________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतं तुभ असणंवा ४ अच्चुसिणं सुम्पेण वा जाव फुमाहि वा वीयाहि वा, अभिकंखसि मे दाऊं एमेव दलयाहि, से सेवं वयंचस्स परे|| सुम्पेण वा जाव वीइत्ता आहट्ट दलइज्जा तहप्पगारं असणं वा ४ अफासुयं वा नो पडि २६२से भिक्खू वा २ से ज० असणं वा ४ वणस्सइकायपइट्ठियं तहप्पगारं असणं वा ४ वणलाभे संते नो पडि० एवं तसकाएवि १२६३।से भिक्खूवा २ से जंपुण पाणगजायं जाणिज्जा, तंजहा उस्सेइमं वा १ संसेइमं वा २ चाउलोदगंवा ३ अनयरं वा तहप्पगारं पाणगजायं अहुणाधोयं अणंबिलं अव्बुवंत अपरिणयं अविद्धत्थं अफासुयं जाव नो पडिगाहिज्जा, अह पुण एवं जाणिज्जा चिराधोयं अंबिलं वुवंतं परिणयं विद्धत्थं फासुयं पडिगाहिजा से भिक्खु वा० से जं पुण पाणगजायं जाणिज्जा, तंजहा तिलोदगंवा ४ तुसोदगंवा ५ जवोदगंवा ६ आयामं वा ७/ सोवीरं वा८सद्धवियडंवा ९ अन्नयरं वातहप्पगारंवा पाणगजायं पव्वाभेवआलोइज्जा आउसोत्ति वा भइणित्ति वा ! दाहिसिमे इत्तो अनयरं पाणगजायं?, से सेवं वयंतस्स परो वइज्जा आउसंतो समणा ! तुमं चेवेयं पाणगजायं पडिग्गहेण वा उस्सिंचियाणं उयत्तियाणं गिण्हाहि, तहप्पगारं पाणगजायं सयं वा गिहिज्जा परो वा से दिज्जा, फासुयं लाभे संते पडिगाहिज्जा १२६४से भिक्खू वा० से जं पुण पाणगं जाणिज्जा अणंतरहियाए पुढवीए जाव संताणए उद्धटु २ निक्खित्ते सिया, असंजए भिक्खूपडियाए उदउल्लेण वा ससिणिर्तण वा सकसाएण वा मत्तेण वा सीओदगेण वा संभोइत्ता आहटु दलइज्जा, तहप्पगारं पाणगजायं अफासुयं, एयं खलु सामग्गियं । २६५।। अ० १०३७ ॥से भिक्खू वा २ से जं पुण पाणगजायं जाणिजा, तंजहा अंबपाणगंवा १० अंबाडगरपाणगंवा ११ कवद्विपाण १२ ॥श्रीआचाराङ्ग सूत्र।
पू.सागरची म. संशोषित
For Private And Personal Use Only