________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| जस्स णं भिक्खुस एवं भवइ पुट्ठो अबलो अहमंसि नालमहमंसि गिहंतरसंक्रमणं भिक्खायरियं गमणाए, से एवं व्यंतस्स परो अभिहडं | | असणं वा ४ आहद्दु दलइज्जा से पुव्वामेव आलोइज्जा आउसंतो ! गाहावई नो खलु मे कप्पड़ अभिहडं असणं ४ भुत्तए वा पायए वा अन्ने वा एयप्पगारे (तं भिक्खु कोई गाहावई उवसंकमित्तु बूया आउसंतो समणा ! अहनं तव अट्ठाए असणं वा ४ अभिहडं दलाभि, से पुव्वामेव जाणेज्जा आउसंतो गाहावई ! जन्नं तुमं मम अट्ठा असणं वा ४ अभिहडं चेतेसि णो य खलु मे कम्पइ एयप्पगारं असणं वा ४ भोत्तए वा पायए वा अन्ने वा तहम्पगारे पा० ) । २१३ । जस्सणं भिक्खुस्स अयं पगप्पे अहं च खलु पडिन्नत्तो अपडिन्नत्तेहिं गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामि, अहं वावि खलु अम्पडित्रत्तो पडिन्नत्तस्स अगिलाणो | गिलाणस्स अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए, आहड्ड परिन्नं अणु (प्र० आण) क्खिस्सामि आहडं च साइज्जिस्सामि, | १ आहट्टु परिनं आणक्खिस्सामि आहडं च नो साइज्जिस्सामि २ आहड्ड परिन्नं नो आणक्खिस्सामि आहडं च साइज्जिस्सामि ३ आहट्टु | परिन्नं नो आणक्खिस्सामि आहडं च नो साइज्जिस्सामि ४ एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियले से, तत्थावि तस्स कालपरिया, से तत्थ विअंतिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियंतिबेमि । २१४ । अ० ८
३०५ ॥
जे भिक्खूं एगेण वत्तेण परिवुसिए पायबिईएण तस्स णं नो एवं भवइ बिइयं वत्त्थं जाइस्सामि, से अहेसणिज्जं वत्थं ॥ श्रीआचाराङ्ग सूत्रं ॥
३८
पू. सागरजी म. संशोधित
For Private And Personal Use Only