________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असमारंभमाणस्स इच्छेते आरंभा परिण्णाया भवंति, (तं परिणाय मेहावी व सयं अगणिसत्थं समारंभे नेवऽण्णेहिं अगणिसत्थं| समारंभावेज्जा अगणिसत्थं समारंभमाणे अण्णे न समणुजाणेजा) जस्सेते अगणिकम्मसमारंभा परिणणाया भवंति से हु मुणी परिणायकम्मेत्तिबेमि । ३९। अ० १३०४ ॥
तंणो करिस्सामि समुढ़ाए, मत्ता मइमं, अभयं विदित्ता, तं जे णो करए, एसोवरए, एत्थोवरए, एस अणगारेत्ति पवुच्चई| |४०जे गुणे से आवट्टे जे आवट्टे से गुणे । ४१। उड्ढं अवं तिरियं पाईणं पासमाणे रुवाई पासति, सुणमाणे सहाई सुणेति, उड्ढं अवं पाईणं मुच्छमाणे ह्वेसु मुच्छति, सद्देसु आवि । ४२। एस लोए वियाहिए एत्थ अगुत्ते अणाणाए। ४३। पुणो पुणो गुणासाए, वंकसमायारे । ४४ । पमत्तेऽगारमावसे ४५ लजमाणा पढो पास. अणगारा मोत्ति एगे पवदमाणा जमिण वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसंति, तत्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणाणणयणाए जाती (४० जरा) मरणमायणाए दक्खपडिघायहे से सयमेव वणस्सइसत्य अण्णेहिं वा वणस्सइसत्थं समारंभावेइ अण्णे वा वणस्सइ सत्थं समारभमाणे सभणुजाणइ, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुठ्ठाए सोच्चा भगवओ अणगाराणं वा अंतिए इहमेगेसिंणायं भवति एस खलु गंथेएस खलु मोहे एस खलु मारे एस खलु णरए, इच्च्त्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्भसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे ॥ ॥श्रीआचाराङ्ग सूत्र |
पू. सागरजी म. संशोधित
For Private And Personal Use Only