtassa paro asaNaMvA 4 uvakarittA uvakkhaDittA sapANaM sabhoyaNaM paDiggahagaMdalaijjA taha0 paDiggahagaM aphAsuyaM jAva no paDigAhijA ||siyaa se paro uvaNittA paDiggahagaM nisirijA, se puvvAme0 A30 bha0 ! tumaceva NaM saMtiyaM paDiggahagaM atoaMteNaM paDilehissAmi, kevalI0 AyANa0 aMte paDiggahagaMsi pANANi vA bIyA0 hari0, aha bhikkhUNaM pu0 jaM puvAmeva paDiggahagaM aMtoaMteNaM paDi0 saaMDAiM sabve AlAvagA bhANiyavvA jahA vatthesaNAe, nANattaM tilleNa vA dhaya0 nava0 vasAe vA siNANAdI jAva annayaraMsi vA tahapyagA0 thaMDilaMsi, paDilehiya 2 pama0 2 tao0 saMja0 AmajijA, evaM khalu0 sayA jaejjAttibemi / 375 / a0 6 30 1 // se bhikkhU vA 2 gAhAvaikulaM piMDa0 paviDhe samANe puvvAbheva pehAe paDiggahagaM avahaTTa pANe | ||shriiaacaarngg suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir pabhajiya rayaM tao saM0 gAhAvai0 piMDa nikkha0 50 kevalI0 Au0 ! aMto paDiggahagaMsi pANe vA bIe vA hari0 pariyAvajijA0|| aha bhikkhUNaM pu0 jaM puvAmeva pehAe paDiggahaM avahaTTa pANe pamajiya rayaM tao saM0 gAhAva30 nikkhamija vA 2 1376se bhi0 jAva samANe siyA se paro AhaTTa aMto paDiggahagaMsi sIodagaM paribhAittA nIhaTTa dalaijA0 tahapya0 paDiggahagaM parahatthaMsi vA parapAyaMsi vA aphAsuyaM jAva no 50, seyaAhacca paDihaggahie siyA khiyyAmeva udagaMmi sAharijA0 se paDiggahamAyAe pANaM paridRvijA sasiNiddhAe vA bhUmIe niyamija / se0 udaullaM vA sasiNiddhaM vA paDiggahaM no Amajiji vA 2 aha pu0 vigaodae me paDiggahae chinnasiNehe| taha0 paDiggahaM0 tao0 saM0 Amajija vA jAva payAvija vA se bhi0 gAhA0 pavisiukAme paDiggahamAyAe gAhA0 piMDa0 pavisijja vA ni0 evaM bahiyA viyArabhUmI vihArabhUmI vA gAmA dUijjijjA0 tivvadesIyAe jahA biiyAe vatthesaNAe navaraM ittha paDiggahe, evaM khalu tassa0 jaM savvadehiM sahie sayA jaejjAsittibemi / 377/30 2 pAtraiSaNAdhyayanaM 6 // samaNe bhavissAmiaNagAre akiMcaNe aputte apasU pradattabhoI pAvaM kammaM no karissAmitti samuhAe savvaM bhaMte ! adinAdANaM paccakkhAmi, se aNupavisittA gAmaM vA jAva rAyahANiM vA neva sayaM adinaM gihijjA neva'nnehiM adina giNhAvijA adina giNhaMtevi anne na samaNujANijjA, jehiMvi saddhiM saMpavvaie tesipi jAiM chattagaMvA jAva camma cheyaNagaM vA tesiM puvvAmeva uggahaM aNaNutraviya apaDilehiya 2 apamajiya 2 no uggihijja vA parigiNhijna vA, tesiM puvAmeva uggahaM jAijjA aNunaviya paDilehiya pamajjiya tao | ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita | For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saM0 uggihijja vA 50 / 378 / se bhi0 AgaMtAresu vA 4 aNuvIi uggahaM jAijA0 je tattha Isare je tattha samahie te ugahaM| aNutravijA kAma khalu Auso0 ! ahAlaMdaM ahAparinnAyaM vasAmo jAva Auso ! jAva AusaM tassa ugahaM jAva sAhammiyA eha tAvaM uggahaM uggihissAmo, teNa paraM viharissAmo // se kiM puNa?. tatthoggahaMsi evoggahiyaMsi je tattha sAhambhiyA saMbhoiyA samaNunA uvAgacchijjA je teNa sayamesittae asaNe vA 4 teNa te sAhammiyA 3 uvanimaMtijA, no ceva NaM paravaDiyAe ogijhiya 2 uvani0 | 1379 / se AgaMtAresu vA 4 jAva se kiM puNa?. tatthoggahaMsi evoggahiyaMsi je tattha sAhamiA annasaMbhoiA samaNutrA uvAgacchijjA je teNa sayamesittae pIDhe vA phalae vA sijA vA saMthArae vA teNa te sAhammie annasaMbhoie samaNuna uvanimaMtijA, no cevaNaM paravaDiyAe ogijhiya uvanimaMtijA // se AgaMtAresu vA 4 jAva se kiM puNa?. tatthuggahaMsi evoggahiyaMsi je tattha gAhAvaINa vA gAhA0 puttANa vA sUI vA pippalae vA kaNsohaNae vA nahaccheyaNae vA taM appaNo egassa aTThAe pADihAriyaM jAittA no annamanassa dija vA aNupaijja vA , sayaMkaraNijatikaTTa se tamAyAe tattha gacchijjA 3 puvvAmeva uttANae hatthe kaTTa bhUmIe vA ThavittA imaM khalu 2 tti AloijjA, no cevaNaM sayaM pANiNA parapANiMsi paccappiNijA / 380se bhi0 se jaM uggahaM jANijjA aNaMtarahiyAe puDhavIe jAva saMtANae taha0 uggahaM no gihijjA vA 2 // se bhi0 se jaM puNa ugahaM thUNaMsi vA 4 taha0 aMtalikkhajAe dubbaddha jAva no uggihijjA vA 2||se bhi0 se jaM0 kuliyaMsivA 4 jAva no uggiNhija vA 2||se bhi0 khaMdhaMsivA 4 anayare vA taha0 jAva no ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir uggahaM uggiNhijjAvA 2||se bhisejaM puNa0 sasAgAriyaM0 sakhuDDupasubhattapANaM no pannassa nikkhasamaNapavesa jAvadhabhmANuogaciMtAe, sevaM naccA taha uvassae sasAgArie0 no ugahaM uggihijjA vA 2||se bhise jaM0 gAhAvaikulassamajhaMmajjheNaM gaMtuM paMthe paDibaddhaM vA no panassa jAva sevaM n0|| se bhi0 se jaM0 iha khalu gAhAvaI vA jAva kammakarIo vA annabhannaM akkosaMti vA taheva tillAdi| siNANAdi sIodagaviyaDAdi nigiNAi vA jahA sijAe AlAvagA, navaraM ugahavattavvayA // se bhi0 se jaM AinnasaMlikkhe no/ patrassa0 uggihija vA 20 eyaM khalu0 1381 / 10 7 30 1||se AgaMtAresu vA 4 aNuvIi uggahaM jAijA, je tattha Isare, te uggahaM| aNunavijA kAma khalu Auso ! ahAlaMdaM ahAparitrAyaM vasAmo jAva Auso ! jAva AusaMtassa uggahe jAva sAhammiAe tAva ugahaM| umgihissAmo, teNa paraM vi0, se kiM puNa?, tattha uggahaMsi evoggahiyaMsije tattha samaNANa vA mAha0 chattae vA jAva cammachedaNae vA taM no aMtohiMto vAhiM nINijA bahiyAo vA no aMto pavisijjA, suttaM vA no paDibohijjA, no tesiM kiMcivi apattiyaM paDiNIyaM karijjA 382zase bhi0 abhikaMkhijjA aMbavaNaMuvAgacchitae je tattha Isare 2 te uggahaM aNujANAvijA kAma khalu jAvaviharissAmo, se kiM puNa0 evoggahiyaMsi0 aha bhikkhU icchijjA aMbaM bhuttae vA se jaMpuNa aMbaM jANijA saaMDaM sasaMtANaM taha0 aMbaM aphA0 no 50 se bhi0 se jaM0 appaMDaM appasaMtANagaM atiricchacchinnaM avvocchinnaM aphAsuyaM jAva no paDigAhijjA // se bhi0 se jaM0 apaMDaM vA jAva saMtANagaM tiricchacchinnaM vucchinnaM phA0 pddi0||se bhi0 aMbabhittagaMvA aMbapesiyaM vA aMbacoyagaMvA aMbasAlagaMvA aMbaDAlagaMbA // ||shriiaacaaraangg sUtra / pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhuttae vA pAyae vA, se jaM0 aMbabhittagaM vA 5 saaMDaM0 aphA0 no paDi0 // se bhikkhU vA 2 se jaM0 aMbaM vA aMbabhittagaM vA appaMDaM 0 atiricchacchinnaM 2 aphA0 no 50 // se jaM0 aMbaDAlagaM vA apaMDaM 5 tiricchacchinnaM vucchinnaM phAsUyaM paDi0 // se bhi0 abhikaMkhijjA ucchuvaNaM uvAgacchittae, je tattha Isare jAva uggahaMsi0 // aha bhikkhU icchijjA ucchRM bhutta vA pA0, se jaM0 ucchu jANijjA saaMDaM jAva no pa0 atiricchacchinnaM taheva, tiricchacchinne'vi taheva // se bhi0 abhikaMkhi0 aMtarucchuyaM vA ucchugaMDiyaM vA ucchucoyagaM vA ucchusA0 ucchuDA0 bhuttae vA pAya0, se jaM pu0 aMtarucchuyaM vA jAva DAlagaM vA saaMDaM0 no 50 // se bhi0 se jaM0 aMtarucchrayaM vA0 appaMDaM vA0 jAva paDi0 atiricchacchinnaM taheva // se bhi0 lhasaNavaNaM uvAgacchittae, taheva tinivi AlAvagA, navaraM lhasuNaM // se bhi0 lhasuNaM vA lhasuNakaMdaM vA lha0 coyagaM vA lhasuNanAlagaM vA bhuttae vA 2 se jaM0 lasuNaM vA jAva lasuNabIyaM vA saaMDaM jAva no 50, evaM atiricchacchinne'vi tiricchacchinne jAva 50 / 383 / se bhi0 AgaMtAresu vA 4 jAvoggahiyaMsi, je tattha gAhAvaINaM vA gAhA0 puttANa vA icceyAI AyataNAI uvAikamma aha bhikkhU jANijjA, imAhiM sattahiM paDimAhiM uggahaM uggihittae, tattha khalu imA paDhamA paDimA se AgaMtAresu vA 4 aNuvIi ugagahaM jAijjA jAva viharissAmo, paDhamA paDimA 1 / ahAvarA0 jassa NaM bhikkhUssa evaM bhavai ahaM ca khalu annesiM bhikkhUNaM aTThAe uggahaM uggihissAmi, aNNesiM bhikkhUNaM uggahe uggahie uvallissAmi, duccA paDimA 2 / ahAvarA0 jassa NaM bhi0 ahaM ca0 uggihissAmi annesiM ca uggahe uggahie no uvallissAmi, taccA paDimA 3 / ahAvarA 0 jassa NaM 107 pU. sAgarajI ma. saMzodhita // zrIAcArAGga sUtraM // For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhi0 ahaM ca0 no uggahaM umgihissAmi, annesiMca uggahe uggahie uvallissAmi, cautthA paDimA 3 / ahAvarA0 jassaNaM0 ahaM ca|| khalu apaNo aTThAe uggahaM ca 30, no duNhaM no tiNhaM no cauNhaM no paMcaNhaM, paMcamA paDimA 5 / ahAvarA0 se bhi0 jassa eva uggahe | ulliijjA je tattha ahAsamanAgae ikaDe vA jAva palAle tassa lAbhe saMvasijjA, tassa alAbhe ukuDuo vA nesajio vA viharijA, chaTThA paDimA 6 / ahAvarA sa0 je bhi0 ahAsaMthaDameva uggahaM jAijjA, taMjahA puDhavisilaM vA kasilaM vA ahAsaMthaDameva tassa lAbhe saMte0, tassa alAbhe 30 ne0 vihirajA, sattamA paDimA 7 / icceyAsiM sattaNhaM paDimANaM annayaraM jahA piMDesaNA / 384 suyaM me AusaMteNaM bhagavayA evamakkhAyaM iha khalu therehiM bhagavaMtehiM paMcavihe uggahe pannatte, taM0 deviMdaugahe 1 rAyagahe 2 gAhAvaiugahe 3 sAgAriyauggahe 4 sAhammiyauggahe 5, evaM khalu tassa bhikkhussa bhikkhuNIe vA sAmaggiyaM / 385302 avagrahAdhyayanaM 7 cUlikA se bhikkhU vA0 abhikaMkhejjA ThANaM ThAittae, se aNupavisijjA gAmaM vA jAva rAyahANiM vA, se jaM puNa ThANaM jANijjA saaMDaM jAva makkaDAsaMtANayaM taM taha0 ThANaM aphAsuyaM aNesa0 lAbhe saMteno 50, evaM sijAgameNa neyavvaM jAva udayapasUyAiti // iccyAI AyataNAI uvAikamma 2aha bhikkhU icchijjA cahiM paDimAhiM ThANaM ThAittae, tatthimA paDhamA paDimA acittaM khalu uksajijA avalaMbijA kAeNa viSparikamAi (bhijjAsaviyAraM ThANaM ThAissAmi, paDhamA paDimA |ahaavraa duccA paDimA acittaM khalu uvasajjejA avalaMbijjA kAraNa vizparikammAino saviyAraM ThANaMThAissAmi, duccA paDimA / ahAvarA taccA paDimA acittaM khalu uvasajejjA ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avalaMbijA no kAraNa viparikAmAI no saviyAraM ThANaM ThAissAmitti, taccA paDimA / ahAvarA cautthA paDimA acittaM khalu|| uvasajjejA no avalaMbijA kAraNa no parakammAI no saviyAraM ThANaM ThAissAmitti vosaTTakAe vosaTThakesamaMsulomanahe saMniruddhaM vA ThANaM ThAissAmiti, cautthA paDimA, icceyAsiM cauNhaM paDimANaM jAva paggahiyatarAyaM viharijA, no kiMcivi vaijjA, evaM khalu tassa0 jAva jaijjAsittibemi / 386 / sthAnasAtasatakaM 1 (8) // se bhikkhU vA 2 abhikaM nisIhiyaM phAsuyaM gamaNAe, se puNa nisIhiyaM jANijjA saaMDaM0 taha0 aphA0 no ceissAmi // se bhikkhU0 abhikaMkhejA nisIhiyaM gamaNAe, se puNa ni0 athyapANaM apabIyaM jAva saMtANayaM taha0 nisIhIyaM phAsuyaM ceissAmi, evaM sijjAgameNaM neyavvaM jAva udyppsuuyaaii||je tattha duvaggA tivaggA uggA paMcavamgA vA abhisaMdhAriti nisIhiyaM gamaNAe te no annamanassa kAyaM AliMgija vA viliMgija vA cuMbijja vA daMtehiM vA nahehiM vA acchiMdina vA vucchiM0, eyaM khalu0 jaM savaDhehiM sahie| samie sayA jaejjA, seyamiNaM manijjAsittibemi / 387 / naiSedhikIsaptasamakaM 2 (9) // se bhi0 uccArapAsavaNakiriyAe ubbAhijamANe sayassa pAyapuMchaNassa asaIe tao pcch| sAhammiyaM jAijjA ||se bhi0 se jaM pu0 thaMDillaM jANijjA saaMDaM0 taha0 thaMDilaMsi no uccArapAsavaNaM vosirijjA ||se bhi0 jaM puSa 50 athyapANaM jAva saMtANayaM taha0 thaM0 uccA0 vosirijA ||se bhi0 se jaM0 assiM paDiyAe egaM sAhammiyaM samuddissa vA assiM0 bahave sAhammiyA sa0 assiM 50 ||||shriiaacaaraangg suutr|| | | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | evaM sAhammiNiM sa0 assiMpa0 bahave sAhammiNIo sa0 assiM bahave samaNa0 pagaNiya 2 samu0 pANAI 4 jAva uddesiyaM ceer3a, taha0 thaMDillaM purisaMtarakaDaM jAva bahiyA nIhaDaM vA anI0 annayaraMsi vA tahampagAraMsi thaM0 uccAraM no vosi0 // se bhi0 se jaM0 bahave samaNamA0 samuddissa pANAI bhUyAiM jIvAI sattAI jAva uddesiyaM ceei, taha0 thaMDilaM purisaMtaragaDaM jAva bahiyA anIhaDaM atrayaraMsi vA taha0 thaMDillaMsi no uccArapAsavaNa0, aha puNa evaM jANijjA apurisaMtaragaDaM jAva bahiyA nIhaDaM annayaraMsi vA tahappagAraMsi thaM0 uccAra0 vosi0 // se0 jaM0 assiMpaDiyAe kayaM vA kAriyaM vA pAmicciyaM vA channaM vA ghaTTaM vA maThThe vA littaM vA saMbhadraM vA saMpadhUviyaM vA annayaraMsi vA taha0 thaMDi0 no 30 // se bhi0, se jaM puNa thaM0 jANejjA, iha khalu gAhAvaI vA gAhAvaiputtA vA kaMdANi vA jAva hariyANi vA aMtarAo vA bAhiM nIharaMti bahiyAo vA aMto sAharaMti antrayaraMsi vA taha0 thaM0 no uccA0 // se bhi0 se jaM puNa0 jANejjA khaMdhaMsi vA pIDhaMsi vA maMcaMsi vA mAlaMsi vA (pra0 hammiyatalaMsi vA aTTAlaMsi vA) ahaMsi vA pAsAyaMsi vA annayaraMsi vA0 thaM0 no 30 // se bhi0 se jaM puNa0 anaMtara hiyAe puDhavIe sasiNiddhAe pu0 sasarakkhAe pu0 maTTiyAe makkaDAe (pra0 maTiyAkammakaDAe ) cittamaMtAe silAe cittamaMtAe leluyAe kolAvAsaMsi vA dAruyaMsi vA jIvapaiTTiyaMsi vA jAva makkaDAsaMtANayaMsi anna0 taha0 thaM0 no 30 / 388 / se bhi0 se jaM0 jANe0 iha khalu gAhAvaI vA gAhAvaiputtA vA kaMdANi vA jAva bIyANi vA parisADiMti vA parisADissaMti vA anna taha0 no 30 // se bhi0 se jaM0 iha khalu gAhAvaI vA gA0 puttA vA sAlINi vA vIhINi vA muggANi vA mAsANi vA tilANi // zrIAcArAGga sUtraM // 110 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir vA kulatthANivA javANi vA javajavANi vA pairisuvA pairiti vA pairissaMti vA annayaraMsi vA taha0 thaMDi0 no0 30 ||se bhi0 2|| jaM0 AmoyANi vA ghAsANi vA miluyANi vA vijulayANi vA khANuyANi vA kaDayANi vA pagaDANi vA darINi vA paduggANi vA samANi vA 2 annayaraMsi taha0 no 30 ||se bhikkhU0 se jaM0 puNa thaMDillaM jANijjA mANusaraMdhaNANi vA mahisakaraNANi vA vasahaka0 assaka0 kukuDaka0 makkaDaka0 hayaka0 lAvayaka0 vaTTayaka0 tittiraka0 kavAyaka0 kaviMjalakaraNANi vA annayaraMsi vA taha0 no 30 ||se jaM jANe vehANasaTTANesu vA giddhapaTTaThA vA tarupaDaNavANesu vA merupaDaNaThA0 visabhakNayaThA0 agaNipaDaNA0 anyaraMsi vA taha0 no 30 ||se bhi0 se jaM0 ArAmANivA ujANANi vA vaNAvi vA vaNasaMDANivA devakulANi vA sabhANi vA pavANivA ana0 taha0 no 30 // se bhikkhU 2 se jaM puNa jA0 aTThAlayANi vA cariyANi vA dAraNi vA gopurANi vA annayaraMsi vA taha0 0 no 30 ||se bhi0 se jaM0 jANe tigANivA caukkANi vA caccANi vA caummuhANi vA annayaraMsi vA taha0 no 30 ||se bhi0 se jaM0 jANe0 iMgAladAhesu vA khAradAhesu vA maDayadAhesu vA maDayathUmiyAsu vA bhaDayaceiesu vA atrayaraMsi vA taha0 thaM0 no 30 // se jaM jANe0 naiyAyataNesu vA paMkAyayaNesu vA odhAyayaNesu vA seyaNavahaMsi vA annayaraMsi vA taha0 thaM0 no 30 ||se0 bhi0 se jaM jANe naviyAsu vA maTTiyakhANiAsu naviyAsu goppaheliyAsu vA gavANIsu vA khANIsu vA annayaraMsi vA taha0 thaM0 no 30 // se jaM jA0 DAgavaccaMsi vA sAgava0 mUlaga0 hatthaMkaravaccaMsi vA antyaraMsi vA taha0 no 30 ||se bhi0 se ja0 asaNavaNaMsi vA saNava0 thAyaiva0 // // zrIAcArAGga suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir keyaivaNaMsivA aMbava0 asogava0 nAgava0 punnAgava0 cullagava0 annayaresutaha0 pattoveesu vA puSphoveesuvA phaloverasuvA bIoveesu|| vA hariveesu vA no 30 / 389 / se bhi0 sayapAyayaM vA parapAyayaM vA gahAya setamAyAe egaMtamavakkame aNAvAyaMsi asaMloyaMsi apapANaMsi jAva makkaDAsaMtANayaMsi ahArAmaMsi vA uvassayaMsi tao saMjayAmeva uccArapAsavaNaM vosirijA, se tamAyAe egaMtamavakkame aNAbAhaMsi jAvasaMtANayaMsiahArAmaMsivA jhAmathaMDilaMsi vA anyaraMsi vA taha0 thaMDillaMsi acittaMsitao saMjayAmeva uccArapAsavaNaM vosirijA, eyaM khalu tassa0 sayA jaijjAsittibemi / 390 / uccAraprazravaNasaptasaptakaM 3 (10) // se bhi0 muiMgasahANi vA naMdIsa0 jhallarIsa0 antyarANi vA taha0 virUvarUvAI sadAI vitatAI kanasoyaNapaDiyAe no abhisaMdhArijA gamaNAe se bhi0 ahAvegaiyAI sahAI suNei, taM0 vINAsadANi vA vipaMcIsa0 pIpI (baddhI) sagasa0 tUNayasadA0 vaNa (vINi) yasa0 tuMbavINiyasahANi DhaMkuNasahAI antyarAI taha0 virUvarUvAI sadAI vitatAI kaNNasoyapaDiyAe no abhisaMdhArijA gamaNa se bhi0 ahAvegaDayAI sahAIsaNeDa, taM0 tAlasahANivA kaMsatAlasahANivA lattiyasahA0 godhiyasa0 kirikiriyAsa0 annayarA0 taha0 virUva0 sadANi kaNNa0 gamaNAe ||se bhi0 ahAvega0 0 saMkhasahANivA veNu0 vaMsasa0 kharamuhisa0 paripiriyAsa0 annaya0 taha0 virUva0 saddAI jhusirAI kana0 / 3911 se bhi0 ahAvega0 taM0 vappANi vA phalihANi vA jAva sarANi vA sAgarANi vA sarasarapaMtiyANi vA anna0 taha0 virUva0 saddAI kaNNa0 ||se bhi0 ahAve0 ta0 kacchANi vANUmANi vA gahaNANi vA vaNANi ||shriiaavaaraangg sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||vA vaNaduggANi vA pavvayANi vA pavvayaduggANi vA anna0 // ahA0 ta0 gAmANi vA nagarANi vA nigamANi vA rAyahANANi vA| AsamapaTTasaMnivesANi vA anna taha0 no abhi0 // se bhi0 ahAve0 ArAmANi vA ujANANi vA vaNANi vA vaNasaMDANi vA devakulANi vA sabhANi vA pavANivA atya0 tahA0 saddAI no abhi0 ||se bhi0 ahAve. aTTANi vA athAlayANivA cariyANi vA dArANi vA gopurANi vA ana0 taha0 saddAI no abhi0 ||se bhi0 ahAve0 taMjahA tiyANivA caukkANivA caccarANi vA caummuhANi vA ana0 taha0 sahAI no abhi0 // se bhi0 ahAve0 taMjahA mahisakaraNaDhANANi vA vasabhaka0 assaka0 hathika0 jAva kaviMjalakaraNahA0 anna taha0 no abhi0 ||se bhi0 ahAve0 taMjahA0mahisajuddhANi vA jAva kaviMjalaju0 anna taha0 no abhi0|| se bhi0 ahAve0 taM0 jUhiyaThANANi vA hayajU0 gayajU0 anna taha0 no abhi0392 se bhi0 jAva suNei, taMjahA akkhAiyaThANANi vA mANummANiyahANANi vA mahatA''hayanaTTagIyavAiyataMtItalatAlatuDiyapaDumyavAiyaTThANANi vA anna taha0 sahAI no abhisaM0 ||se bhi0 jAva suNei, taM0 kalahANi vA DiMbANivA DamarANi vA dorajANivA ve20 viruddhara0 ana0 taha0 sahAI no0 ||se bhi0 jAva suNei khuDDiyaM dAriyaM paribhuttamaMDiyaM alaMkiyaM nivujhamANiM pehae egaMvA purisaM vahAe nINijamANaM pehae annayarANi vA taha0 no) abhi0 ||se bhi0 annayarAI virUva0 mahAsavAI evaM jANejjA taMjahA bahusagaDANivA bahurahANi vA bahumilakkhUNi vA bahupaccaMtANi vA ana taha0 virUva0 mahAsavAI kannasoyapaDiyAe no abhisaMdhArijA gamaNAe // se bhi0 annayarAI virUva0 mahassavAiM evaM | ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jANijA, taMjahA itthINi vA purisANi vA therANi vA DaharANi vA majjhimANi vA AbharaNavibhUsiyANi vA gAyaMtANi vA vAyaMtANi vA naccaMtANi vA hasaMtANi vA ramaMtANi vA mohaMtANi vA vipulaM asaNaM pANaM khAimaM sAimaM paribhuMjuMtANi vA paribhAyaMtANi vA vicchaDDiyamANANi vA vigoyamANANi vA annaya0 taha0 virUva0 maha0 kannasoya0 // se bhi0 no ihaloiehiM saddehiM no paraloiehiM sa0 no suehiM sa0 no asuehiM sa0 no diTThehiM sahehiM no adiTThehiM sa0 no kaMtehiM sahehiM sajjijjA no gijjhinA no mujjhijjA no ajjhovavajjijjA, eyaM khalu0 jAva jaejjAsittibemi / 393 / zabdasamasamakaM 4 ( 11 ) // se bhinta ahAvegaiyAI ruvAI pAsai, taM gaMthimANi vA veDhimANi vA pUrimANi vA saMdhAimANi va kaTTakammANi vA potthakammANi vA cittaka0 maNikammANi daMtaka0 pattacchijjakamANi vA vivihANi vA veDhimAI annayarAI viru0 cakkhUdaMsaNapaDiyAe no abhisaMdhArijja gamaNAe, evaM neyavvaM jahA saddapaDimA savvA vAittavajjA rUvapaDibhAvi / 394 / rUpasamasaptakaM 5 ( 12 ) // parikiriyaM ajjhatthiyaM saMsesiyaM no taM sAyae no taM niyame, siyA se paro pAe Amajjijja vA pa0 no taM sAyae no taM niyame / se siyA paro pAyAI saMbAhijja vA palimaddijja vA no taM sAyae no taM niyame / se siyA paro pAyAiM kusijja vA raijja vA no taM sAyae no taM niyame / se siyA paro pAyAiM tilleNa vA gha0 vasAe vA makkhijja vA abbhaMgijja vA no taM 2 / se siyA paro pAyAI luddheNa vA kakkreNa vA cunneNa vA vaNNeNa vA ulloDhijja vA uvvalijja vA no taM 2 / se siyA paro pAyAI sIodagaviyaDeNa vA 2 uccholija vA // zrIAcArAGga sUtraM // 114 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | paholijja vA no taM0 / se siyA paro pAyAI annayareNa vilevaNajAeNa AliMpijja vA viliMpijja vA no taM0 / se siyA paro pAyAI annayareNa dhUvaNajAeNa dhUvijja vA padhU0 no taM0 2 / se siyA paro pAyAo ANuyaM vA kaMTayaM vA nIharijja vA visohijja vA no naM0 2 / se siyA paro pAyAo pUyaM vA soNiyaM vA nIharijja vA viso0 no taM0 / se siyA paroM kArya Amajjejja vA pamajjijja vA no taM sAyae no taM niyame / se siyA paro kArya loTTeNa vA saMvAhijja vA patimaddijja vA no taM0 / se siyA paro kAryaM tilleNa vA gha0 va0 makkhina vA abbhaMgijja vA no taM0 2 / se siyA paro kArya ludveNa vA 4 ulloDhijna vA uvvalijja vA no taM0 / se siyA paro kArya sIo0 usiNo0 uccholijja vA 50 no taM0 ) se siyA paro kArya annayareNa vilevaNajAeNa AliMpijja vA 2 no taM0 | se0 kArya antrayareNa dhUvaNajAeNa dhUvijja vA pa0 no taM0 | se0 kAyaMsi vaNaM Amajjijja vA 2 no taM 2 / se0 vaNaM saMvAhijja vA pali0 no taM0 / se0 vaNaM tilleNa vA gha0 makkhijja vA abbhaM0 no taM0 / se0 vaNaM luddheNa vA 4 ulloDhijja vA uvvalejja vA no taM0 / se siyA paro kAyaMsi vaNaM sIo0 u0 uccholija vA 50 no naM0 1 se si0 varNa vA gaMDaM vA araI vA pulayaM vA bhagaMdalaM vA annayareNaM satthajAeNaM acchidija vA vicchiMdijja vA no taM0 / se siyA paro anna0 jAeNa acchiMdittA vA vicchiMdittA vA pUyaM vA soNiyaM vA nIharijja vA vi0 no taM / se0 kAryasi gaMDaM vA arakhaM vA pulayaM vA bhagaMdalaM vA Amajjijja vA 2 no te 2 / se0 gaMDavA 4 saMvAhijja vA pali0 no taM0 / se kAryasi gaMDa vA 4 tilleNa vA 3 bhakkhijja vA 2 no taM0 / se0 gaMDaM vA luddheNa vA 4 ulloDhijja vA 30 no taM0 / se0 gaMDaM vA 4 sIodaga 2 // zrIAcArAGga sUtraM // | 115 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | uccholijja vA pa0 no taM0 se0 gaMDaM vA annayareNaM satthajAeNaM acchiMdijja vA vi0 anna0 sattha0 acchiMdittA vA 2 pUyaM vA soNiyaM / vA nIha0 vIso0 no taM sAyae 2) se siyA paro kAryasi seyaM vA jallaMvA nIharijja vA vi0 no taM0 / se siyA paro acchimalaM vA kaNNamalaM vA daMtamalaM vA naham0 nIharijja vA 2 no taM0 2 / se siyA paro dIhAI vAlAI dIhAI vA romAI dIhAI bhamuhAI dIhAI kakkharomAI dIhAI vattthiromAI kampijja vA saMtavijja vA no taM0 2 / se siyA paro sIsAo likkhaM vA jUyaM vA nIharijja vA vi0 no taM0 2 / se siyA paro aMkaMsi vA paliyaMkaMsi vA tuyaTTA vittA pAyAI Amajjijja vA pama0, evaM hiTThiyo gamo pAyAi ( N) bhANiyavvo / se siyA paro aMkaMsi vA 2 tuyaTTAvittA hAraM vA addhahAraM vA uratthaM vA geveyaM vA mauDaM vA pAlaMbaM vA suvannasuttaM / Avihijja vA piNahijja vA no taM0 2 ( se0 paro ArAmaMsi vA ujjANaMsi vA nIharitA vA pavisittA vA pAyAi Amajjijja vA0 ca0 no taM sAyae0 // evaM neyavvA annamannakiriyAvi / 395 / se siyA paro suddheNaM asuddheNaM vA vaibaleNa vA teicchaM AuTTe se0 asuddheNaM vaibaleNa teicchaM AuTTe se siyA paro gilANassa sacittANi vA kaMdANi vA mUlANi vA tayANi vA hariyANi vA khaNittu kaDDittu vA kaDDAvittu vA teicchaM AuTTAvijja no taM sA0 2 / kaDurveyaNA pANabhUyajIvasattA veyaNaM veiMti, evaM khalu0 samie0 sayA jAe seyamiNaM mantrijjAsittibemi / / 396 / parakriyAsamasaptakaM 6 (13) // se bhikkhU vA 2 annamannakiriyaM ajjhatthiyaM saMseiyaM no taM sAyae 2 // se annamannaM pAe Amajjijja vA0 no taM0, sesaM taM ceva, evaM khalu0 jaijjAsitti bemi / 397 / anyo'nyAMkreyAsamasamakaM 7 (14) cUlikA 2 // // zrI AcArAGga sUtraM // 116 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir teNaM kAleNaM teNaM samaeNaM sabhaNe bhagavaM mahAvIre paMcahatthuttare yAvi hutthA, taMjahAhatthuttarAhiM cue caittA gabbhaM vakate, hatthuttarAhiM gabbhAo gabbhaM sAharie, hatthuttarAhiM jAe, hatthuttarAhiM (pra0 savvao savvattAe ) muMDe bhavittA agArAo aNAriyaM pavvaie, hatthuttarAhiM kasiNe paDipunne avvAdhAra nirAvaraNe aNaMte aNuttare kevalavara nANadaMsaNe samuppanne, sAiNA bhagavaM parinivvue | 1398 samaNe bhagavaM mahAvIre imAi osappiNIe susamasusamAe samAe vIikvaMtAe susamAe samAe vIikvaMtAe susamadussamAe samAe vIikaMtAe dusamasusamAe samAe bahuviikvaMtAe pannahattarIe vAsehiM mAsehi ya addhanavamehiM sesehiM je se gimhANaM cautthe mAse aTThame pakkhe AsADhasuddhe tassaNaM AsADhasuddhassa chaTThIpakkheNaM hatthuttarAhiM nakkhatteNaM jomamuvAgaeNaM mahAvijaya siddhatthapupphuttaravarapuMDarIya disAsovatthiyavaddhamANAo mahAvimANAo vIsaM sAgarovamAI AuyaM pAlaittA AukkhaeNaM ThiikkhaeNaM bhavakkhaeNaM cue caittA iha khalu jaMbuddIveNaMdIve bhArahe vAse dAhiNaDDhabharahe dAhiNamAhaNakuMDapurasaMnivesaMmi usabhadattassa mAhaNassa koDAlasagottassa devANaMdAe mAhaNIe jAlaMdharasaguttAe sIhubbhavabhUeNaM ayANeNa kucchiMsi gabbhavate, samaNe bhagavaM mahAvIra titrANovagae yAvi hutthA, caissAmitti jANai, cuebhitti jANai, cayamANe na yANei, suhubheNaM se kAle panate, taoNaM samaNe bhagavaM mahAvIre hiyANukaMpaeNaM (pra0 aNukaMpaeNaM) deveNaM jIyameyaMtikaTu je se vAsANaM tacce mAse paMcame pakkhe Asoyabahule tassaNaM Asoyabahulassa terasIpakveNaM hatthuttarAhiM nakkhatteNaM jogamuvAgaeNaM bAsIhiM rAidiehiM vaikkaM tehiM tesIimassa rAiMdiyassa pariyAe vaTTamANe dAhiNamAhaNakuMDapurasaMnivesAo | ||shriiaacaarngg suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | uttarakhattiyakuMDapurasaMnivesaMsi nAyANaM khattiyANaM siddhatthassa khattiyassa kAsavaguttassa tisalAe khattiyANIe vAsiThThasaguttAe asubhANaM puggalANaM avahAraM karitA subhANaM puggalANaM pakkhevaM karitA kucchiMsi gabbhaM sAharai, jevi ya se tisalAe khattiyANIe kucchiMsi gabbhe taMpi ya dAhiNamAhaNa kuMDapurasaMnivesaMsi usa0 ko0 devA0 jAlaMdharAyaNaguttAe kucchisi gabdhaM sAharai, samaNe bhagavaM mahAvIre tinnANovagae yAvi hotthA sAharijjissAmitti jANai sAharijamANe na yANai sAhariemitti jANai samaNAuso / teNaM kAleNaM teNaM | samaeNaM tisalAe khattiyANIe aha'nayA kayAi navaNhaM mAsANaM bahupaDipunnANaM addhaTTamANa rAiMdiyANaM vIkaMtANaM je se gimhANaM paDhame mAse ducce pakkhe cittasuddhe tassa NaM cittasuddhassa terasIpakkheNaM hattha0 joga0 samaNaM bhagavaM mahAvIraM aroggA aroggaM pasUyA jaNNaM rAI tisalA kha0 samaNaM0 mahAvIraM aroyA aroyaM pasUyA taNNaM rAIbhavaNavaivANamaMtara joisiyavimANavAsidevehiM devIhi ya uvayaMtehiM uppayaMtehi ya (pra0 saMpayaMtehi ya) ege mahaM divve devajjoe devasannivAe devakahakahae upiMjalagabhUe yAvi hutthA | jaNNaM rayaNiM tisalA kha0 samaNaM0 pasUyA taNNaM syaNiM bahave devA ya devIo ya egaM mahaM amayavAsaM ca 1 gaMdhavAsaM ca 2 cunnavAsaM ca 3 pupphavA0 4 hirannavAsaM ca 5 rayaNavAsaM ca 6 vAsiMsu, jaNNaM syaNi tisalA kha0 samaNaM0 pasUyA taNNaM syaNiM bhavaNavaivANamaMtara joisiyavimANavAsiNo devA ya devIo ya samaNassa bhagavao mahAvIrassa sUikammAI titthayarAbhiseyaM ca kariMsu, jao NaM pabhii bhagavaM mahAvIre tisalAe kha0 kucchiMsi gabdhaM Agae (pra0 Ahue ) tao NaM pabhii taM kulaM vipuleNaM hiratreNaM suvanneNaM // zrIAcArAGga sUtraM // 118 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir dhaNeNaM dhantreNaM mANikeNaM muttieNaM saMkhasilapyavAleNa aIva 2 parivai, tao NaM samaNassa bhagavao mahAvIrassa abhapiyaro eyabhaTuM| jANittA nivvattadasAhasi vuvaMtaMsisuibhUyaMsi vipulaM asaNapANakhAimasAimaM uvakkhaDAviti 2 tA mittanAisayaNasaMbaMdhivagaM uvanimaMtaMti mitta0 uvanimaMtittA bahave samaNamAhaNakivaNavaNIbhagAhiM bhicchaMDagapaMDaragAINa vicchaDuti viggoviMti vissANiMti dAyAresu dANaM|| prajabhAiti vicchaDDittA viggo0 vissANittA dAyA0 prajabhAittA mittanAi0 bhuMjAviti mitta0 bhuMjAvittA mitta0 vaggeNa imameyAruvaM nAmadhikaM kAraviMti jao NaM pabhii ime kumAre ti0 kha0 kucchiMsi gabbhe Ahue tao NaM pabhii imaM kulaM vipuleNaM hiranneNaM saMkhasilappavAleNaM atIva 2 parivaDDai tA hou NaM kumAre vaddhamANe0 taoNaM samaNe bhagavaM mahAvIre paMcadhAiparivuDe, taM0 khIradhAIe 1 majaNadhAIe 2 maMDaNadhAIe 3 khelAvaNadhAIe 4 aMkathA 5 aMkAo aMkaM sAharijamANe rambhe maNikuTTimatale giri kaMdarasamulloNeviva caMpayapAyave ahANupuvvIe saMvaDDai, taoNaM samaNe bhagavaM vinAyapariNaya ( mitte ) viNiyattabAlabhAve appussuyAI usalAI mANussagAI |paMcalakkhaNAI kAma bhogAI sahapharisarasarUvagaMdhAI pariyAremANe evaM ca NaM viharai / 3991 samaNe bhagavaM mahAvIra kAsavagutte tassaNaM ime tini nAmadhijjA evamAhijaMti, taMjahA abhApiusaMti vaddhamANe 1 sahasaMmuie samaNe 2 bhImaM bhayabheravaM urAlaM ave (ya) layaM parIsahasahattikaTu devehiM se nAmaM kyaM samaNe bhagavaM mahAvIra 3, sabhaNassa NaM bhagavao mahAvIrassa piyA kAsavagutte NaM tassa NaM tinni nAma0 ta0 siddhatthei vA sijasei vA jasaMsei vA, samaNasaNaM0 ammA vAsiTThasaguttA tIse NaM tini nA0, taM0 tisalAi vA videhadinAi | ||shriiaacaaraangg suutr|| | pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||vA piyakAriNIi vA, sabhaNassa NaM bha0 pitti supAse kAsavagutteNaM, samaNaM jitu bhAyA naMdivaddhaNe kAsavagutteNaM, samaNasma NaM0| jehA bhaiNI sudaMsaNA kAsava (50 vi) gutteNaM, samaNassaNaM bhaga0 bhajjA jasoyA koDinA gutteNaM, samaNassaNaM0 dhUyA kAvasa (50 vi) gotteNaM tIse NaM do nAmadhijjA evamA0 aNujjAi vA piyadasaNAi vA, samaNasaNaM bha0 nattUI kosiyA gutteNaM tIse NaM do nAma0 taM0 sesavaIi vA jasavaIi vA / 400 / samaNassa NaM0 3 ammApiyaro pAsAvaccijA samAgovAsA yAvi hutthA, te NaM bahUI vAsAI samaNovAsagapariyAgaM pAlaittA chaNhaM jIvanikAyANaM sArakhaNanimittaM AloittA niMdittA garihittA paDikabhittA ahArihaM| uttaraguNapAyacchittAI paDivajittA kusasaMthAragaM durUhittA bhattaM paccakkhAyaMti 2 apacchimAe mAgNaMtiyAe saMlehaNAe jhusiyasarIrA kAlamAse kAlaM kiccA taM sarIraM vippajahittA accue kappe devattAe uvavatrI, taoNaM AukkhaeNaM bhava0 Thii0 cue caittA mahAvidehe vAse carameNaM ussAseNaM sijhissaMti bujhissaMti muccissaMti parinivvAissaMti savvadukkhANabhaMtaM karissaMti / 401 / teNaM kAleNaM 2 samaNe bha0 nAe nAyaputte nAyakulanivvatte videhe videhadinne videhajacce videhasUmAle tIsaM vAsAI videhaMsitti (pra0 hetti) kaTTa agAramajhe vasittA ammApiUhiM kAlagaehiM devalogamaNupattehiM samattapainne ciccA hiranaM ciccA suvannaM ciccA balaM ciccA vAhaNaM ciccA dhaNakaNagarayaNasaMtasArasAvaija vicchaDDittA viggovittA vissANittA dAyAresu dANaM dAittA paribhAittA saMvaccharaM dalaittA je se hemaMtANaM paDhame mAse paDhame pakkhe maggasirabahule tassa NaM mamgasirabahulassa dasamIpakkhaNaM htthutt|0 joga0 abhinikkhapaNAbhipyAe || ||shriiaacaaraangg sUtra | yU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir yAvi hutthA / saMvacchareNa hohii abhinikkhamaNaM tu jiNavariMdassa / to atthasaMpayANaM pavattaI puvvasurAo // 112||egaa hiranakoDI|| aTeva aNUNagA sayasahassA sUrodayamAIyaM dijjai jA pAyarAsutti // 113 // tineva ya koDisayA aTThAsIiM ca huMti koDIo asiiM ca sayasahassA eyaM saMvacchare dinnaM // 114 // vesamaNakuMDadhArI devA logatiyA mahiDDIyA / bohiMti ya titthayaraM patrarasasu kammabhUmIsu | ||115||bNbhNmiyppmii boddhavvA kaNharAiNo mjhe|logNtiyaa vimANA aTThasu vatthA asaMkhijjA ||116||ee devanikAyA bhagavaM bohiMti jiNavaraM viirN| savvajagajIvahiyaM arihaM ! titthaM pavattehi // 117 // tao NaM samaNassa bha0 ma0abhinikkhamaNAbhipyAyaM jANittA bhavaNavaivA0 jo0 vimANavAsiNo devA ya devIo ya sarahiM 2 rUvehiM saehiM 2 nevatthehiM saehiM raciMdhehiM savviDDIe savvajuIe savvabalasamudaeNaM sayAI 2 jANavimANAI durUhaMti sayA0 durUhittA ahAbAyarAI poggalAI parisAiMti 2 ahAsuhumAI puggalAI pariyAiMti 2 uDDhe uppayaMti uDDhe umpaittA tAe ukviTTAe sigyAe cavalAe turiyAe divvAedevagaIe aheNaM ovayamANA 2 tirieNaM asaMkhijAI dIvasamudAI vIikkamamANA 2 jeNeva jaMbuddIve dIve teNeva uvAgacchaMti 2 jeNeva uttarakhattiyakuMDapurasaMnivese teNeva uvAgacchaMti uttarakhattiyakuMDapurasaMnivesassa uttarapuracchime disIbhAe teNeva jhatti vegeNa ovaiyA, taoNaM sakke deviMde devarAyA saNiyaM 2 jANavimANaM paTThaveti (pra0 pacco0 Thavei) saNiyaM 2 jANa vibhANAo paccoyarai saNiyaM 2 egaMtabhavakkamai egaMtamavakkabhittA mahayA veuvvieNaM samugdhAeNaM sabhohaNai 2 egaM mahaM nANAmaNikaNagarayaNabhatticittaM subhaM cAru kaMtarUvaM devacchaMdayaM viuvvai, tassaNaM // zrIAcArAGga suutr| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir devacchaMdayassa bahumajhadesabhAe egaM mahaM sapAyapIDhaM nANAmaNikaNayarayaNabhatticittaM subhaM cArukaMtarUvaM sIhAsaNaM viuvvai 2 jeNeva|| samaNe bhagavaM mahAvIra teNeva uvAgacchai 2 samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM pyAhiNaM rei 2 samaNaM bhagavaM mahAvIraM vaMda namaMsai 2 samaNaM bhagavaM mahAvIraM gahAya jeNeva devacchaMdae teNeva uvAgacchai saNiyaM 2 purasthAbhimuhaM sIhAsaNe nisIyAvei saNiyaM 2 nisIyAvittA sayapAgasahassapAgehiM tillehiM abbhaMgei gaMdhakAsAIehiM ullolei 2 suddhodaeNa majjAvei 2 jassa NaM mullaM sayasahassaMNaM tipaDolatittieNaM sAhieNaM sIteNa gosIsarattacaMdaNeNaM aNuliMpai 2 IsiM nissAsavAyavojhaM varanayarapaTTaNuggayaM kusalanarapasaMsiyaM assalAlApelavaM cheyAriyakaNagakhaiyaMtakammaM haMsalakkhaNaM paTTajuyalaM niyaMsAvei 2 hAraM addhahAraM uratthaM nevatthaM egAvaliM pAlaMbasuttaM paTTamauDarayaNamAlAu AviMdhAvei AviMdhAvittA gaMthimaveDhimapUrimasaMdhAibheNaM malleNaM kapyAkkhabhiva samalaMkarei 2 tA duccaMpi mahayA veubviyasamugdhAeNaM samohaNai 2 egaM mahaM caMdappahaM sibiyaM sahassavAhaNiyaM vivvati, taMjahA IhAmigausamaturaganaramakaravihagavAnarakuMjararurusarabhacamarasadUlasIhavaNalayabhatticittalayavijAharamihuNa juyalajaMtajogajuttaM accIsahassamAliNIyaM sunirUviyaM misimisiMtarU vagasahassaka liyaM IsiM bhisamANaM bhibbhisamANaM cakkhulloyaNalesaM muttAhalamuttAjAlaMtaroviyaM tavaNIya pavaralaMbUsapalaMbaMtamuttadAmaM hAraddhahArabhUsaNasamoNayaM ahiyapicchaNijaM paumalayabhatticittaM asogalayabhatticittaM kuMdalayabhatticittaM nANAlayabhatti0 viraiyaM subhaM cAruktarUvaM nANAmaNipaMcavannaghaMTApaDAyapaDimaMDiyaggasiharaM pAsAIyaMdarisaNija surUvaM,sIyA uvaNIyA ||shriiaacaaraangg suutr|| pU. sAmarajI ma. saMzodhita For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir jiNavarassa jarabharaNaviSyamukkassa osattamAladAmA jalathalayadivvakusumehiM // 118 // sibiyAi majhayAre divvaM vararayaNaruvaciMcajhyaM sIhAsaNaM maharihaM sapAyapIDhaM jiNavarassa // 119 // AlaiyamAlamauDo bhAsurabuMdI varAbharaNadhArIkhobhiyavatthaniyattho jassa ya mulaM sayasahassaM // 120 // chaTTeNa u bhatteNaM ajhavasANeNa suMdare jiNo / lesAhiM visujhaMto AruhaI uttamaM sIyaM // 121 // sIhAsaNe niviTTho sakkIsANA ya dohi pAsehiM |viiyNti cAmarAhiM maNirayaNavicittadaMDAhiM // 122 // vviM ukkhittA mANusehiM sAhaTTa romkuuvehi| paccA vahaMti devA suraasurA garulanAgiMdA // 123 // purao surA vahati asurA puNa dAhiNami pAsaMmi / avare vahati garulA nAgA puNa uttare pAse // 124 // vaNasaMDaM va kusumiyaM paumasaro vA jahA sarayakAle / sohai kusumabhareNaM iya gagaNayalaM suragaNehiM // 125 // siddhavatthavaNaM va jahA kaNayAravaNaM va caMpayavaM vA / sohai kusumabhareNaM iya gayaNayalaM suragaNehiM // 126 // varapDahabherijhalarisaMkhasayasahassiehiM turehiM / gayaNayale dharaNiyale turaninAo paramarammo // 127 // tatavitataM dhaNajhusiraM Aujja cavvihaM bahuvihIyaM / vAiti tattha devA bahUhiM AnaTTagasaehiM // 128 // teNaM kAleNaM teNaM samaeNaM je se hemaMtANaM paDhame mAse paDhame pakkhe bhaggasirabahule tassa NaM maggasirabahulassa dasamIpakkheNaM suvvaeNaM divaseNaM vijaeNaM muhutteNaM hatthuttarAnakkhatteNaM jogovagaeNa pAINagAmiNIe chAyAe biiyAe (pra0 viyattAe) porisIe chaTeNaM bhatteNaM apANaeNaM egasADagamAyAe caMdapyabhAe sibiyAe sahassavAhiNiyAe sadevamaNuyAsurAe parisAe samaNijamANe uttarakhattiyakuMDapurasaMnivesassa majhamajheNaM nigada 2 jeNeva nAyasaMDe | ||shriiaacaaraangg sUtra pU.sAgarajI ma. saMzodhita For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || ujANe teNeva uvAgacchai 2 IsiM rayaNipyamANaM acchoppeNaM bhUmibhAeNaM saNiyaM 2 caMdapyamaM sibiyaM sahassavAhiNiM Thavei 2 saNiyaM 2] caMdappabhAo sIyAo sahassavAhiNIo paccoyarai 2 saNiyaM 2 puratthAbhimuhe sIhAsaNe nisIyai AbharaNAlaMkAra omuai, tao NaM vesamaNe deve jannu (50 bhattu ) vvAyapaDio bhagavao mahAvIrassa haMsalakkhaNeNaM paDeNaM AbharaNAlaMkAra paDicchai, tao NaM samaNe bhagavaM mahAvIre dAhiNeNaM dAhiNa vAmeNaM vAma paMcamuTThiyaM loyaM karei, tao NaM sakke deviMde devarAyA samassa bhagavao mahAvIrassa jatruvAyapaDie vairAbhaeNaM thAleNaM kesAI paDicchai 2 aNujANesi bhaMtettikaTTa khIroyasAgaraM sAharai, tao NaM samaNe jAva loyaM karittA siddhANaM namukkAraM rei 2 savvaM me akaraNijaM pAvakammaMtikaTTa sAmAiyaM carittaM paDijai 2 devaparisaM ca maNuyaparisaMca AlikvacittabhUyamiva Thavei divyo maNussaghoso turiyaninAo ya sakvayaNeNaM / khiyAmeva nilukko jAhe paDivajjai caritaM // 129 // paDivajjitu carittaM ahonisaM savvapANabhUyahiyaM / sAhaTu lomapulayA savve (50 prayayA ) devA nisAmiti // 130 // tao NaM samaNassa bhagavao mahAvIrassa sAmAiyaM khaovasamiyaM carittaM paDivanassa maNapajjavanANe nAmaM nANe samupatre aDDAijjehiM dIvahiM dohi ya samuddehi satrINaM paMcidayANaM pajjattANaM viyattamaNasANaM maNogayAI bhAvAI jANei / tao NaM samaNe bhagavaM mahAvIre pavvaie samANe mittaNAisayaNasaMbaMdhivagaM paDivisajjei, 2 imaM eyAruvaM abhiggahaM abhigiNhai bArasa vAsAI vosaTTakAe ciyattadehe je kei uvasaggA samuppajissaMti, taMjahA divvA vA mANussA vA tericchiyA vA, te savve uvasagge samuppanne samANe samma sahissAmi khamissAmi ||shriiaacaaraangg sUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ahiAsaismAbhi, tao NaM0 sa0 bha0 mahAvIre ibhaM eyArUvaM abhingahaM abhigiNhittA vosiDhacattadehe divase muhuttasese ku (pra0 ka)|| mA (50 mA ) ragAmaM samaNupatte, tao NaM sa0 bha0 ma0 vosiDhacattadehe aNuttareNaM AlaeNaM aNuttareNaM vihAreNaM evaM saMjameNaM paggaheNaM saMveraNaM taveNaM baMbhaceravAseNaM khaMtIe muttIe samiIe guttIe tuTThIe ThANeNaM kameNaM sucariyaphalanivvANamuttimAgeNaM ayyANaM bhAvamANe viharai, evaM vA viharamANassa je kei uvasaggA samuppajati taM0 divvA vA mANussA vA tiricchiyA vA, te savve uvasagge samuppo samANe agAule avvahie adINamANase tivihamaNakyaNakAyagutte samma sahai khamai titikkhai ahiyAsei, tao NaM samaNassa bhagavao mahAvIrassa eeNaM vihAreNaM viharamANassa bArasa vAsA vIikvaMtA terasamasa ya vAsassa pariyAra vaTTamANasa je se gimhANaM porisIe jabhiyagAmassa nagarassa bahiyA naIe ujjuvAliyAe uttarakUle sAmAgassa gAhAvaissa kaTThakaraNasi uDejANUahosirassa jhANakoTovAyarasa veyAvattassa ceiyassa uttarapuracchime disIbhAge sAlarukkhassa adUrasAbhaMte ukuDuyassa godohiyAe AyAvaNAe AyAvemANassa chaTTeNaM bhatteNaM apANaeNaMsukajhANaMtariyAe vaTTamANassa nivvANe kasiNe paDipunne avvAhae nirAvaraNe agate aNuttare kevalavaranANadaMsaNe samuppanne, se bhagavaM arahaM jiNe (pra0 jANae) kevalI savvannU savvabhAvadarisI sadevamaNuyAsurassa logassa pajjAe jANai,taM AgaI gaI ThiiMcyaNaM uvavAyaM bhuttaM pIyaM kaDaM paDiseviyaM Avikamma rahomma laviyaM kahiyaM maNomANasiyaM savvaloe savvajIvANaM savvabhAvAI jANamANe pAsamANe evaM caNaM vihara3, jaNNa divasaM samaNassa bhagavao mahAvIrassa nivvANe kasiNe (50 ||shriiaacaaraangg sUtra 5. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niccappaNo, NicaNee) jAva samuppane taNNaM divasaM bhavaNavaivANamaMtarajoisiyavibhANavAsidevehi ya devIha ya uvayaMtehiM jAva|| uppiMjalagabbhUe yAvi hutthA, tao NaM sabhaNe bhagavaM mahAvIre umpannavaranANadaMsaNadhare appANaM ca logaM ca abhisabhikkha puvvaM devANaM dhammamAikkhai, tato pcch| maNussANaM, tao NaM samaNe bhagavaM mahAvIre umpananANadaMsaNadhare goyamAINaM samaNANaM paMca mahavvayAI sabhAvaNAI chajjIvanikAyA Atikkhati bhAsai0, parUvei, taM0 puDhavikAe jAva tasakAe, paDhama bhaMte! te, mahavvayaM paccakkhAmi savvaM pANAiyAyaM se suhuma vA bAyaraM vA tasaM vA thAvaraM vA neva seyaM pANAivAyaM karijA 3 jAvajIvAe tivihaMtiviheNa maNamA vayasA kAyasA tassa bhaMte, paDikamAmi niMdAmi garihAmi ayANaM vosirAmi, tassimAo paMca bhAvaNAo bhavaMti, tatthimA paDhamA bhAvaNA IriyAsamie se nigaMthe no aNaIriyAsabhietti, kevalI bUyA aNaIriyAsamie se nigaMthe pANAI bhUyAI jIvAiM sattAI abhihaNija vA vattija vA pariyAvija vAlesijja vA uddavija vA, IriyAsamie se niggaMthe no IriyAasamiitti paDhamA bhAvaNA 1 ahAvarAduccA bhAvaNA bhaNaM pariyANai se niggaMthe, je ya maNe pAvae sAvaje sakirie aNhayakare cheyakare bheyakare ahigaraNie pAusie pAriyAvie pANAivAie bhUovadhAie, tahathyagAraM maNaM no padhArijA gamaNAe, maNaM parijANai se niggaMthe, je yamaNe apAvaetti duccA bhAvaNA 2] ahAvarA taccA bhAvaNA vaI parijANai se nigaMthe, jA ya vaI pAviyA sAvajA sakiriyA jAva bhUovadhAiyA tahappagAraM vaI na uccArijA, je vaI parijANai se niggaMthe, jAya vaI apAviyatti taccA bhaavnnaa3| ahAvarA cautthA bhAvaNA aayaannbhNddmttni|| ||shriiaacaaraangg sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org kkhevaNAsamie se niggaMthe, no aNAyANabhaMDamattanikkhevaNAsamie, kevalI bUyA AyANabhaMDamattanikkhevaNA asamie se niggaMthe | pANAI bhUyAiM jIvAI sattAI abhihaNijA vA jAva uddavijja vA, tumhA AyANabhaMDamattanikkhevaNAsamie se niggaMthe, no AyANabhaMDa nikkhevaNAasamietti cauttthA bhAvaNA 4 / ahAvarA paMcamA bhAvaNA - AloiyapANabhoyaNabhoI se niggaMthe, no aNAloiyapANabhoyaNa bhoI, kevalI bUyA aNAloiyapANa bhoyaNabhoI se niggaMthe pANANi vA 4 abhihaNijja vA jAva uddavijja vA, tamhA AloiyapANa bhoyaNa bhoI se niggaMthe, no aNAloiyapANa bhoyaNa bhoIti paMcamA bhAvaNA5 / eyAvatA paDhame mahavvae sammaM kAraNa phAsie pAlie tIrie kiTTie avaTThie ANAe ArAhie yAvi bhavai, paDhame bhaMte ! mahavvae pANAivAyAo veramaNaM // ahAvaraM duccaM mahavvayaM paccakkhAmi savvaM musAvAyaM vaidosaM, se kohA vA lohA vA bhayA vA hAsA vA neva sayaM musaM bhAsijjA nevantreNaM musaM bhAsAvijjA annaMpi musaM bhAsataM na samaNumantrijjA tivihaM tiviheNaM maNasA vayasA kAyasA, tassa bhaMte ! paDikkamAmi jAva vosirAmi, tassimAo paMca bhAvaNAo bhavaMti tatthimA paDhamA bhAvaNA aNuvIIbhAsI se niggaMthe, no aNaNuvIibhAsI, kevalI bUyA aNaNuvI ibhAsI se niggaMthe samAvajjijja mosaM vayaNAe, aNuvIjJabhAsI se niggaMthe no aNaNuvIibhAsitti paDhamA bhAvaNA 1 / ahAvarA duccA bhAvaNA kohaM pariyANai se niggaMthe no kohaNe siyA, kevalI bUyA kohappatte kohI samAvaijjA mosaM vayaNAe, kohaM pariyANai se niggaMthe na ya kohaNe siyatti duccA bhAvaNA 2 / ahAvarA taccA bhAvaNA lobhaM pariyANar3a se niggaMthe no a lobhaNae siyA, kevalI bUyAlobhapatte // zrIAcArAGga sUtraM // pU. sAgarajI ma. saMzodhita 127 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir lobhI samAvai (pra0 ji ) jA mosaMvayaNAe, lobhaM pariyANai se niggaMthe no ya lobhaNae siyatti taccA bhAvaNA 3 / ahAvarA cautthA bhAvaNA bhayaM parijANai se niggaMthe no bhayabhIrue siyA, kevalI bUyA bhayapatte bhIru samAvaijA mosaM vayaNAe, bhayaM parijANai se niggaMthe no bhayabhIrue siyA cautthA bhAvaNA 4 / ahAvarA paMcamA bhAvaNA hAsaM pariyANai se nigaMthe no ya hAsaNae siyA, keva0 hAsapatte hAsI samAvaijjA mosaM vayaNAe, hAsaM pariyANai se nigaMthe no hAsaNae siyatti, paMcamA bhAvaNA5 / etAvatA docce mahavvae sammaM kAeNa phAsie jAva ANAe ArAhie yAvi bhavai, ducce bhaMte ! mahavvae0 ||ahaavrN taccaM bhaMte ! mahavvayaM paccakkhAmi savvaM adinAdANaM se gAme vA nagare vA ranne vA ayaM vA bahuM vA aNuM vA thUlaM vA cittamaMtaM vA acittamaMta (pra0 maMtamacittaM ) vA neva sayaM adinaM gihijjA nevanehiM adinaM gihAvijA adinnaM annapi giNhataM na samaNujANijA jAvajIvAe jAva vosirAmi, tassimAo paMca bhAvaNAo bhavaMti, tatthimA paDhamA bhAvaNA aNuvIi miuggahaM jAi se niggaMthe no aNaNuvIi miuggahaM jAi se niggaMthe, kevalI bUyA aNaNuvIi bhiuggahaM jAi nigaMthe aditraM giNhejA, aNuvIi bhiumgahaM jAi se niggaMthe no aNaNuvIi miumgahaM jAitti paDhamA bhAvaNA 11ahAvarA duccA bhAvaNA aNunaviyapANabhoyaNabhoI se nigaMthe no aNaNunaviapANabhoyaNabhoI, kevalI bUyA aNaNutraviyapANabhoyaNabhoI se nigaMthe adinnaM bhuMjijA, tamhA aNunaviyapANabhoyaNabhoI se niggaMthe no aNaNutraviyapANabhoyaNabhoIti duccA bhAvaNA 2 / ahAvarA taccA bhAvaNA niggaMthe NaM ungahaMsi uggahiyaMsi etAvatAvaugahaNasIlae siyA, kevalI bUyA niggaMthe NaM uggahaMsi ||shriiaacaaraangg suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir aNuggahiyaMsi etAvatAaNuggahaNasIle adina ogihijjA, niggaMthe NaM ugahaM uggahiyaMsi etAvatAvaugahaNasIlae (pra0 siya)tti taccA bhAvaNA 3 / ahAvarA cautthA bhAvaNA niggaMthe NaM uggahaMsi uggahiyaMsi abhikkhaNaM 2 ugahaNasIlae siyA, kevalI bUyA nigaMtheNaM uggahaMsi0 abhikkhaNaM 2 aNuggahaNasIle adina gihijjA, niggaMthe uggahaMsi uggahiyaMsi abhikkhaNaM 2 uggahaNasIlaetti cautthA bhAvaNA 4 |ahaavraa paMcamA bhAvaNA aNuvIimiuggahajAI se niggaMthe sAhammiesu, no aNaNuvIimiugaha jAI, kevalI bUyA aNaNuvIi miugahajAI se nigaMthe sAhammiesu adinnaM uggihijjA, aNuvIimiugahajAI se nigaMthe sAhammiesu no aNaNuvIimiuggahajAtI, ii paMcamA bhAvaNA 5, etAvayA tacce mahavvae sammaM jAva ANAe ArAhie yAvi bhavai, taccaM bhaMte ! mahavvyaM0 // ahAvaraM cautthaM mahavvya paccakkhAmi savvaM mehuNaM, se divvaM vA mANussaMvA tirikkhajoNiyaM vA neva sayaM mehaNaM gacchejA taM cevaM adinAdANavattavvayA bhANiyavvA jAva vosirAmi, tassimAo paMca bhAvaNAo bhavaMti, tatthimA paDhamA bhAvaNA no niggaMthe abhikkhaNaM 2 itthINaM kahaM kahittae siyA, kevalI bUyA niggaMthe NaM abhikkhaNaM 2 itthINaM kahaM kahemANe saMtibheyA saMtivibhaMgA saMtikevalipanattAo dhammAo bhaMsijjA, no niggaMthe NaM abhikkhaNaM 2 itthINaM kahaM kahittae siyatti paDhamA bhAvaNA 1 / ahAvarA duccA bhAvaNA no niggaMthe itthINaM maNoharAI 2 iMdiyAI Aloittae nijhAittae siyA, kevalI bUyA niggaMthe NaM itthINaM maNoharAI 2 iMdiyAI AloemANe nijhAemANe saMtibheyA saMtavibhaMgA jAvadhammAo bhaMsijA, no niggaMte itthINaM maNoharAI 2 iMdiyAI Aloittae | ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nijhAittae siyatti duccA bhAvaNA 21ahAvarA taccA bhAvaNA no niggaMthe itthINaM puvarayAI puvvakIliyAI sumarittae siyA, kevalI bUyA niggaMthe NaM itthINaM puvvarayAI puvakIliyAI saramANe saMtibheyA jAva bhaMsijjA, no niggaMthe itthINaM puvarayAI puvvakIliyAI sarittae siyatti taccA bhAvaNA3 ahAvarA cautthA bhAvaNA nAimattapANabhoyaNabhoI se niggaMthena paNIyarasabhoyaNabhoI se niggaMthe, kevalI bUyA aimattapANabhoyaNabhoI se niggaMthe paNIyarasabhoyaNabhoI saMti0 tti cautthA bhAvaNA 4 / ahAvarA paMcamA bhAvaNA no niggaMthe itthIpasupaMDasaMsattAI sayaNAsaNAI sevittae siyA, kevalI bUyA niggaMthe NaM itthIpasupaMDagasaMsattAI sayaNAsaNAI sevemANe saMtibheyA jAva bhaMsijjA, no niggaMthe itthIpasupaMDagasaMsattAI sayaNAsaNAI sevittae siyatti paMcamA bhAvaNA5, etAvayA cautthe mahavvae sammaM kAraNa phAsie jAva ArAhie yAvi bhavai, cautthaM bhaMte ! mahavvyaM0 ||ahaavrN paMcamaM bhaMte ! mahavvayaM savvaM pariggahaM paccakkhAmi se adhyaM vA bahuM vA aNuM vA thUlaM vA cittamaMtamacittaM vA neva sayaM pariggahaM gihijjA nevanehiM pariggahaM gihAvijA annapi pariggaha giNhataM na samaNujANijA jAva vosirAmi, tassimAopaMca bhAvaNAo bhavaMti, tatthimA paDhamA bhAvaNA soyaoNaM jIve maNunAmaNunAI saddAI suNei maNunAmaNunehiM saddehiM no sajijjA no rajijjA no gijhejA no mujhi (cche ) jjA no ajhovajijA no viNidhAyamAvajejA, kevalI bUyA niggaMthe NaM maNunAmaNunnehiM saddehiM sajjamANe rajjamANe jAva viNidhAyamAvajamANe saMtibheyA saMtivibhaMgA saMtikevalipanattAo dhammAo bhaMsijjA, na sakA na sou sahA, sotavisayamAgayA / rAgadosA u je tattha, te bhikkhU parivajae // 131 // soyao jIve || ||shriiaacaaraangg suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | maNunnAmaNunAI sahAI suNei0 paDhamA bhAvaNA: / ahAvarA duccA bhAvaNA cakkhUo jIvo maNunnAmaNunnAI ruvAI pAsai maNunnAmaNunnehiM | ruvehiM sajjamANe jAva viNighAyamAvajamANe saMtibheyA jAva bhaMsijjA, na sakkA ruvamaddaTTu, cakkhuvisayamAgayaM / rAgadosA u je tattha, te bhikkhu parivajjae // 132 // cakkhUo jIvo maNunnAra ruvAI pAsai0, duccA bhAvaNA / ahAvarA taccA bhAvaNA ghANao jIve maNunnAra I gaMdhAI agghAyajJa maNunnAmaNunnehiM gaMdhehiM no sajjijjA no rajjijjA no jAva no viNighAyamAvajjijjA, kevalI bUyA maNUtrAmaNunnihiM gaMdhehiM sajjamANe jAva viNidhAyamAvajjamANe saMtibheyA jAva bhaMsijjA, na sakkA gaMdhamagghAu~, nAsAvisayamAgayaM / rAgadosA u je tattha, te bhikkhU parivajjae // 133 // ghANao jIvo maNunnA 2 I gaMdhAI agghAyai0 tti taccA bhAvaNA 3 / ahAvarA cautthA bhAvaNA jibbhAo jIvo maNunnA 2 iMgsAiM assAei, maNunnAmaNunnehiM rasehiM no sajjijjA jAva no viNighAyamAvajjijjA, kevalI bUyA niggaMthe NaM maNunnAmaNunnehiM rasehiM sajamANe jAva viNidhAyamAvajamANe saMtibheyA jAva bhaMsijjA nasakkA rasamaNAsAuM, jIhA visayamAgayaM / | rAgaddosA u je tattha, te bhikkhU parivajjae // 134 // jIhAo jIvo maNunnA 2 I rasAI assAei0 tti cautthA 'bhAvaNA 4 / ahAvarA paMcamA bhAvaNA phAsao jIvo maNunnA 2 iM phAsAI paDisevei maNunnAmaNunnehiM phAsehiM no sajjijjA jAva no viNighAyamAvajjijjA, kevalI bUyA niggaMthe NaM maNunnAmaNunnehiM phAsehiM sajjamANe jAva viNighAyamAvajamANe saMtibheyA saMtivibhaMgA saMtike valipannattAo | dhammAo bhaMsijjA, na sakkAphAsamaveeuM, phAsavisayamAgayaM 0 / rAgaddosA0 // 135 // phAsao jIvo maNunnA 2 I phAsAI paDisaMveetti pU. sAgarajI ma. saMzodhita // zrIAcArAGga sUtraM // 131 For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir |paMcamA bhAvaNA5 etAvatA paMcame mahavvate samma. avaTThie ANAe ArAhie yAvi bhavai, paMcamaM bhaMte ! mahavvayaM0! icceehiM paMcamahavvaehiM| paNavIsAhi ya bhAvaNAhiM saMpanne aNagAre ahAsuyaM ahAkappaM ahAmaggaMsammaMkAeNa phAsittA pAlittA tIrittA kiTTittA (50 avaTTittA) ANAe ArAhittA yAvi bhavai / 402 // bhAvanAdhyayanaM 1 (15) cUlikA 3 // aNiccamAvAsamuviMti jaMtuNo, paloyae succamiNaM aNuttaraM / viussire vinu agArabaMdhaNaM, abhIru AraMbhapariggahaM cae // 136 // tahAgayaM bhikkhUmaNaMtasaMjayaM, aNelisaM vinu caraMtamesaNaM / tudaMti vAyAhiM abhivaM narA, sarehiM saMgAmagayaM va kuMjaraM // 137 // tahapyagArehiM jaNehiM hIlie, sasadaphAsA pharusA uIriyA // titikkhae nANi aduTThaceyasA, girivya vAraNa na saMpaveyae // 138 // // uvehamANe kusalehiM saMvase, akaMtadukkhI tasathAvarA duhI / alUsae savvasahe mahAmuNI, tahA hi se sussamaNe samAhie // 139 // viane dhammapayaM aNuttaraM, viNIyataNhassa muNissa jhAyao ||smaahiyss'ggisihaa va teyasA, tavo ya patrAya jaso ya vaDDai // 140 // |disodisaMDaNaMtajiNeNa tAiNA, mahavvayA khemapayA paveiyA / mahAguru nissayarA uIriyA, tameva teuttidisaM pagAsagA ||141||siehiN bhikkhU asie parivvara, asajjabhitthIsu caijja pUNaM / aNissio logamiNaM tahA paraM na mijjaI kAmaguNehiM paMDie // 142 // tahA vimukkassa paritracAriNo, thiImao dukkhakhamassa bhikkhuNo visujhaI jaMsi malaM purekaDaM, samIriyaM rupyamalaM va joiNA ||143||se hU paritrAsamayaMmi vaTTai, nirAsase uvazyamehaNe care / bhuyaMgame junatyaM jahA cae, vimuccaI se duhasina mAhaNe // 144 // jamAha ohaM || zrIAcAraGga suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir salilaM apArayaM, mahAsamudaM va bhuyAhi duttaraM / ahe ya (50 ajeva) NaM parijANAhi paMDie, se hU muNI aMtakaDetti vuccaI // 145 // jahA hi baddhaM iha mANavehiM, jahA ya tesiM tu vibhukkha Ahie |ahaa tahA bandhavimukkha je viU, se hU mUNI aMtakaDetti vuccaI // 146 // imaMmi loe parae ya dosuvi, na vijaI baMdhaNa jassa kiMcivi / se hU nirAlaMbaNamappaihie, kalaMkalIbhAvapahaM vibhuccai // 147 // ttibemi vimuktayadhyayanaM 16 ( 25)cUlikA 4 ||iti zrI AcArAGgam sUtraM saMpUrNa prabhu mahAvIra svAmInIpaTTa paraMparAnusAra koTIgaNavairI zAkhA- cAndrakula pracaMDa pratibhA saMpanna, vAdI vijetA paramopAsya pU. muni zrI jhaverasAgarajI ma.sA. ziSya bahuzrutopAsaka-sailAnA| nareza pratibodhaka-devasUra tapAgaccha-samAcArI saMrakSaka-AgamodhdhAraka pUjyapAda AcArya deveza zrI AnaMdasAgara sUrIzvarajI mahArAjA ziSya praur3ha pratApI, sidhdhacakra ArAdhaka samAja saMsthApaka pUjyapAda AcArya zrI candrasAgara sUrIzvarajI ma.sA. ziSya cAritra cUDAmaNI, hAsyavijetA-mAlavodhdhAraka mahopAdhyAya zrIdharbhasAgarajI ma.sA. ziSya AgamavizArada-namaskAra mahAmaMtra samArAdhaka pUjyapAda paMnyAsapravara zrI abhayasAgarajI ma.sA. ziSya zAsana prabhAvaka-nIDara vaktA pU. A. zrI azokasAgara sUrijI ma.sA. ziSya paramAtma bhaktirasabhUta pU. A. zrI jinacandrasAgara sU.ma.sA. laghu guru bhrAtA pravacana prabhAvaka pU. A. zrI hemacandrasAgara sU.ma. ziSya pU. gaNivarya zrI pUrNacandra sAgarajI ma.sA. A Agamika sUtra aMge saM.2058/59/60 varSa daramyAna saMpAdana kArya mATe mahenata karI prakAzaka dine pU. sAgarajI ma. saMsthApita prakAzana kAryavAhaka jainAnaMda pustakAlaya surata dvArA prakAzita karela che. prazasti saMpAdaka zrI For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only