Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 12
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यात का प्र० ग्रहः सौवग्रहस्तस्मिन् ०० ग्रतया पदार्थानां इयानामग्रहस्तथा च लानमिवतो मूलततिरायाता, तथाहि-पदार्थग्रहाय हा त्वया कल्पितं तच्चन स्वगृहेऽप्यसमर्थ, तदा परग्राहकं कथं स्यात् । स्वग्रहे व्यग्रत्वं च शब्दबुद्धिकर्म णां त्रितणावस्यायित्वेन प्रयमदणे स्वयमुत्पद्यते हितोयक्षणे झानांतरमुत्पन्नं सत् तद् गृह्णाति, तृतीयतणे तु गृहीतं | सत्तहिनश्यति, तया च कुतस्तेन पदार्थग्रहः, पुनर्वृषणांतरमाह-शंजोरीश्वरस्याऽसमग्रवित्त्वमसर्ववेदित्वं स्यात्तथा दि-इश्वरझानस्थापि छानत्वेन झानांतरग्राह्यत्वमेव वाच्यं त्वया। तथा च तद् इानं पगेदं स्यात्, तथा च तेन स्वयं स्वज्ञानमपि न गृहीत, तदा तेन कथं घटादयोऽर्था गृह्यते, अयेश्वरझानं तथा नास्तीति चेत्तदाऽस्मदादीनामपिज्ञानवे विशेपानावात्तथा नास्तीसर्थस्तथा च प्रयोगः-झानं न इानांतरवेद्यं ज्ञानवादीश्वरझानवदिति वृत्तार्थः॥ ॥ मूलम् ॥-सकर्तृकत्वेऽवनिन्नूधरादिषु, साध्येऽत्र हेतुर्बत कार्यन्नावः॥ न्यस्तस्त्वया तत्र कथं न दृष्टः, शरीरिजन्यत्वमुपाधिरेषः ॥ ११ ॥ ॥ टीका ॥-सकर्तृ० चेदेकः चेतस बते सामंत्रणे हे यौग त्ययाऽवनिः पृथ्वी जूधराः पर्वतास्तदादिषु अर्थेषु सकर्तकत्वे साध्ये कार्य जावः कार्यत्वं हेतुर्व्यस्तः, तथाहि प्रयोगः-जूनूधरादिकं सकर्तृकं कार्यत्वाद् घटवत्, यश्चात्र कर्ता स शंजुरेवेति । तत्र तस्मिन्ननुमाने शरीरिजन्यत्वं साध्यव्यापकसाधनाव्यापकत्वाद् व्यभिचारोन्नायकत्वाच कथं न त्वया एष नपाधिदृष्टः, अत्र एष इसनेन एवं ध्वन्यते । यदि व्यभिचारोन्नायकेतरः स्यादुपाधिस्तदाऽकिंचिकरत्वाददर्शनमपि स्यात, अयमुपाधिस्तु व्यजिचारोन्नायकत्वेन व्याप्तिविघटकोऽपि कथं न दृष्टः, यदुक्तं तत्वचिं. तामणौ-व्यनिचारोन्नयनं कुर्वन्नुपाधिर्याति दोपतामिति । तथा चायमर्थः-यत्काय तरीरिजन्य कार्यत्वाद घ. | ए॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46