________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
तया, यदर्थ क्रियाकारि तद् इव्यं, यथा घट इनि, ननु नीलरूपम्य गुगावेऽति नयनतेजोरधिजनकतेनार्थ क्रियाका रिताद् व्यनिवार इति चेन्न । न हि नोलं रूपं नयनतेजःपवई, कि तु तदाश्रयव्यमेव । तथाहि नीलरूपाश्रये
इव्ये गृहीने तद्गृहीतुं शक्यते, तयोश्च सर्वयानेदाऽनावेन युगपद् ग्रहातू, नीलरूपविशिष्ट व्यं गृहीतं सन्नयनतेज:॥ १७॥
प्रवाईकमिति स्यितमेतत् ननु शब्दश्चेद् घटबद् व्यं तर्हि तस्मिन्नित्र तत्र कथं रूपादिगुणा नोपलत्यंत इसाशंक्या
ह-किंचेति, आकाशगुण निराकरणार्थ असौ शब्दोऽनुदभूतरूपादिगुणान्वितो जबात, अत्र हि रूपादिगुणास्तु म संखेव, परमनुता इति नो दृश्यते, वायाधिव, ननु कस्तावायावनुभूनगुणा इति चेच्चा, रूपादिरेव, ननु वायौ
रूपमेव नास्ति, अनुद्तत्वं तत्र तस्य कुत इति चेन्न, स्पर्शेन वागेरूपस्य साधितत्वात, तया हि प्रयोगः-वायू रूपवान् स्पर्शनचात्, यस्तया स तयेति, वायुवत् शब्दोऽप्यनुदभूतरूपवानिति वृत्तार्थः ॥२३॥ ॥ मूलम् ॥जन्नः प्रदेशश्रेणिवा-दित्योदयवशाद् दिशां ॥
पूर्वादिको व्यवहारो, व्योम्नो निन्ना न दिक्ततः ॥ २ ॥ टीका-अथ वैशेपिकमतसिदिगाकाशयो नेदं निराकरोति । न नाप्र०॥ हे वैशेषिक त्वया यतः पूर्वादिदशप्रसया जायते सा दिक् , गगनानिन्नेति निगद्यते, तच्चाऽनुपपन्नं, दशप्रसयानां गगनादेव जायमानत्वादिति दर्शयति, नजाप्रदेशश्रणिपु आकाशप्रदेशश्रेणिषु आदिसस्य जानोरुदयवशात् पूर्वादिको व्यवहारो व्यवहृतिर्जायते, अयमर्थः-येषु ननःप्रदेशेषु मूर्य नदेति ते नजःपदेशाः पूर्वदिक्तवव्यवहारजनकास्त एव नामदेशाः पूर्वदिगित्युच्यने, शेषासु नवस्वप्यनयैव रीसा योज्यं, ततः कारणात् व्यान्नो दिकन जिना, व्योमप्रदेशानामेव दित्वादिति वृ
STERSISTERSTHIEWERE
For Private and Personal Use Only