Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
स्थाण
॥२३॥
www.kobatirth.org
-न सिंहोनररूपतः ॥ शब्दविज्ञानकार्याणां । जेदाज्जात्यंतरं हि सः ॥ ३१ ॥ घटमौलि ( ४ ) सुवर्णार्थी । नाशोत्पाद स्थितिष्वयं । शोकप्रमोदमाध्यस्थ्यं । जनो याति सहेतुकं ॥ ३२ ॥ पयोव्रतो न दस्यत्ति । न पयोऽत्ति दधिव्रतः ॥ प्रगोरसव्रतो नोजे । तस्माद्दस्तुत्रयात्मकं ॥ ३३ ॥ (वोचाम च जिनस्तुतौ ) जन्यत्वं जनकत्वं च । कुलस्यैकस्य जल्पता || बौदेन युक्तया मुक्तीश । तवैवांगीकृतं मतं ॥ ३४ ॥ मनाणस्यापि फलतां । फलस्यापि प्रमाणतां ॥ वदत्र्यांकनका - पादाज्यां त्वन्मतं मतं ॥ ३५ ॥ एकस्यां प्रकृतौ धर्मों । प्रवर्त्तन निवर्त्तने ॥ स्वीकृस कपिलाचार्या स्त्वदाज्ञामेव विचिरे ॥ ३६ ॥ अनर्थक्रियाकारित्व-मवस्तुत्वं च तत्कृतं ॥ एकांतनिसा नियादौ । जस्पेन्मिश्रे त्वदोषतां ॥ ३ ॥ आत्मानमात्मना वेत्ति । स्वेन स्वं वेष्टयसहिः ॥ संबंधा बहवश्चैक-त्रेति स्यादाददीपकाः ॥१३८॥ वैद्यकज्योतिषाध्यात्मादिषु शास्त्रेषु बुद्धिमान् ॥ विष्वग् पश्ययनेकांतं । वस्तूनां परिणामतः ॥ ३७ ॥ इव्यपटूकेऽप्यनेकांत - प्रकाशाय विपश्चितां || प्रयोगान् दर्शयामास । मृरिः श्रीराजशेखरः ॥ ४० ॥
॥ इति श्री स्याद्वादक लिका समाप्ता ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
BEBE
क०
॥ १३ ॥
Loading... Page Navigation 1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46