Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रष्टक0
सपि तदेवालं. परं संसारकारणं ॥ विपाकदारुणं घोरं, सर्वानर्थविवर्धनं ॥ ५॥ यस्तून्नतौ यथाशक्ति, सोऽपि स- र मूलमण म्यक्त्वहेतुतां ॥ अन्येषां प्रतिपद्येह, तदेवाप्नोसनुत्तरं ॥ ३ ॥ प्रवीणतीत्रसंक्लेश, प्रशमादिगुणान्वितं ॥ निमित्तं सर्वसौख्यानां, तथा सिधिमुखावहं ॥४॥ अतः सर्वप्रयत्नेन, मालिन्यं शासनस्य तु ॥ मेदावता न कर्त्तव्यं, प्रधान पापसाधनं ॥ ५॥ अस्माबासनमालिन्या-जातौ नातौ विगर्दित ॥ प्रधानन्नावादात्मानं, सदा दूरीकरोखलं ॥६॥ कर्तव्या चोन्नतिः सयां-शक्तावित नियोगतः ॥ अवंध्यं बीजमेषा य-तत्वतः सर्वसंपदां ॥७॥ अत उन्नतिमाप्नोति, जातौ जातौ हितोदयं ॥ दयं नयति मालिन्यं, नियमात्सर्ववस्तुषु ॥७॥
॥ अथ चतुर्विंशतितमाष्टकं. ॥ गेहादगेहांतर कश्चि-बोलनादधिकं नरः ॥ याति यत्सुधर्मेण, तहदेव जवानवं ॥ १ ॥ गेहाद्गेहांतरं कश्चिबोजनादितर नरः ॥ याति यदसौ -तदेव जवानवं ॥ ॥ गेहाद्गेहांतरं कश्चि-दशुनादधिकं नरः ॥ याति यन्महापापा-त्तदेव जवानवं ॥ ३ ॥ गेहाद्गेहांतरं कश्चि-दशुनादितरन्नरः॥ याति यइत्सुधर्मेण, तदेवनवाजवं ॥४॥ शुजानुवंध्यतः पुण्यं, कर्तव्यं सर्वथा नरैः ॥ यत्पन्नावादपातिन्यो, जायते सर्वसंपदः ॥ ५॥ सदागमविशुइन, क्रियते तन्त्र चेतसा ॥ एतच्च झानच्यो , जायते नान्यतः कचित् ॥ ६ ॥ चित्तरत्नमसंक्लिष्ट-मांतरं धनभुच्यते ॥ यम्य तन्मूषितं दोपै-स्तस्य शिष्टा विपत्तयः ॥ ॥ दया नूतेषु वैराग्यं, विधिवद्गुरुपूजनं ॥ विशुझा शीलवृत्तिश्च, पुण्यं पुरुयानुबंध्यदः ॥ ७ ॥
॥ अथ पंचविंशतितमाष्टकं. ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 37 38 39 40 41 42 43 44 45 46