Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टक०
मलमू०
॥
४॥
मास, तस्यागसचतास्तकम् ॥ ४॥ विनयन समाराध्य, वरदानिमुखं स्थितम् ॥ जगुर्मधं तथा हिंसां, सेवस्वाब्रह्म वेच्छया ॥ ५॥ म एवं गदितस्तानि, योनरकहेतुताम् ॥ आलोच्य मद्यरूपं च, शुक्ष्कारणपूर्वकम् ॥ ६ ॥ मद्यं प्रपद्यतञोगान्, नष्टधर्मस्थितिमदात् ॥ विदंशार्थमनं हत्वा, सर्वमेव चकार सः ॥ ॥ ततश्च चष्टसामर्थ्यः, स मृत्वादुर्गतिं गतः ॥ इत्यं दोषाकरो मध, विज्ञेयं धर्मचारितिः॥॥
॥अथ विंशतितमाष्टकं.॥ ॥ रागादेव नियोगेन, मैथुनं जायते यतः ॥ ततः कथं न दोषोऽत्र, येन शास्त्रे निषिध्यते ॥१॥ धर्मार्थ पुत्रकामस्य, स्वदारेष्वधिकारिणः ॥ ऋतुकाले विधानेन, यत्स्याद्दोषो न तत्र चेत् ॥ २॥ नापवादिककरूपत्वा, नैका तेनेससंगतम् ॥ वेदं ह्यधीस स्नायाद्य, दधीसवेति शासितम् ॥ ३ ॥ स्नायादेवेति न तुय. ततो हीनो गृहाश्रमः ॥ तत्र चैतदतो न्याया. मशंसास्य न युज्यते ॥४॥ प्रदोषकीर्तनादेव, प्रशंसा चेत्कथं नवेत् ॥ अर्थापत्या सदोषस्य, दोषानावप्रकीर्तनात् ॥ ५॥ तत्र प्रवृत्तिहेतुत्वात, साज्यबुझेर संजवात् ॥ विध्युक्त रिष्टसंमि, रुक्तिरेषा न नपिका ॥ ६ ॥ प्राणिनां बाधकं चैत, बान्ने गीतं महर्षिनिः॥ नलिकातप्तकणक-प्रवेशद्वाननम्तथा ॥ ७॥ मूलं चैतदधर्मस्य, जवनावप्रवर्धनम् ॥ तस्मादिक्षान्नवत्त्याज्य मिदं मृत्युमनिच्छता ॥ ७ ॥
॥ अन्य एकविंशतितमाष्टकं.॥ ॥ ममबुझ्या सदा झयो, धर्मो धर्मार्थिनिनरैः ॥ अन्यथा धर्मबुझ्यैव, तपिघातः प्रसज्यते ॥१॥ गृहित्वा | ग्लाननैषज्य-दानानिग्रहं यया ॥ पदप्राप्ती नदंतेऽस्य. शोकं ममुपगतः ॥२॥ गृहितोऽनिग्रहः श्रेष्टो । ग्लानो
॥३०॥
T
For Private and Personal Use Only
Loading... Page Navigation 1 ... 35 36 37 38 39 40 41 42 43 44 45 46