________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बहवे समणमाहणअतिहिकिवणवणीमए समुस्स तत्थ २ अगारीहिं अगाराइंचेइयाई भवंति, तंजहा आएसणाणि वा आयतणाणिवा देवकुलानि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहम्मंताणि वा दब्भकम्मंताणि वा वद्धकं० वश्यकं (प्र० गुलकं ) इंगालकम्म कट्टक (प्र० वणक) सुसाणक० सुण्णागारगिरिकंदरसंतिसेलोवट्ठाणकम्मंताणि वा भवणगिहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा तेहिं उवयमाणेहिं उवयंति अयमाउसो! अभिवंतकिरिया यावि भवइ । ३०३। इह खलु पाईणं वा जाव रोयमामेहिं बहवे सभणमाहणअतिहिकिवणवणिमए समुहिस्स तत्थ तत्थ अगारिहिं आगाराई चेइयाई भवंति, तंआएसणाणि जाव भवणगिहाणिवा, जे भयंतारो तह० आएसणाणि जाव गिहाणि वा तेहिं अणोक्यमाणेहिं उवयंति अयमाउसो ! अणभिवंतकिरिया यावि भवइ । ३०४। इह खलु पाईणं वा ४ जाव कम्मरीओ वा, तेसिं च णं एवं वृत्तपुव्वं भवइ जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धमाओ, नो खलु एएसिं भयंताराणं कप्पइ आहाकम्मिए उवस्सए वत्थए, से जाणिमाणि अहं अपणो सयहाए चेइयाई भवंति, तं आएसणाणि वा जाव भवइ गिहाणि वा, सव्वाणि ताणि समणाणं निसिरामो, अवियाई वयं पच्छ। अपणो सयद्वाए चेइस्सामो तं० आएसणाणि वा जाव०, एयप्पगारं निग्धोसं सुच्चा निसम्म जे भयंतारो तहप्प० आएसणाणि वा जाव गिहाणि वा, उवागच्छंति इयराइयरेहिं पाहुडेहिं वटुंति. अयमाउसो! वज्जकिरिया यावि भवइ । ३०५। इह खलु पाईणं वा ४ संतेगइआ सङ्क। भवंति, तेसिंच णं आयारगोयरे जाव तं ॥ ॥ श्रीआचाराङ्ग सूत्र॥
पू. सागरजी म. संशोधित
७६
For Private And Personal Use Only