________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| उजाणे तेणेव उवागच्छइ २ ईसिं रयणिप्यमाणं अच्छोप्पेणं भूमिभाएणं सणियं २ चंदप्यमं सिबियं सहस्सवाहिणिं ठवेइ २ सणियं २] चंदप्पभाओ सीयाओ सहस्सवाहिणीओ पच्चोयरइ २ सणियं २ पुरत्थाभिमुहे सीहासणे निसीयइ आभरणालंकार ओमुअइ, तओ णं वेसमणे देवे जन्नु (५० भत्तु ) व्वायपडिओ भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकार पडिच्छइ, तओ णं समणे भगवं महावीरे दाहिणेणं दाहिण वामेणं वाम पंचमुट्ठियं लोयं करेइ, तओ णं सक्के देविंदे देवराया समस्स भगवओ महावीरस्स जत्रुवायपडिए वइराभएणं थालेणं केसाई पडिच्छइ २ अणुजाणेसि भंतेत्तिकट्ट खीरोयसागरं साहरइ, तओ णं समणे जाव लोयं करित्ता सिद्धाणं नमुक्कारं रेइ २ सव्वं मे अकरणिजं पावकम्मंतिकट्ट सामाइयं चरित्तं पडिजइ २ देवपरिसं च मणुयपरिसंच आलिक्वचित्तभूयमिव ठवेइ दिव्यो मणुस्सघोसो तुरियनिनाओ य सक्वयणेणं । खियामेव निलुक्को जाहे पडिवज्जइ चरितं ॥१२९॥ पडिवज्जितु चरित्तं अहोनिसं सव्वपाणभूयहियं । साहटु लोमपुलया सव्वे (५० प्रयया ) देवा निसामिति ॥ १३०॥ तओ णं समणस्स भगवओ महावीरस्स सामाइयं खओवसमियं चरित्तं पडिवनस्स मणपज्जवनाणे नामं नाणे समुपत्रे अड्डाइज्जेहिं दीवहिं दोहि य समुद्देहि सत्रीणं पंचिदयाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाई भावाई जाणेइ । तओ णं समणे भगवं महावीरे पव्वइए समाणे मित्तणाइसयणसंबंधिवगं पडिविसज्जेइ, २ इमं एयारुवं अभिग्गहं अभिगिण्हइ बारस वासाई वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा समुप्पजिस्संति, तंजहा दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्म सहिस्सामि खमिस्सामि ॥श्रीआचाराङ्ग सूत्र
पू. सागरजी म. संशोधित
For Private And Personal Use Only