Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टक
॥
७॥
आर्तध्यानाख्यमेकं स्या, मोहगर्न तथापरम् ॥ सद्झानमंगतं थेति, वैराग्यं त्रिविधं स्मृतम् ॥ १ ॥ इष्टेतर- 14 मूलम्॥ वियोगादि-निमित्तं प्रायशो हि यत् ॥ यथाशक्त्यपि हेयादा-वप्रवृत्त्यादिवर्जितम् ॥२॥ नवेगकृषिादाव्य-मास्मघातादिकारणम् ॥ आर्तध्यानं ह्यदो मुख्य, वैराग्यं लोकतो मतम् ॥ ३ ॥ एको नित्यस्तथावक्षः, दय्यसवेद सर्वथा ॥ आत्मेति निश्चयादयो, जवनैर्गुण्यदर्शनात् ॥ ४ ॥ तत्त्यागोपशांतस्य, सद्वत्तस्यापि लावतः ॥ वैराग्यं ततं यत्तन, मोहगर्नमुदाहृतम् ॥ ५॥ नूयांसो नामिनो बक्षा, बाह्यनेच्छादिना ह्यमी। आत्मानस्तशात्कटं, नवे तिएंति दारुणे ॥६॥ एवं विहाय तत्त्याग-विधिसागश्च सर्वथा ॥ वैराग्यमाहुः सदान-संगतं तत्वदर्शिनः ॥७॥ एतत्तवपरिझाना-नियमेनोपजायते ॥ यतोऽतः साधनं सिझे, रतदेवोदितं (जनैः ॥ ७॥
॥ अथ एकादशमाष्टकं ।। ॥ दुःखात्मकं तपः केचिन्, मन्यते तन्न युक्तिमत् ॥ कर्मोदयस्वरूपत्वाद्, बलोब दिदुःखवत् ॥१॥ सर्व एव च दुःख्येवं, तपस्वी संप्रसज्यते ॥ विशिष्टस्तविशेषेण, सुधनेन धनी यथा ॥२॥ महातपस्विनश्चैवं, त्वन्नीसा नारकादयः ॥ शमसौख्यप्रधानत्वा, योगिनस्त्वतपस्विनः ॥३॥ युक्त्यागमवहिर्भूत, मतस्त्याज्यमिदं बुधैः॥ अशस्तध्यानजननात, प्राय आत्मापकारकम् ॥ ४॥ मनश्यियोगाना-महानिश्चोदिता जिनैः॥ यतोऽत्र तत्कथं वस्य, युक्ता स्यादुःखरूपता । ५॥ यापि चानशनादिन्यः, कायपोकामनाक्कचित् ॥ व्याधिक्रियासमासापि, नेष्टसिध्यात्र बाधनी NO॥ ॥ ॥ ६ ॥ दृष्टा चेष्टार्थसंसिस, कायपीमा ह्यःखदा ॥ रत्नादिवणिगादीनां, तदत्रापि नाव्यताम् ॥ ५॥ विशिष्ट झानसंवेग-शमसारमतस्तपः ॥ छायोपशमिकं केय-मन्यावाधमुखात्मकम् ॥ ७ ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46