________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाउन्सिमि, अदुवा तत्थ परि (प्र० २) कमंतं भुजो अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफासा फुसंति दंसमसगफासा | फुति गरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवं आगममाण, (एवं खलु से उवगरणलाघवियं तवं कम्मक्खयकारणं करे पा०) नवे से अभिसभनागए भवइ जहेयं भगव्या पवेइयं तमेव अभिसभिच्चा सवओ सव्वत्ताए संभत्तमेव समभिजाणिजा. एवं नसिं महावीराणं चिरायं पुवाई वासाणि रीयमाणाणंदवियाणं पास अहियासियं । १८२ आगयपन्नाणाणं किसा बाहवो भवंति पण य भंससोणिए विस्सेणिं कट्ट परित्राय, एस तिण्णे मुत्ते विरए वियाहिएत्तिबेमि । १८३। विस्यं भिक्खं रीयंत चिरराओसियं अइतन्य किं विधारण?, संघमाणे समुट्ठिए, जहा से दीवे असंदीणे एवं से धम्मे आरियपदेसिए, ते अणवकंखमाणापाणे अणइवाएमाणा जइया मेहाविणो पंडिया, एवं तेसिं भगवओ अणुढाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अणुपुब्वेण वाइयत्तिबेमि । ५८४५॥ अ०६३०३ ॥
एवं ते सिस्सा दिया यराओय अणुपुब्वेण वाइया तेहिं महावीरेहिं पत्राणमन्तेहि, तेसिमंतिए पत्राणमुवलब्भ हिच्चा उवसमं ( अहेगे पा० ) फारुसियं समाइयं (रुहं पा०) ति, वसित्ता बंभचेरंसि आणं तं नोत्ति मन्त्रमाणा, आघायं तु सुच्चा निसम्म समणुत्रा जीविस्सामो, एगे निक्खमंते असंभवंता विडज्झमाणा कामेहिं गिद्धा अझोववत्रा समाहिगाधायम जोसयंता सत्थारमेव फरुसं वयंति ।। १८५। सीलमंता उपवसंता संखाए रीयमाणा, असीला अणुवयमाणस्स बिइया मंदस्स बालया । १८६। नियमाणा वेगे | ॥श्रीआचाराङ्ग सूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only