Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका तया, यदर्थ क्रियाकारि तद् इव्यं, यथा घट इनि, ननु नीलरूपम्य गुगावेऽति नयनतेजोरधिजनकतेनार्थ क्रियाका रिताद् व्यनिवार इति चेन्न । न हि नोलं रूपं नयनतेजःपवई, कि तु तदाश्रयव्यमेव । तथाहि नीलरूपाश्रये इव्ये गृहीने तद्गृहीतुं शक्यते, तयोश्च सर्वयानेदाऽनावेन युगपद् ग्रहातू, नीलरूपविशिष्ट व्यं गृहीतं सन्नयनतेज:॥ १७॥ प्रवाईकमिति स्यितमेतत् ननु शब्दश्चेद् घटबद् व्यं तर्हि तस्मिन्नित्र तत्र कथं रूपादिगुणा नोपलत्यंत इसाशंक्या ह-किंचेति, आकाशगुण निराकरणार्थ असौ शब्दोऽनुदभूतरूपादिगुणान्वितो जबात, अत्र हि रूपादिगुणास्तु म संखेव, परमनुता इति नो दृश्यते, वायाधिव, ननु कस्तावायावनुभूनगुणा इति चेच्चा, रूपादिरेव, ननु वायौ रूपमेव नास्ति, अनुद्तत्वं तत्र तस्य कुत इति चेन्न, स्पर्शेन वागेरूपस्य साधितत्वात, तया हि प्रयोगः-वायू रूपवान् स्पर्शनचात्, यस्तया स तयेति, वायुवत् शब्दोऽप्यनुदभूतरूपवानिति वृत्तार्थः ॥२३॥ ॥ मूलम् ॥जन्नः प्रदेशश्रेणिवा-दित्योदयवशाद् दिशां ॥ पूर्वादिको व्यवहारो, व्योम्नो निन्ना न दिक्ततः ॥ २ ॥ टीका-अथ वैशेपिकमतसिदिगाकाशयो नेदं निराकरोति । न नाप्र०॥ हे वैशेषिक त्वया यतः पूर्वादिदशप्रसया जायते सा दिक् , गगनानिन्नेति निगद्यते, तच्चाऽनुपपन्नं, दशप्रसयानां गगनादेव जायमानत्वादिति दर्शयति, नजाप्रदेशश्रणिपु आकाशप्रदेशश्रेणिषु आदिसस्य जानोरुदयवशात् पूर्वादिको व्यवहारो व्यवहृतिर्जायते, अयमर्थः-येषु ननःप्रदेशेषु मूर्य नदेति ते नजःपदेशाः पूर्वदिक्तवव्यवहारजनकास्त एव नामदेशाः पूर्वदिगित्युच्यने, शेषासु नवस्वप्यनयैव रीसा योज्यं, ततः कारणात् व्यान्नो दिकन जिना, व्योमप्रदेशानामेव दित्वादिति वृ STERSISTERSTHIEWERE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46