________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कज्जइ पावमुक्खुत्ति मन्त्रमाणे अदुवा आसंसाए । ७६ । तं परिणाय मेहावी नेव सयं ऐहिं कज्जेहिं दंडं समारंभज्जा नेव अन्नं एएहिं | कज्जेहिं दंड समारंभाविज्जा एएहिं कज्जेहिं दंडं समारंभंतंपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए, जहेत्थ कुसले नोवलिंपिज्जासित्तिबेमि । ७७ । अ० २३० २ ॥ से असई उच्चागोए असई नी आगोए, नो हीणे नो अइरिते ( एगमेगे खलु जीवे अईअद्धाए असइ उच्चागोए एसइ नी आगोए, कंडगट्टयाए नो हीणे नो अतिरिक्ते पा० ) नोऽपीहए, इय संखाय को गोयावाई ? को | माणावाई ? कंसि वा एगे गिज्झा ? तुम्हा पंडिए नो हरिसे नो कुप्पे, भूएहिं जाण पडिलेह सायं । ७८ । समिए एयाणुपस्सी (पुरिसेणं खलु दुक्खुव्वे असुहेसए पा० ) तंजहा अन्धत्तं बहिरत्तं मूयत्तं काणत्तं कुंटत्तं खुज्जतं वडभत्तं सामत्तं सबलत्तं सह पमाएणं अणेगरुवाओ जोणीओ संधावड़ विरुवरूवे फासे परिसंवेयइ । ७९ । से अबुज्झमाणे हओवहए जाईमरणं अणुपरियट्टमाणे, जीवियं पुढो पियं इहमेगेसिं माणवाणं खित्तवत्थुममायमाणाणं, आरनं विरत्तं मणिकुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झ तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपुण्णं बाले जीविउकामे लालप्पमाणे मूढे विष्परियासमुवेई |८०| इणमेव नावकंखंति, जे जणा ध्रुवचारिणो । जाईमरणं परित्राय, चरे संकमणे दढे ॥ १ ॥ नत्थि कालस्स णागमो, सव्वे पाणा पियाउया (पियायया पा० ) सुहसाया दुक्खपडिकूला अप्पियवहा पियजीवीणो जीविकामा, सव्वेसिं जीवीयं पियं, तं परिगिज्झ दुपयं चउप्पयं अभिजुंजिया णं संसिचिया णं तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुया वा से गड्ढिए चिट्ठइ भोअणाए, तओ से एगया विविहं परिसिहं संभूयं पू. सागरजी म. संशोधित
॥ श्रीआचाराङ्ग सूत्रं ॥
१२
For Private And Personal Use Only