Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अटक
मूलम
॥ अथ श्रीहरिजप्रसूस्कृितान्यष्टकानि लिख्यते ।
॥ अथ प्रथमाष्टकं ॥
॥२४॥
॥ यस्य संक्लेशजननो, रागो नास्त्येव सर्वथा ॥ नच देषोऽपि सत्वेषु, शमेंधनदवानलः ॥१॥नच मोहोऽपि सज्झान-डादनोऽशुवृत्तकृत् ॥ त्रिलोकख्यातमहिमा, महादेवः स उच्यते ॥ ॥ युग्मम् ॥ यो वीतरागः सर्वो, यः शाश्वतमुखेश्वरः ॥ क्लिष्टकमकलातीतः, सर्वथा निष्कलस्तथा ॥३॥ यः पूज्यः सर्वदेवानां, यो ध्येयः सर्वयोगिनाम् ॥ यः स्रष्टा सर्वनीतीनां, महादेवः स उच्यते ॥ ॥ युग्मम् ॥ एवं सद्वत्तयुक्तेन, येन शास्त्रमुदाहृतम् ॥ शिववर्ती परं ज्योति. स्त्रिकोटीदोषवर्जिनम् ॥ ५ ॥ यस्य चाराधनोपायः, सदाझाल्यास एव हि ॥ यथाशक्ति विधानेन, नियमाल फलपदः ॥ ६ ॥ सुवैद्यवचनाद्यद्, व्याधेर्नवति संशयः ॥ तदेव हि ताक्याद्, ध्रुवः संसारसंक्षयः॥ ७॥ एवं भूताय शांताय, कृतकृयाय धीमने ॥ महादेवाय सततं, सम्यग्जक्या नमोनमः ॥॥
॥ अथ हितोयाष्टकं ॥ ॥ च्यतो जायतश्चैव. धिा स्नानमुदाहृतम् ॥ बाह्यमाथ्यात्मिकं चति, तदन्यः परिकीर्यते ॥ १॥ जलेन देहदेशस्य, दणं यच्छुदिकारणम् ॥ प्रायोऽन्यानुपरोधेन, इव्यस्नानं तदुच्यते ॥ २॥ कृन्वेदं यो विधानेन, देवतातिथिपूजनम् ।। करोति मलिनारंनो, तस्यैतदपि शोजनम् ॥ ३॥ जावशुझिनिमित्तत्वा-त्तथानुनबसिदितः । कथंचिघोषजावेऽपि तदन्यगुणानावतः ॥४॥ अधिकारिवशावाने. धर्मसाधनसंस्थितिः ॥ व्याधिप्रतिक्रियातुख्या, विझे
37
For Private and Personal Use Only
Loading... Page Navigation 1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46