Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra अष्टक० ॥ ४० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वगताजास -- मध्येन यदन्यथा ॥ युज्यते तेन सन्न्यायात्, संविसा दोऽपि जाव्यतां ॥ 9 ॥ नान्योऽस्ति गुणी लोके, न धर्मात विभुर्न च ॥ आत्मा तमनाद्यस्य, नास्तु तस्माद्यथोदितं ॥ ८ ॥ ॥ अथ एकत्रिंशतितमाष्टकं ॥ वीतरागोऽपि स तीर्यकृन्नामकर्मणः ॥ नदयेन तथा धर्म देशनायां प्रवर्तते ॥ १ ॥ वरबोधित आरज्य परार्थोयत एव हि ॥ तयाविधं समादत्ते, कर्मस्फीताशयः पुमान् ॥३॥ यावत्संतिष्टते तस्य तत्तावत्संप्रवर्त्तते ॥ तत्स्वजात्वतो धर्म देशनायां जगद्गुरुः ॥ ३ ॥ वचनं चैकमध्यस्य । हितां जिन्नार्थगोचरां ॥ जूयसामपि सत्वानां प्रतिपत्ति कसलं ॥ ४ ॥ श्राचिसपुण्यतंजार - सामर्थ्यादेतदीदृशं ॥ तथा चोत्कृष्टपुण्यानां नास्त्यसाध्यं जगत्रये ॥ ५ ॥ अजव्येषु च भूतार्थी, यदसौ नोपपद्यते ॥ तत्तेषामेत्र दौर्गुण्यं ज्ञेयं जगवतो न तु ॥ ६ ॥ दृष्टश्चान्युदपे जानो प्रकृया लिष्टकर्मणां || प्रकाश लूकानां तदत्रापि जाव्यतां || 9 || इयं च नियमाद् ज्ञेया, तथा नंदाय देहिनां ॥ तदाते वर्त्तमानेऽपि जन्यानां शुद्धचेतसां ॥ ८ ॥ ॥ श्रथ द्वात्रिंशत्तम ष्टकं ॥ कृत्स्नकर्मयान्यो । जन्ममृत्यवादिवर्जितः ॥ सर्ववाधाविनिर्मुक्त-एकांतसुखसंगतः ॥ १ ॥ यन दुःखेन संजिनं च चष्टमनंतरं ॥ अभिलापापनीतं यत्, तद् इयं परमं पदं ॥ २ ॥ कश्चिदाहान्नपानादि-जोगाजावादसंगतं ॥ मुखं वै सिनयानां पृष्टव्यः स पुमानिदं ॥ ३ ॥ किं फलोऽनादिसंजोगो, बुभुक्षादिनिवृत्तये ॥ तन्निवृत्तेः फलं किं स्यात्, स्वास्थ्यं तेषां तुला || ४ || अस्वस्यस्यैव जैषज्यं, स्वस्यस्य तु न दीयते || अवाप्तस्वास्थ्यकोटीनां, For Private and Personal Use Only मूलम्० ॥ ४० ॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46