Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टक
मूलम्
वस्तु, विचार्य रागवर्जितः ।। धर्मार्थिनिः प्रयत्नेन, तत ईष्टार्थ सिक्षितः॥॥
॥ अथ चतुर्दशमाष्टकं ॥ ॥ तत्रात्मा निस एवेति, येषामेकांतदर्शनम् ॥ हिंसादयः कथं तेषां, युज्यते मुख्यत्तितः ॥ १॥ निक्रियाऽसौ ततो हंति, हन्यते वा न जातु चित् ॥ किंचिकेनचिदिसे, न हिंसास्योपपद्यते ॥ २ ॥ अनावे सर्वथैतस्या, अहिं.
सापि न तत्वतः ॥ ससादीन्यपि सर्वाण, नाहिंसासाधनत्वतः ॥ ३॥ ततः सन्नीतिता नावा-दमीषामसदेव हि ॥ र सर्व यस्मादनुष्ठानं. मोहसंगतमेव च ॥ ४॥ शरीरेणापि संबंधा, नात एवास्य संगतः ॥ तथा सर्वगतलाच. संसारश्चा
प्यकल्पितः ॥ ५॥ ततश्चोर्ध्वगतिधर्मा-दधोगतिरधर्मतः ॥झानान्मादश्च वचनं, सर्वमेवोपचारिकम् ॥ ६॥ नोगा. धिष्ठानविषये-ऽप्यस्मिन् दोषोऽयमेव तु ।। तदनेदादेव लोगो.पि, नि:क्रियस्य कुतो नवेत् ॥ ७ ॥ इष्यते चेक्रियाप्यस्य, सर्वमेवोपपद्यते ।। मुख्यवृत्त्यानघं किंतु, परसिम्हांतसंश्रयः ॥ ७ ॥
॥ अथ पंचमाष्टकं ॥ ॥ दणिकझानसंतान-रूपेऽप्यात्मन्यसंशयम् ॥ हिंसादयो न तत्वेन, स्वसिांतविरोधाः ॥ १॥ नाशहेतोरयोगेन, कृणिकत्वस्य संस्थितिः ॥ नाशस्य चाऽन्यतोऽनावे, लवेदिसाप्य हेतुका ॥ २ ॥ ततश्चास्याः सदा सत्ता, क दाचिन्नैव वा वेत् ॥ कादाचित्कं हि जवनं, कारणोपनिबंधनं ॥३॥ न च संतानन्दस्य, जनको हिंसको लवेत्॥ सांनत्वान्न जन्यत्वं, यस्मादस्योपपद्यते ॥ ४ ॥ न च दाणविशेषस्प, तेनैव व्यनिचारतः ॥ तथा च सोऽप्युपादान, जावन जनको मतः ॥५॥ तस्यापि हिंसकलेन, न कश्चित्स्यादाहसकः।। जनकत्वाविशेषेण, नैवं तदितिः कचित्
more
37ESH
For Private and Personal Use Only
Loading... Page Navigation 1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46