________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेणं कालेणं तेणं समएणं सभणे भगवं महावीरे पंचहत्थुत्तरे यावि हुत्था, तंजहाहत्थुत्तराहिं चुए चइत्ता गब्भं वकते, हत्थुत्तराहिं गब्भाओ गब्भं साहरिए, हत्थुत्तराहिं जाए, हत्थुत्तराहिं (प्र० सव्वओ सव्वत्ताए ) मुंडे भवित्ता अगाराओ अणारियं पव्वइए, हत्थुत्तराहिं कसिणे पडिपुन्ने अव्वाधार निरावरणे अणंते अणुत्तरे केवलवर नाणदंसणे समुप्पन्ने, साइणा भगवं परिनिव्वुए | १३९८ समणे भगवं महावीरे इमाइ ओसप्पिणीए सुसमसुसमाए समाए वीइक्वंताए सुसमाए समाए वीइक्वंताए सुसमदुस्समाए समाए वीइकंताए दुसमसुसमाए समाए बहुविइक्वंताए पन्नहत्तरीए वासेहिं मासेहि य अद्धनवमेहिं सेसेहिं जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्सणं आसाढसुद्धस्स छट्ठीपक्खेणं हत्थुत्तराहिं नक्खत्तेणं जोममुवागएणं महाविजय सिद्धत्थपुप्फुत्तरवरपुंडरीय दिसासोवत्थियवद्धमाणाओ महाविमाणाओ वीसं सागरोवमाई आउयं पालइत्ता आउक्खएणं ठिइक्खएणं भवक्खएणं चुए चइत्ता इह खलु जंबुद्दीवेणंदीवे भारहे वासे दाहिणड्ढभरहे दाहिणमाहणकुंडपुरसंनिवेसंमि उसभदत्तस्स माहणस्स कोडालसगोत्तस्स देवाणंदाए माहणीए जालंधरसगुत्ताए सीहुब्भवभूएणं अयाणेण कुच्छिंसि गब्भवते, समणे भगवं महावीर तित्राणोवगए यावि हुत्था, चइस्सामित्ति जाणइ, चुएभित्ति जाणइ, चयमाणे न याणेइ, सुहुभेणं से काले पनते, तओणं समणे भगवं महावीरे हियाणुकंपएणं (प्र० अणुकंपएणं) देवेणं जीयमेयंतिकटु जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्सणं आसोयबहुलस्स तेरसीपक्वेणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं बासीहिं राइदिएहिं वइक्कं तेहिं तेसीइमस्स राइंदियस्स परियाए वट्टमाणे दाहिणमाहणकुंडपुरसंनिवेसाओ | ॥श्रीआचारङ्ग सूत्र॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only