Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
अष्टक०
|| 39 ||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यतः प्रकर्षतंप्राप्ता-हिज्ञेयं फलमुत्तमं ॥ तीर्थकृत्त्रं मदौचिस प्रवृत्त्या मोक्षसाधकं ॥ १ ॥ सदौचिसमवृत्तिश्च, गर्जादारज्य तस्य यत् ॥ तत्राप्यनिग्रहो न्याय्यः श्रूयते हि जगद्गुरोः ॥ २ ॥ पित्रुदेगनिरासाय, महतां स्थितिसिइये ॥ ईष्टकार्यसमृद्ध्यर्थ- मेवं भूतो जिनागमे ॥ ३ ॥ जीवतो गृहवासेऽस्मिन् यावन्मे पितराविमौ ॥ तावदेवाधिवत्स्यामि, ग्रहानहमपीष्टतः ॥ ४ ॥ इमौ शुश्रूषमाणस्य गृहानावसतो गुरू ॥ प्रव्रज्याप्यानुपूर्व्येण, न्याय्यांते मे जविष्यति ॥ ५ ॥ सर्वपापनिवृत्तिर्यत, सर्वयैषा सतां मता ॥ गुरूदेगकृतोऽत्यंतं नेयं न्याय्योपपद्यते ॥ ६ ॥ प्रारंजमं गलं ह्यस्या, गुरुशुश्रूषणं परं ॥ एतौ धर्मप्रवृत्तानां नृणां पूजास्पदं महत् ॥ 9 ॥ स कृतज्ञः पुमान् लोके, स धर्मगुरुपूजकः ॥ स शुजाक् चैव य एतौ प्रतिपद्यते ॥ ८ ॥
॥
मूविंशतितमाष्टकं ॥
जगद्गुरोर्महादानं, संख्यावच्चेस संगतं ॥ शतानि त्रीणि कोटीनां, सूत्र मिसादि चोदितं ॥ १ ॥ अन्यैस्त्वसंख्यमन्येषां, स्वतंत्रेषूपवएर्यते ॥ तत्तदेवेह तद्युक्तं, महछन्दोपपतितः ॥ २ ॥ ततो महानुभावत्वात् तेषामेवेह युक्तिमत् ॥ जगद्गुरुत्वमखिलं सर्वं हि महतां महत् ॥ ३ ॥ एवमाहेह सूत्रार्थ न्यायतोऽनवधारयन् ॥ कश्चिन्मोहात्ततस्तस्य, न्यायलेशोऽत्र दर्श्यते ॥ ४ ॥ महादानं हि संख्याव - दजावाज्जगद्गुरोः ॥ सिंवरवरिकात - स्तस्याः सूत्रे विधानतः || ५ || तयासह कथं संख्या, युज्यते व्यजिचारतः ॥ तस्माद्ययोदितार्थं तु, संख्या ग्रहणमिष्यतां ॥ ६ ॥ महानुजावताप्येषा, तद्भवेन यदर्थिनः ॥ विशिष्टसुखयुक्तत्वात्, संति प्रायेण देहिनः || १ || धर्मोद्यताश्च तद्योगा- तदा ते तत्वदर्शिनः ॥ महन्महत्वमस्यैव-मयमेव जगद्गुरुः ॥ ८ ॥
For Private and Personal Use Only
मूलम्०
॥ ३७ ॥
Eve
Loading... Page Navigation 1 ... 38 39 40 41 42 43 44 45 46