Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टक
॥३५॥
जातो नच कचित् ॥ अहाँ मे श्यता कष्टं । न सिक्ष्म जिवां जिन ॥ ३ ॥ एवं ह्येतत्समादान-ग्लानलावालिसंधिमत् ॥ साधूनां तत्वतो यत्तद-इष्ट इयं महात्मनः॥४॥ लौकिकैरपि चैषोऽर्थो, दृष्टः मृदमार्थदर्शितिः॥ प्रकारांतरतः कैश्चि-धत एतदुदाहृतं ॥ ५॥ अंगेष्वेव जरा यातु, यवयोपकृतं मम ॥ नरः प्रत्युपकाराय, विपत्सु लनते फलं ॥६॥ एवं विरुदानादौ । हीनोत्तमगतेः सदा ॥ प्रव्रज्यादिविधाने च । शास्त्रोक्तन्यायबाधिते ॥ 9 ॥ इच्या. दिलेदतो यो । धर्मव्याघात एव हि ॥ सम्यग्माध्यस्थ्यमालंब्य, श्रुतधर्मव्यपेक्ष्या ॥ ॥ युग्मम् ॥
॥अथ धाविंशतितमाष्टकं. ॥ जावशुधिरपि या, यैषा मार्गानुसारिणी ॥ प्रापनाप्रियासर्थ, न पुनः स्वाग्रहात्मिका ॥ १॥ रागो देषश्च मोहच, नावमालिन्य हेतवः । एतदुत्कर्षतो झयो, हतोत्कर्षोऽस्य तत्वतः ॥॥ तथोत्कृष्टे च ससस्मिन्, शुश्र्चेि शब्दमात्रकं ॥ स्वबुझिकल्पनाशील्प-निर्मितं नार्थववेत् ॥३॥ न मोहोक्तितालावे, स्वाग्रहो जायते कचित् ॥ गुणवत्पारतंत्र्यं हि, तदनुत्कर्षसाधनं ॥ ४॥ अत एवागमोऽपि, दीक्षादानादिषु ध्रुवं ॥ दमाश्रमण हस्तेने-साह सर्वेषु कर्मसु ॥५॥ इदं तु यस्य नास्त्येव, स नोपायोऽपि वर्तते ॥नावशुः स्वपरयो-र्गुणाद्यस्य सा कुतः ॥६॥ तस्मादासनलव्यस्य, प्रकृया शुश्चेतप्तः ॥ स्थानमानांतरइस्य, गुणवबहुमानिनः ॥ ७॥ औचिखेन प्रवृत्तस्य, कुग्रह सागतो नृशं ॥ सर्वत्रागमनिष्ठस्य, नावमिंथोदिता ॥ ७ ॥
॥अथ त्रयोविंशतितमाष्टकं. ॥ यः शासनस्य मालिन्ये-नालोगेनापि वर्तते ॥ स तन्मिथ्यात्वहे नुस्वा-दन्येषां प्राणिना ॥१॥ बन्ना
Ny॥३५॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 36 37 38 39 40 41 42 43 44 45 46