Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यक्ति टीका मेवाऽध्ययनांगीकाराज्यामधिकारित्वान्ममनमिव मंझनं, यद्यप्येतदध्ययनमात्रे शाक्यादयोऽधिकारिणो नवंसेव, तथाप्यत्र तबदकयुक्तीनां विद्यमानत्वेनाऽनधिकारिण एव शाक्यादय इसादापन्नं, ननु श्रीमनियों युक्तिप्रकाशविस्तरः क्रियते, स किं पूर्व विद्यते न वेति चेत्पूर्व विद्यते, तदा सतः पुनःकरणेन पिष्टपेषणं संपन्नं, चेन्नविद्यते तदाऽसतः करणायोग इत्युजयथाप्यत्र निरर्थकैव श्रीमतां प्रवृत्तिरिचन्न, अस्सेव स्यावादरत्नाकरादिशास्त्रेषु युक्तिप्रकाशविस्तारस्तथाप्यनया गया तत्र नास्तीति सार्थकैव प्रवृत्तिरत्रेति, तथाविधशास्त्रस्था अतीव गहनगंजीरा युक्तयो लालिसेन सुकरतया चात्र विस्तार्यत श्यर्थः, इति प्रथमवृत्तार्थः॥१॥ मूलम्-चेद् बौछ वस्तु कणिकं मते ते, तत्साधकं मानमदस्तथैव ॥ तथा च तेन ह्यसता कथं तत्, प्रमेव धूमेन दुताशनस्य ॥२॥ ॥ टीका-॥ अथ प्रथमं बौई निराकरोति, चेदबौछा तत् सं0 हे बोझ तब मते चेद् यदि वस्तु घटपटलकुटशकटादिकं कणिकं दाणेन एकेन समयेन विनश्वरमस्तीसध्याहार्यान्वयः, तर्हि तत्साधकं वस्तुणिकत्वसाधकं अदइदं मानमपि तथैव दणिकमेव स्यात्, अयं जावः-यदि सकसमपि वस्तुणिकमिसेवांगीकृतं त्वया, तदा णिकत्वसाधकं प्रमाणमिदमेव वाच्यं । अर्थक्रियाकारित्वात् दणिकं वस्त्विति, श्दमपि सकलवस्त्वंत:पातित्वेन दणिकमेसर्थः । ननु दणिकत्वसाधकं प्रमाणं चेत् क्षणिकं तदा कः प्रकृते दोष इसत आह-तथा चेति, तथा च एवं सतिक्षणिकत्वादेकसमयानंतरं असता विनष्टन तेन क्षणिकत्वसाधकप्रमाणेन कथं तत्पमा दणिकत्वममा जन्यत इसर्थाद् बोध्यं, प्रमा खत्राऽनुमितिरूपैच गृह्यते, तथा चायमर्थः कणिकलं तावत् साध्य, अर्थक्रियाकारित्वादिति हे. ॥३॥ For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46