________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| उत्तरखत्तियकुंडपुरसंनिवेसंसि नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स तिसलाए खत्तियाणीए वासिठ्ठसगुत्ताए असुभाणं पुग्गलाणं अवहारं करिता सुभाणं पुग्गलाणं पक्खेवं करिता कुच्छिंसि गब्भं साहरइ, जेवि य से तिसलाए खत्तियाणीए कुच्छिंसि गब्भे तंपि य दाहिणमाहण कुंडपुरसंनिवेसंसि उस० को० देवा० जालंधरायणगुत्ताए कुच्छिसि गब्धं साहरइ, समणे भगवं महावीरे तिन्नाणोवगए यावि होत्था साहरिज्जिस्सामित्ति जाणइ साहरिजमाणे न याणइ साहरिएमित्ति जाणइ समणाउसो । तेणं कालेणं तेणं | समएणं तिसलाए खत्तियाणीए अहऽनया कयाइ नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्टमाण राइंदियाणं वीकंताणं जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीपक्खेणं हत्थ० जोग० समणं भगवं महावीरं अरोग्गा अरोग्गं पसूया जण्णं राई तिसला ख० समणं० महावीरं अरोया अरोयं पसूया तण्णं राईभवणवइवाणमंतर जोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उप्पयंतेहि य (प्र० संपयंतेहि य) एगे महं दिव्वे देवज्जोए देवसन्निवाए देवकहकहए उपिंजलगभूए यावि हुत्था | जण्णं रयणिं तिसला ख० समणं० पसूया तण्णं स्यणिं बहवे देवा य देवीओ य एगं महं अमयवासं च १ गंधवासं च २ चुन्नवासं च ३ पुप्फवा० ४ हिरन्नवासं च ५ रयणवासं च ६ वासिंसु, जण्णं स्यणि तिसला ख० समणं० पसूया तण्णं स्यणिं भवणवइवाणमंतर जोइसियविमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स सूइकम्माई तित्थयराभिसेयं च करिंसु, जओ णं पभिइ भगवं महावीरे तिसलाए ख० कुच्छिंसि गब्धं आगए (प्र० आहुए ) तओ णं पभिइ तं कुलं विपुलेणं हिरत्रेणं सुवन्नेणं
॥ श्रीआचाराङ्ग सूत्रं ॥
११८
पू. सागरजी म. संशोधित
For Private And Personal Use Only