________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवच्छंदयस्स बहुमझदेसभाए एगं महं सपायपीढं नाणामणिकणयरयणभत्तिचित्तं सुभं चारुकंतरूवं सीहासणं विउव्वइ २ जेणेव|| समणे भगवं महावीर तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं प्याहिणं रेइ २ समणं भगवं महावीरं वंद नमंसइ २ समणं भगवं महावीरं गहाय जेणेव देवच्छंदए तेणेव उवागच्छइ सणियं २ पुरस्थाभिमुहं सीहासणे निसीयावेइ सणियं २ निसीयावित्ता सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेइ गंधकासाईएहिं उल्लोलेइ २ सुद्धोदएण मज्जावेइ २ जस्स णं मुल्लं सयसहस्संणं तिपडोलतित्तिएणं साहिएणं सीतेण गोसीसरत्तचंदणेणं अणुलिंपइ २ ईसिं निस्सासवायवोझं वरनयरपट्टणुग्गयं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकणगखइयंतकम्मं हंसलक्खणं पट्टजुयलं नियंसावेइ २ हारं अद्धहारं उरत्थं नेवत्थं एगावलिं पालंबसुत्तं पट्टमउडरयणमालाउ आविंधावेइ आविंधावित्ता गंथिमवेढिमपूरिमसंधाइभेणं मल्लेणं कप्याक्खभिव समलंकरेइ २ ता दुच्चंपि महया वेउब्वियसमुग्धाएणं समोहणइ २ एगं महं चंदप्पहं सिबियं सहस्सवाहणियं विव्वति, तंजहा ईहामिगउसमतुरगनरमकरविहगवानरकुंजररुरुसरभचमरसदूलसीहवणलयभत्तिचित्तलयविजाहरमिहुण जुयलजंतजोगजुत्तं अच्चीसहस्समालिणीयं सुनिरूवियं मिसिमिसिंतरू वगसहस्सक लियं ईसिं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं मुत्ताहलमुत्ताजालंतरोवियं तवणीय पवरलंबूसपलंबंतमुत्तदामं हारद्धहारभूसणसमोणयं अहियपिच्छणिजं पउमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं नाणालयभत्ति० विरइयं सुभं चारुक्तरूवं नाणामणिपंचवन्नघंटापडायपडिमंडियग्गसिहरं पासाईयंदरिसणिज सुरूवं,सीया उवणीया ॥श्रीआचाराङ्ग सूत्र॥
पू. सामरजी म. संशोधित
For Private And Personal Use Only