________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||आउसोत्ति वा २ दाहिसि मे इत्तो अन्त्यरं वत्थं ?, तहप्य० वत्थं सयं वा० परो० फासुयं एस० लाभे० पडि०, दुच्चा पडिमा २ अहावरा|| तच्चा पडिमा से भिक्खू वा० से जं पुण० ० - अंतरिज वा उत्तरिजं वा तहप्पगारं वत्थं सयं० पडि०, तच्चा पडिमा ३ अहावरा चउत्था पडिमा से० उज्झ्यिधम्मियं वत्थं जाइज्जा जंचऽन्ने बहवे समण० वणीमगा नाव कंखति तहप्य० उज्झिय० वत्थं सयं० परो० फासुयं जाव ५०, चउत्था पडिमा ४ ॥ इच्चेयाणं चउण्हं पडिमाणं जहा पिंडेसणाए ॥ सिया णं एताए एसणाए एसमाणं परो वइज्जा आउसंतो समणा ! इजाहि तुमं मासेण वा दसराएण वा पंचराएण वा सुते सुततरे वा तो ते वयं अन्नयरं वत्थं दाहामो, एयप्पगारं निग्धोसं सुच्चा नि० से पुवामेव आलोइज्जा आउसोत्ति वा ! २ नो खलु मे कप्पइ एयप्पगारं संगारं पडिसुणित्तए, अभिकंखसि मे दाउ इयाणिमेव दलयाहि, सेणेवं व्यंत परो वइजा आउ० स० ! अणुगच्छाहि तो ते वयं अन० वत्थं दाहा मो० से पुव्वामेव आलोइज्जा आउसोत्ति ! वा २ नो खलु मे कम्पइ संगारवयणे पडिसुणित्तए० से सेवं वयंत परोणेया वइज्जा आउसोत्ति वा भइणित्ति वा ! आहरेयं वत्थं समणस्स दाहामो, अवियाई वयं पच्छावि अप्पणो सयट्ठाए पाणाई ४ समारंभ समुहिस्स जाव चेइस्सामो, एयप्पगारं निग्धोसं/ सुच्चा निसम्म तहथ्यगारं वत्थं अफासुअंजाव नो पडिगाहिज्जा ॥ सिआ णं परो नेता वइज्जा आउसोत्ति ! वा २ आहर एयं वत्थं सिणाणेण वा ४ आघंसित्ता वा ५० समणस्सणं दाहामो, एयप्पगारं निग्धोसं सुच्चा नि० से पुव्वामेव० आउ० भ० ! मा एयं तुभं वत्थं सिणाणेण वा जाव पधंसाहिवा, अभि. एमेव दलयाहि, से सेवं वयंतस्स परो सिणाणेण वा पधंसित्ता दलइजा तहप्प० वत्थं अफा० ॥श्रीआचाराङ्ग सूत्र
| पू. सागरजी म. संशोधित
For Private And Personal Use Only