Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra खटक० ॥ ३२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ ॥ ६ ॥ उपन्यासश्च शास्त्रेऽस्याः कृतो यत्नेन चिताम् ॥ विषयोऽस्य यमासाद्य, दंतैष सफलो जवेव ॥ ७ ॥ - जावेsस्या न युज्यंते, ससादीन्यपि तत्वतः । अस्याः संरक्षणार्थं तु यदेतानि मुनिर्जगौ ॥ ८ ॥ ॥ अथ षोमशाष्टकं ॥ ॥ नियानिये तथा देहाद्, निन्नाजिने च तत्वतः ॥ घटते आत्मनि न्यायाद, हिंसादीन्यविरोधतः ॥ १ ॥ पीकर्तृत्व योगेन, देहव्यापसपेक्षया ॥ तथा हन्मीति संक्लेशा - दिसैषा सनिबंधना || २ || हिंस्यकर्मविपाकेऽपि, निमि वनियोगः ॥ हिंसकस्य जवेदेषा, ऽष्टादुष्टानुबंधतः ॥ ३ ॥ ततः सदुपदेशादेः क्लिष्टकर्मवियोगतः ॥ शुजजावानु ate, हंतास्याविरतिर्जवेत् ॥ ४ ॥ हिंसैपा मता मुख्या, स्वर्गमोक्षप्रसाधनी ॥ एतत्संरक्षणार्थं च, न्याय्यं ससादिपालनम् || २ || स्मरणमस निज्ञान - देहसंस्पर्शवेदनात् ॥ अस्य निसादिसिविश्व तथा लोकप्रसिद्धितः ॥ ६ ॥ देहमात्रे च सत्यस्मिन् स्यात्संकोचादिधर्मिणि ॥ धर्मादेरूर्ध्वगत्यादि. यथार्थ सर्वमेव तु ॥ १ ॥ विचार्यमेतत् सद्बुध्या, मध्यस्तरात्मना || प्रतिपत्तव्यमेवेति न खल्वन्यः सतां नयः ॥ ८ ॥ ॥ अथ सप्तदशमाष्टकं ॥ ॥ क्षणीयं सना मां मायंगत्वेन हेतुना ॥ नदनादिवदियेवं कश्चिदाहातितार्किकः ॥ १ ॥ जयाजय व्यवस्थेह, शास्त्रलोक निबंधना ।। सर्वे जावतो यस्मात् तस्मादेतदसांप्रतम् ॥ २ ॥ तत्र प्रात्यंगमध्येकं, जदयमन्यनो तथा ॥ गवादिमत्कीर- रुधिरादौ तयेकृणात् ॥ ३ ॥ प्रायगत्येन नच नो, जलीयं स्विदं मतम् ॥ किवन्यजीवजावेन. तया शास्त्रमितिः ॥ ४ ॥ कुिमांसनिषेधोऽपि न चैत्रं युज्यते क्वचित् ॥ प्रस्थ्याद्यपि च For Private and Personal Use Only मूलमू० ॥ ३५ ॥

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46