Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्या ॥ अथ श्रीस्यावादकलिका ॥ ( कर्ता श्रीराजशेखरसूरिः ) ॥२१॥ ॥ षट्श्व्य इंजिनं नत्वा । स्याक्षादं वच्मि तत्र सः ॥ शानदर्शनतो जेदाऽ-लेदाच्यां परमात्मसु ॥१॥ सिमृदा संजिहां च । स्वजावरितयं पृयक् ॥ कूटस्य निसे श्रीकंठे । कथं संगतिमंगति ॥२॥ गुणश्रुतित्रयोादिरूपतापि महेशितुः ॥ स्थिरैकरूपताख्याने । वर्धमाना न शोजने ॥ ३ ॥ मीनादिष्ववतारेषु । पृथग्वर्णाककर्मताः। विष्णोनियैकरूपत्वे । कथं श्रद्दधति विजाः॥४। शक्तेः स्युरंबिका वामा । ज्येष्टा रौति चानिधाः॥दशानेदेन शाक्तषु । परावर्त विना न ताः ॥ ५ । चितो निरन्वये नाशे । कथं जन्मांतरस्मृतिः ॥ तायागतमते न्याय्या। न च नास्येव सा यतः ॥ ६ ॥ इत एकनवते कल्पे । शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन । पादे विशेऽस्मि निदवः ॥७॥ मुख खनृदेवादि-पर्यायेच्यो जवांगिषु ।। गतिस्थि सन्यान्यवर्णा-दिधर्मेन्यः परमाणु ॥ ॥ वर्णगंधरमस्पर्शी-स्तेस्तनिनादगोचरैः ॥ स्यात्तादात्म्यस्थितैः स्कंधे-बनेकांतः प्रघुप्यतां ॥ ॥ प्रतिघातशक्तियोगा-बुन्दे पौलिकत्व वित् ॥ दैस्तारतरत्वाद्यैः. स्याक्षादं साधयेद् बुधः॥ १० ॥ तर्कव्याकरणागम-शब्दार्यालंकृतिध्वनिवंदः।। एकत्रपादवाक्यो । दृष्टविजागं युतं मर्च ॥ ११ ॥ स्वरादिवर्णस्यैकस्य । संझास्तास्ताः स्वकार्यगाः ॥ शब्दे लिंगादिनानात्वं । स्याशदे साधनान्यहो ॥ १२ ॥ सादित्वान्नाशिवा-दालोकतमोजिधानराशियुगात् ॥ निजसामग्र्योत्पादा-नालोकानावमा तमश्नाये ॥ १३ ॥ (समाहारकत्वात्तमश्नाययोरिसर्थः) चाकुषजावाइसवीर्य-पाकतो - ॥३२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46