________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नामिजाणइ, उआहु वीरे अपमाओ महामोहे, अलं कुसलस्स पमाएणं, संतिमरणं सपेहाए भेउरधम्मं सपेहाए नालंपास अलं ते एएहि || १८५१एयं पस्स मुणी ! महब्भयं नाइवाइज कंचणं, एस वीरे पसंसिए जे न निविजइ आयाणाए, न मे देइ न कुपिज्जा, थोवं लक्षु न खिंसए, पडिसेहिओ (पडिलाभिओ पा०) परिणमिजा, एयं भोणं समणुवासिज्जासित्तिबेमि । ८६।अ० २ ३० ४ ॥
जमिणं विरूहरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कजंति, तंजहा अपणो से पुत्ताणं धूयाणं सुण्हाणं नाईणं धाईणं (राईणं) दासाणं दासीणं कम्मकराणं कम्मकरीणं आएसाए पुढोपहेणाए सामासाए पायरामाए संनिहिसंनिचओ कज्जइ इहमेगेसिं माणवाणं भोयणाए १८७१ समुहिए अणगारे आरिए आरियपत्रे आरियदंसी अयंसंधित्ति अदक्खु से नाइए नाइयावए न समणुजाणइ, सव्वामगंधं परित्राय निरामगंधो परिव्यए । ८८ । अदिस्समाणे क्यविक्कयेसु, सेण किणेन किणावए किणंतं न समणुजाणइ, से भिक्खुकालन्ने बलन्ने मायने खेयन्ने खणयन्ने विणयन्ने ससमयपरसमयन्ने भावन्ने परिग्गहं अममायमाणे कालाणवाई अपडिण्णे।८९|| दहओ छेत्ता नियाइ वत्थं पडिग्गहं कंबलं पायंपुंछणं उग्गहणं च कडासणं एएसु चेव जाणिजा।९० लद्धे आहारे अणगारो मायं जाणि (ए चू०) जा से जहेयं भगवया पवेइयं, लाभुत्ति न मजिज्जा, अलाभूत्ति न सोइज्जा, बहुपि ल न निहे, परिग्गाहाओ अप्पाणं अवसक्किज्जा १९११ अनहा णं पासए परिहरिजा, एस मग्गे आयरिएहिं पवेइए, जहित्य कुसले नोवलिंपिज्जासित्ति बेमि । ९२॥कामा दुरतिकमा, जीवियं दुडिवूहगं, कामकामी खलु अयं पुरिसे, से सोयइ जुरइ तिप्पइ परितप्पइ । ९३। आययचक्खू लोगविपस्सी ॥श्रीआचाराङ्ग सूत्र।
पू.सागरजी म. संशोधित
For Private And Personal Use Only