Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri Publisher: Shravak Hiralal Hansraj View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्ति ॥५॥ प्रत्यक्षवत्तस्य यतो विन्निन्ना, समग्रसामग्र्यपि सुप्रतीता ॥५॥ सटीका ॥ टीका - ननु शाब्दं प्रमाणं पृथग् नोच्यते, किंतनुमानांतःपातीत्युच्यत इति चन्नतदपि सुंदरमिसत आह-नांतर्ज, शाब्दं प्रमाणमनुमाने न अंतर्जवति, यया प्रसदमनुमाने नांतर्जवति तथेदमपि, कुतोऽस्याऽनुमानाऽनं तर्जावे प्रससाम्यमियतो विशेषणहारा हेतुमाह-किं विधं शाब्दं प्रमाणं, विपरीतरूपं अनुमानापिरीतं रूपं स्वरूपं यस्य तदिति प्रसनसाम्यं । कुतोऽस्य प्रसदस्येव नानुमानरूपत्वमित्यत आह-यतः कारणात्तस्य शाब्दप्रमाणस्य समयसामग्र्यपि अनुमानादिनिन्नास्तीति शब्दार्यो, जावार्थस्त्वयं-त्वया दिशाद्धं प्रमाणं किं संबझमर्थ गमयेदसं बई वा, न तावदसंबई, गवादेरप्यश्वादिप्रतीतिप्रसंगात् । संबई चेत्तदा तल्लिंगमेव तज्जनितं च ज्ञानमनुमानमेवेति वक्तव्यं, तच्चाऽयक्तं, प्रसदस्याप्येवमनुमानन्वप्रसंगात् । तदपि हि स्वविषये संबई सत्तस्य गमकं, अन्यथा सर्वस्य प्रमातुः सर्वार्थप्रसदत्वप्रसंगात् । अथ विषयसंवश्वा विशेषेऽपि प्रसदानुमानयोः सामग्रीजेदात्प्रमाणांतरत्वं, तर्हि शब्दस्यापि किमेवं प्रमाणांतरत्वं न स्यात, शाब्दं हि शब्दसामग्रीतः प्रत्नवतीति तदुक्तं प्रमेयकमलमामे-शब्दाउदेति यदान, मप्रसकेऽपि वस्तुनि ॥ शाब्दं तदिति मन्यते । प्रमाणांतरवादिनः ॥ १॥ तस्मात्मसदानुमानयोरिव शब्दस्यापि प्रमाणांतरत्वमंगीकर्तव्यमेव । अथ शब्दसामग्या बहुसंमतत्वं दर्शयति । किंविधा सामग्री मुमतीता अतिशयेन प्रतीतसर्थः ॥ ५॥ ॥ मूलम् ॥ न संनिकर्षोऽपिनवेत्प्रमाणं, प्रमाकृतौ तक्ष्यन्निचारदर्शनात् ॥ अप्राप्यकार्यंबक संनिकों, घटादिनाऽपेन कथं नवेत् पुनः ॥३॥ ५ ॥ For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46