________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपेगे अंधभब्भे अपेगे अंधभच्छे अपेगे पायमब्भे अपेगे पायमच्छे अध्येगे गुप्फमब्भे अध्येगे गुफ्फमच्छे अप्पेगे जंघमब्भे २ अप्पेगे|| उरुभन्भे २ अध्येगे कडिभब्भे २ अध्येगे णाभिमब्भे २ अध्येगे उदरम्ब्भे २ अप्पेगे पासम्बभे २ अयेगे पिढिम्ब्भे २ अप्पेगे उरमब्भे २ अप्पेगे हिययमब्भे २ अयेगे थणभब्भे २ अधेगे खंधभब्भे २ अयेगे बाहुमब्भे २ अयेगे हत्थमन्भे २ अप्पेगे अंगुलिमब्भे २ अप्पेगे णहम्ब्भे २ अप्पेगे गीवभब्भे २ अप्पेगे हणुमब्भे २ अयेगे हो?भन्भे २ अप्पेगे दंतमब्भे २ अयेगे जिब्भमब्भे २ अयेगे तालुम्बभे २ अध्येगे गलमब्भे २ अयेगे गंडमब्भे २ अध्येगे कण्णमब्भे २ अप्पेगे णासमब्भे २ अपेगे अच्छिमब्भे २ अप्पेगे भमुहमभे २ अप्पेगे णिडालमन्भे २ अयेगे सीसमब्भे २ अप्पेगे संपमारए अप्पेगे उद्दवर, इत्थं सत्थं समारंभमाणस्स इच्छेते आरंभा अपरिण्णाता भवंति १७॥ एत्थं सत्थं असमारभमाणस्सइच्छेते आरंभा परिण्णाता भवंति, तंपरिणाय मेहावी नेवसयं पुढविसत्थं समारंभेजाणेवऽण्णेहिं पदविसत्थं समारंभावेजाणेवणे. सत्थं समारंभंते समणजाणेजा जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति: परिण्णातकम्मेत्ति बेमि ११८॥अ० १ द्वितीय उद्देशकः ॥
से बेमि से जहावि अणगारे उज्जुकडे नियायपडिवण्णे ( निकायपडिवन्ने पा० ) अमायं कुब्वमाणे वियाहिए । १९॥ जाए सद्धाए निक्खंतो तमेव अणुपालिज्जा वियहित्ता विसोत्तियं (विजहित्ता पुव्वसंजोगं पा० ) १२०॥पयणा वीरा महावीहिं ।२१। लोगं च आणाअभिसभेच्या अकुओभयं ।२२।से बेमिणेवसयं लोगं अब्भाइक्खिजाणेव अत्ताणं अब्भाइकिक्वजा, जे लोयं अब्भाइक्खइ ॥श्रीआचाराङ्ग सूत्र
५. सागरजी म. संशोधित
For Private And Personal Use Only