Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
अष्टक ०
॥ ३८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रथ सप्तविंशतितमाष्टकं ॥
कश्चिदाहास्य दानेन क इवार्थः प्रसिध्यति ॥ मोगामी ध्रुवं ह्येष, यतस्तेनैव जन्मना ॥ १ ॥ उच्यते कल्प एवास्य, तीर्थकृन्नामकर्मणः ॥ उदयात्सर्वसत्वानां हित एवं प्रवर्तते ॥ २ ॥ धर्मागख्यापनार्थ च दानस्यापि महामतिः ॥ अवस्थौचिययोगेन; सर्वस्यैवानुकंपया ॥ ३ ॥ शुजाशयकरं ह्येत - दाग्रहच्छेदकारि च ॥ सदज्युदय सारांगमनुकंपाप्रसूति च || ४ || झापकं चात्र जगवान्, निष्क्रांतोऽपि दिजन्मने ॥ देवदृष्यं दददीमा - ननुकंपा विशेषतः ॥ ५ ॥ इत्थमाशयजेदेन, नातोऽधिकरणं मतं ॥ अपित्वन्यगुणस्थानं, गुणांतर निबंधनं || ६ || येतु दानं प्रशंसंती - यादि सूत्रं तु यत्स्मृतं || अवस्थाजेदविषयं दृष्टव्यं तन्नहात्मनिः ॥ ७ ॥ एवं न कश्चिदस्यार्थस्तत्वतोऽस्मात् मसि यति ॥ पूर्वः किंतु तत्पूर्व- मेवं कर्म महीयते ॥ ८ ॥
॥ अथ अष्टविंशतितमाष्टकं ॥
उपन्यस्त्वाहास्य राज्यादि-प्रदाने दोष एव तु ॥ महाधिकरणत्वेन, तत्वमार्गेऽविचक्षणः ॥ १ ॥ श्रमदाने हि राज्यस्य, नायकाजावतो जनाः ॥ मिथौ वै कालदोषेण, मर्यादाभेदकारिणः ||२|| विनश्यंयधिकं यस्मा - दिह लोके परत्र च ॥ शक्तौ सय्रामुपेक्षा च, युज्यते न महात्मनः ॥ ३ ॥ तस्मात्तदुपकाराय तत्प्रदानं गुणावहं ॥ परार्थदीदितस्यास्य, विशेषेण जगद्गुरोः || ४ || एवं विवाहधर्मादौ तथा शील्पनिरूपणे ॥ न दोषो हुत्तमं पुण्य - मिचमेव विपच्यते ॥ ५ ॥ किंचेहाधिकदोषेज्यः, सत्वानां रक्षणं तु यत् ॥ उपकारस्तदेवेषां प्रवृत्थंगं तथास्य च ॥ ६ ॥ ना गादेरक्षणं यदू, गयाकर्षणेन तु ॥ कुर्वन्न दोषवांस्तर- दन्ययासेजवादयं ॥ १ ॥ इवं चैन दिहैष्टव्य-मन्यथा दे
For Private and Personal Use Only
मूलम०
॥ ३८ ॥
Loading... Page Navigation 1 ... 39 40 41 42 43 44 45 46