Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
छाष्टक०
॥ ३६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तोरुपादान, मिति सम्यग् विचियताम् ॥ ४ ॥ विशुद्धिश्चास्य तपसा न तु दानादिनैव यत् ॥ तदियं नान्यथा युक्ता तथा चोक्तं महात्मना ॥ ५ ॥ धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी ॥ प्रकालनादि पंकस्य, दादस्पर्शनं वरम् || ६ || मोहाध्वसेत्रया चैताः, मायः शुजतरा जुवि । जायंते ह्यनपायिन्य, इयं सच्छास्त्रसंस्थितिः ॥ ७ ॥ ईटापूर्त न मोहांग, सकामस्योपवर्णितम् | कामस्य पुनर्योक्ता, सैव न्याय्यानिकारिका ॥ ८ ॥ ॥ अथ पंचमाष्टकं ॥
॥ सर्वसंपत्करी चैका, पौरुषन्नी तथा परा ॥ वृत्तिनिका च तत्य है, रिति निक्षा त्रिधोदिता ॥ १ ॥ यतिर्ध्यानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः ॥ सदानारं जिणस्तस्य सर्वसंपत्करी मता ॥ २ ॥ वृद्धाद्यर्थमसंगस्य, मरोपातः । गृहिदेहोपकाराय विहितेति शुभाशयात् ॥ ३ ॥ प्रव्रज्यां प्रतिपन्नो य, स्तद्विरोधेन वर्तते ॥ सदारंजिएस्तस्य, पौरुपीति कीर्त्तिता ॥ ४ ॥ धर्मलाघत्रकृन्मूढो, निक्षयोदरपूरणम् ॥ करोति दैन्यात्पीनांगः, पौरुषं धनंति केवलम् || २ || निःस्वधिपंगवो ये तु न शक्ता वै क्रियांतरे ॥ निकामदेति दृसर्थ, वृत्तिनिद्देयमुच्यते ॥ ६ ॥ नातिदुष्टापि चामीपा. मेपास्यान्न हामी तथा ॥ अनुकंपा निमित्तत्वाद्, धर्मलाघवकारिणः ॥ ७ ॥ दातृणामपि चैतान्यः, फलं क्षेत्रानुसारतः ॥ विज्ञेयमाशयादापि स विशुद्धः फलप्रदः ॥ ८ ॥
॥ अथ षष्टाष्टकं ॥
अकुतोऽकारितश्चान्यै रसंकल्पित एव च ॥ यतः पिमः समाख्याती, विशुद्धः शुदिकारकः ॥ १ ॥ योन संकल्पितः पूर्व, देवबुध्या कथं नु तम ॥ ददाति कश्चिदेवं च स विशुवृयोदितम् ॥ २ ॥ न चैवं सद्गृहस्थानां,
For Private and Personal Use Only
मूलम्०
| ॥ २६ ॥
E
Loading... Page Navigation 1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46