________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यावि हुत्था । संवच्छरेण होहिइ अभिनिक्खमणं तु जिणवरिंदस्स । तो अत्थसंपयाणं पवत्तई पुव्वसुराओ ॥ ११२॥एगा हिरनकोडी|| अटेव अणूणगा सयसहस्सा सूरोदयमाईयं दिज्जइ जा पायरासुत्ति ॥११३॥ तिनेव य कोडिसया अट्ठासीइं च हुंति कोडीओ असिइं च सयसहस्सा एयं संवच्छरे दिन्नं ॥११४॥ वेसमणकुंडधारी देवा लोगतिया महिड्डीया । बोहिंति य तित्थयरं पत्ररससु कम्मभूमीसु | ॥११५॥बंभंमियप्पमी बोद्धव्वा कण्हराइणो मझे।लोगंतिया विमाणा अट्ठसु वत्था असंखिज्जा ॥११६॥एए देवनिकाया भगवं बोहिंति जिणवरं वीरं। सव्वजगजीवहियं अरिहं ! तित्थं पवत्तेहि ॥ ११७॥ तओ णं समणस्स भ० म०अभिनिक्खमणाभिप्यायं जाणित्ता भवणवइवा० जो० विमाणवासिणो देवा य देवीओ य सरहिं २ रूवेहिं सएहिं २ नेवत्थेहिं सएहिं रचिंधेहिं सव्विड्डीए सव्वजुईए सव्वबलसमुदएणं सयाई २ जाणविमाणाई दुरूहंति सया० दुरूहित्ता अहाबायराई पोग्गलाई परिसाइंति २ अहासुहुमाई पुग्गलाई परियाइंति २ उड्ढे उप्पयंति उड्ढे उम्पइत्ता ताए उक्विट्टाए सिग्याए चवलाए तुरियाए दिव्वाएदेवगईए अहेणं ओवयमाणा २ तिरिएणं असंखिजाई दीवसमुदाई वीइक्कममाणा २ जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छंति २ जेणेव उत्तरखत्तियकुंडपुरसंनिवेसे तेणेव उवागच्छंति उत्तरखत्तियकुंडपुरसंनिवेसस्स उत्तरपुरच्छिमे दिसीभाए तेणेव झत्ति वेगेण ओवइया, तओणं सक्के देविंदे देवराया सणियं २ जाणविमाणं पट्ठवेति (प्र० पच्चो० ठवेइ) सणियं २ जाण विभाणाओ पच्चोयरइ सणियं २ एगंतभवक्कमइ एगंतमवक्कभित्ता महया वेउव्विएणं समुग्धाएणं सभोहणइ २ एगं महं नाणामणिकणगरयणभत्तिचित्तं सुभं चारु कंतरूवं देवच्छंदयं विउव्वइ, तस्सणं ॥ श्रीआचाराङ्ग सूत्र।
| पू. सागरजी म. संशोधित
For Private And Personal Use Only