Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलम् ॥३ ॥ शनायलं ॥ कुर्मादिनिमित्तता-पायैव पतज्यते ॥ ७॥ ॥ अथ एकोनविंशतितमाष्टकं ॥ सामायिकं च मोदांग. परं सर्वइनापितं ॥ वामिचंदन कल्पाना-मुक्तमतन्महात्मनां ॥१॥ निर्वद्यमिदं डेयमेकांतनैव तत्वतः ॥ कुशलाशयरूपत्वात, सर्वयोगविशुदितः ॥ ॥ यत्पुनः कुशलं चित्तं, लोकदृष्ट्या व्यवस्थितं ॥ तत्तयौदार्ययोगेऽपि, चिंसनानं न तादृशं ॥३॥ मय्येव निपतत्वेत-जगदुश्चरितं यथा ॥ मत्सुचरितयोगाच्च । मुक्तिः स्यात् सर्वदेहिनां ॥ ४ ॥ असंचवीदं यस्तु, बुझनां नितिश्रुतेः ॥ संजविवे वियं न स्या-त्तत्रैकस्यापि निवृतौ ॥५॥ तदेवं चिंतनं न्याया-त्तत्वतो मोहसंगतं ॥ साध्ववस्थांतरे इयं, बोध्यादेः प्रार्थनादिवत् ॥ ६॥ अपकारिणि सद्बुदि-विशिष्टार्थमसाधनात् ॥ आत्म जरिवपिशुना-तदायानपेक्षिणी ॥9॥ एवं सामायिकादन्यदवस्थांतरजकं ॥ स्याञ्चित्तं तत्तु संशुधे-ईयमेकांतनश्कं ॥ ७॥ ॥अथ त्रिंशतितमाष्टकं. ॥ सामायिकविशुक्षात्मा, सर्वथा घातिकर्मणः ॥ श्याकेवलमाप्नोति, लोकालोकप्रकाशकं ॥१॥ ज्ञाने तपसि चारित्रे, ससेवास्योपजायते ॥ विशुभिस्तदंतस्तस्य, तथा प्राप्तिरिहेप्यते ॥२॥ स्वरूपमात्मनो ह्येतत्, कित्वनादिमलावृतं ॥ जासरत्नांशुवत्तस्य, दयात्स्यातपायतः ॥३॥ आत्मनस्तत्स्वजावत्वा-बोकालोकप्रकाशकं ॥ अत एव तत्पत्ति-समयेऽपि यथोदितं ॥४॥ आत्मस्थमात्मधर्मत्वातू । संविसा चैवमिष्यते ॥ गमनादेरयोगेन, नान्यथा तत्वमस्य तु ॥ ५॥ यच्च चंप्रजावत्र, छातं तछातमात्रकं ॥ मलापुलरूपाय-त्तमोनोपपद्यते ॥ ६ ॥ अतः स LACECE ॥३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46