Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलम्॥ अष्टकतनयं स्यात्, प्राण्यंगत्वा विशेषनः ॥ ५ ॥ एतावन्मात्रसाम्येन, प्रवृत्तिर्यदि चेष्यते ॥ जायायां स्वजनन्यां च, स्त्री- त्वात्तुल्यैव सास्तु ते ॥६॥ तस्मातास्त्रं च लोकं च. समाश्रिस वदेद् बुधः ॥ सर्वत्रैवं बुधत्वं स्या, दन्यथोन्मत्ततुल्यता ॥ ॥ 9 ॥ शास्त्रे चाप्तेन वोऽप्येत. निपिई यत्नतो ननु । लंकावतारसूत्रादौ, ततोऽनेन न किंचन ॥ ७ ॥ ॥ अथ अष्टादशमाष्टकं.॥ ॥ अन्योऽविमृश्य शब्दार्थ-न्यायम्बयमुदीरितम् । पूर्वापरविरुक्षार्थ-मेव माहात्र वस्तुनि ॥१॥ न मांसजदणे दोषो, न मद्य न च मैथुने ॥ प्रवृत्तिरेषा भूतानां, नित्तिस्तु महाफला ॥॥ मांस नहायतामुत्र, यस्य मांसमिहाम्यहम् ॥ एतन्मांमस्य मांसत्वं, प्रवदंति मनीषिणः ॥ ३ ॥ श्वं जन्मा दोषोऽत्र, न शास्त्राबाह्य जहणम् ॥ प्रतीसैपनिषेधश्च, न्याय्यो वाक्यांतराद्गतः ॥ ४॥ प्रोदितं जदयेन्मांस, ब्राह्मणानां च काम्यया ॥ यथाविधिनि युक्तस्तु. प्राणानामेववासये ॥ ५ ॥ अत्रैवासावदोपश्चे, निर्वृत्तिनास्य सज्यते ॥ अन्यदा नदणादत्रा, जहणे दोतपकीर्तनात् ॥ ६ ॥ यथाविधिनियुक्तस्तु, यो मांस नाति वै दिजः ॥ स से पशुतां याति, संजवानेकविंशती ॥ ७ ॥ पारिवाज्य निवृत्तिश्चेद, यस्तदनिपतितः ॥ फलानावः स एवास्य, दोपो निर्दोषतैव न ॥ ७॥ ॥अथ एकोनविंशतीतमाष्टकं. ॥ ॥ मद्यं पुनः प्रमादांगं. तथा सञ्चित्तनाशनम् ॥ संधानदोषवत्तत्र, न दोष इति साहसम् ॥ १॥ कि वेह बहुनो- तेन, प्रसदेणैव दृश्यते ॥ दोषोऽस्य वर्तमानेऽपि, तथा मनलक्षणः ॥२॥ श्रूयते च इपिर्मद्यात्, प्राप्तज्योतिर्महातपाः ॥ स्वाँगनानिराक्षिप्तो, मूर्खचन्नि वनं गतः ॥३॥ कश्चिदृषिस्तपस्तेपे, जीतइंः सुरस्त्रियः॥ कोजाय प्रेषया ॥३ ॥ SA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46