Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
अष्टक०
॥ २५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
या गुणदोषयोः ॥ ५ ॥ ध्यानांजसा तु जीवस्य सदा यच्छुदिकारणम् ॥ मलं कर्म समाश्रिय, जावस्नानं तऽच्यते ॥ ६ ॥ रूपीणामुत्तमं ह्येतन् निर्दिष्टं परमर्पिनिः ॥ हिंसादोषनिवृत्तानां वृत्तशीलविवर्धनम् ||१|| स्नात्वाऽनेन यथायोगं, निःशेषमलवर्जितः ॥ जूयो न लिप्यते तेन, स्नातकः परमार्थतः ॥ ८ ॥
॥ अथ तृतीयाष्टकं ॥
॥ अष्टपुष्पी समाख्याता, स्वर्गमोक्षम साधनी ॥ अशुतरदेन दिया तत्वार्थदर्शिनः ॥ १ ॥ शुद्धभागमैर्यथालाजं, प्रत्यग्रैः शुचिज्ञाजनैः ॥ स्तोकैर्वा बहुनिर्वापि पुष्पैर्जासादिसंजवैः ॥ २ ॥ अष्टापायविनिर्मुक्त, स्तङत्यगुणभूतये || दीयते देवदेवाय, या सा शुत्युदाहृता ॥ ३ ॥ संकीर्णेषा स्वरूपेण, इव्यादावप्रसक्तितः ॥ पुण्यबंधनिमित्तत्वाद, विशेया स्वर्गसाधनी ॥ ४ ॥ या पुनर्जीवजैः पुष्पैः, शास्त्रोक्तिगुणमंगतैः ॥ परिपूर्णत्वतोऽम्लानै, रत एव सुगंधिः || ५ || अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमसंगता ॥ गुरुक्तिस्तपो ज्ञानं, सत्पुष्पाणि चचते ॥ ६ | एजिदेवाधिदेवाय, बहुमानपुरस्सरा || दीयते पालनाद्यातु, सा वै शुत्युदाहृता ॥ 9 ॥ मशस्तो नया जाव, स्ततः कर्मयो ध्रुवः ॥ कर्मयाच्च निर्वाण, मत एषा सतां मता ॥ ८ ॥
॥ अथ चतुर्थाष्टकं ॥
॥ कर्मेत्रनं समाश्रिय, दृढा सद्भावनाहुतिः || धर्मध्यानाग्निना कार्य दीक्षितेनाग्निकारिका ॥ १ ॥ दीक्षा मोकार्यमाख्याता, ज्ञानध्यानफलं स च ॥ शास्त्रनक्तो यतः सूत्रं शिवधर्मोत्तरे हादः ॥ २ ॥ पूजया विपुलं राज्य, मनिकार्येण संपदः ॥ तपः पापविशुध्ध्यर्थ, ज्ञानं ध्यानं च मुक्तिदम् ॥ ३॥ पापं च राज्यसंपत्सु, संजवनधं ततः ॥ न त
For Private and Personal Use Only
मूलम् ०
1194
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46