________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| संनिवेसं, नो चयंति एवं (अवि) एगे अणेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलुणं थणंति, नियाणओ ते न लभंति मुक्खं, अह पास | तेहिं कुलेहिं आयत्ताए जाया गंडी अहवा कोढी, रायंसी अवमारियं । काणियं झिमियं चेव, कुणियं खुजियं तहा ॥१४॥ उदरिं च पास भूयं च, सूणीयं च गिलासणिं । वेवई पीढसप्पिं च, सिलिवयं महुमेहणिं ॥ १५ ॥ सोलम एए रोगा. अक्खाया अणुपुव्वसो । अह णं फुसंति आयंका, फासा य असमंजसा ॥ १६ ॥ मरणं तेसिं संपेहाए उववायं च नच्चा परियागं च संपेहाए । १७३। तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया तामेव सई असई अइअच्च उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एयं पवेइथं संति पाणा वासगा रसगा उदए उदएचरा आगासगामिणो, पाणा पाणे किलेसंति, पास लोए महब्भयं । १७४ । बहुदुक्खा हु जन्तवो, सत्ता कामेसु माणवा, अबलेण वहं गच्छन्ति सरीरेणं पभंगुरेण, अट्टे से बहुदुक्खे, इह बाले पकुव्वइ, एए रोगा बहू नच्चा आउरा परियावए, नालं पास, अलं तवेएहिं, एयं पास मुणी! महब्भयं नाइवाइज्ज कंचणं ।। १७५ । आयाण भो, सुस्सूस । भो, धूयवायं पवेय इस्सामि (धुतोवायं पवेयंति पा० ) इह खलु अत्तताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजाया अभिनिव्वुडा अभिसंवुड्डा अभिसंबुद्धा अभिनिता अणुपुव्वेण । १७६ । महामुणी ! तं परिक्कमंतं परिदेवमाणा मा चयाहि इय ते वयंति, छंदोवणीया अज्झोववत्रा अकंदकारी जागः रुयंति, अतारिसे मुणी, (णय) ओहं तरए जयगा जेण विष्पजढा, सरणं तत्थ नो समेड़, कहं नु नाम से तत्थ रमइ ? एवं नाणं मया समणुबासिज्जासित्तिबेमि । १७७ । अ० ६ ३० १ ॥
॥ श्री आचाराङ्ग सूत्रं ॥
२९
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
पू. सागरजी म. संशोधित