Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020957/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HOLYMEtvc.es ||shriijinaay nmH|| // atha // zrIyuktiprakAzaH-TIkAsahitaH-( kartA zrIpayasAgaragaNI ) zrIsyAhAdakalikA-(kartA zrIrAjazekharasUriH ) zrIaSTakAni-(kartA zrI harinasariH ) upAvI prasidhda karanAra. paMmita zrAvaka hIrAlAla vi. haMsarAja. kiMmata-rU.-0-6-0. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 jAmanagara zrIjainanAskarodaya bApakhAnAmAM bApyu. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yukti pra0 // 1 // TESESEBE www.kobatirth.org // zrIjinAya namaH // atha zrIyuktiprakAza vivaraNaM prArabhyate // ( karttA - zrI padmasAgaragaNI ) || mUlam // -- praNatya vyaktanaktyA zrI - vardhamAnakramAMbujaM // AtmArthaM tanyate yukti- prakAzo jainamaMmanaM // 1 // Acharya Shri Kailassagarsuri Gyanmandir / / TIkA / --praNamya zrImahAvIraM, namrAkhaMmalamalaM // kurve yuktiprakAzasya, svopajJAM vRttimAdarAva // 1 // praNaseti // zravamAnaH zrImahAvIranAmA'syAmavasarpiNyAmaM timajinastasya kramAMbujaM pAdapadmaM praNaya natvA yuktiprakAzanAmA graMtho mayA tanyata iti tAvadantrayaH, tatra vyaktajaktyeti karaNapadaM vIramaNAmavizeSaNaM tathA ca vyaktanaktyanvitapraNAmasya balavanmaMgalabhUtatvena matyUvyU hopazamanArthamAdAvupanyAsaH, nanu bahUnAM yuktiprakAzakazAstrANAM vidyamAnatvena kiM yuktimakAzavistarakaraNAdareNesata yAha- AtmArtha svArtha, pUrvAjyastAnyeva zAstrAeyetatkaraNAdare vizeSAt smAritAni saMti, svasaMskAroopalakSaNaM svArtha sAdhayeyuriyarthaH nanvetavastre'dhyayanAM'gIkArAjyAM ke'dhikAriNa isAi - kiMbhUto yuktiprakAzaH, jainamamanaM, jinazAsanAnuyAyiyuktInAmevAtra pratipAditatvena jainAnA For Private and Personal Use Only ruru TIkA // 1 // Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yakti TIkA mevA'dhyayanAMgIkArAjyAmadhikAritvAnmamanamiva maMjhanaM, yadyapyetadadhyayanamAtre zAkyAdayo'dhikAriNo navaMseva, tathApyatra tabadakayuktInAM vidyamAnatvenA'nadhikAriNa eva zAkyAdaya isAdApannaM, nanu zrImaniyoM yuktiprakAzavistaraH kriyate, sa kiM pUrva vidyate na veti cetpUrva vidyate, tadA sataH punaHkaraNena piSTapeSaNaM saMpannaM, cennavidyate tadA'sataH karaNAyoga ityujayathApyatra nirarthakaiva zrImatAM pravRttiricanna, asseva syAvAdaratnAkarAdizAstreSu yuktiprakAzavistArastathApyanayA gayA tatra nAstIti sArthakaiva pravRttiratreti, tathAvidhazAstrasthA atIva gahanagaMjIrA yuktayo lAlisena sukaratayA cAtra vistAryata zyarthaH, iti prthmvRttaarthH||1|| mUlam-ced baucha vastu kaNikaM mate te, tatsAdhakaM mAnamadastathaiva // tathA ca tena hyasatA kathaM tat, prameva dhUmena dutAzanasya // 2 // // ttiikaa-|| atha prathamaM bauI nirAkaroti, cedabauchA tat saM0 he bojha taba mate ced yadi vastu ghaTapaTalakuTazakaTAdikaM kaNikaM dANena ekena samayena vinazvaramastIsadhyAhAryAnvayaH, tarhi tatsAdhakaM vastuNikatvasAdhakaM adaidaM mAnamapi tathaiva daNikameva syAt, ayaM jAvaH-yadi sakasamapi vastuNikamisevAMgIkRtaM tvayA, tadA NikatvasAdhakaM pramANamidameva vAcyaM / arthakriyAkAritvAt daNikaM vastviti, zdamapi sakalavastvaMta:pAtitvena daNikamesarthaH / nanu daNikatvasAdhakaM pramANaM cet kSaNikaM tadA kaH prakRte doSa isata Aha-tathA ceti, tathA ca evaM satikSaNikatvAdekasamayAnaMtaraM asatA vinaSTana tena kSaNikatvasAdhakapramANena kathaM tatpamA daNikatvamamA janyata isarthAd bodhyaM, pramA khatrA'numitirUpaica gRhyate, tathA cAyamarthaH kaNikalaM tAvat sAdhya, arthakriyAkAritvAditi he. // 3 // For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yukti praNa // 3 // www.kobatirth.org tuH, hetustu yadi san syAcadA pakSadhamatvasAmAnAdhikaraNyena sAdhyAnumitiM janayati etasya hetorvinaSTatvena pakSadharmavAjAvAtkathaM sAdhyAnumitijanakatvaM na kathamapIyarthaH / atra dRSTAMtamukhena dA darzayati / iva yathA dhUmena hetubhUtena hutAzanasya baheranumitirjanyate'vinaSTatvena pakSadharmatva sAmAnAdhikaraNyAt, na tathAnena hetunA kSaNikatvAda svasAdhyAnumitirjanayituM zakyesartha iti vRttArthaH // 2 // mUlam -- tatsaMta tirnaiva padArthasaMtateH, saMgrAhikAdyakaNa eva naSTA // nAgraha no yugapaTU javetAM, virudhanAvAdiva bAlavRddhate // 3 // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only VE // TIkA // tha NAnaMtara vinazyatA pramANena strasaMtatirjanyate, tathA vinazyadavasthArthajanitasaMtateH kSaNikatvaM sAdhyata iti cennaitadapi suMdara milAha- taditi, tatsaMtatiH pramANasaMtatiH padArtha saMtateH kaNikatvarUpasAdhyagrahapuraskAreNa na saMgrAhikA samyag grAhikA javati, kuta iti vizeSaNadhAraNa hetumAha-sA pramANasaMtatiH kiMviziSTA ka - grakSaNa eva, prayamakSaNa eva, utpattyanaMtaraM yaH prathamaH kSaNastasminneva kSaNikatvAt dayaM gate sarthaH / jAvArthasvayaM-vizyatA pramANena svasaMta tirjanyate, sA'pi vinazyatI saMtasaMtara miyaM kila bauddhAnAM paripATiH / tathA ca svanAzavyagratvA mANasaMtatirapi tathA'vasthApannArtha saMtateH kathaM grAhikA sthAt, naiveyarthaH // nanu yugapatpramANa saMta ternAzo'pyastu, padArthasaMtatigraho'pyastu, ko doSa isata Aha-nAzazca grahazca nAzagrahau, svasya nAzaH parasya grahaH, etau dau yugapat samakAlaM no javetAM / tathAhi pramANa saMtatirhi vinazyatI vA padArtha saMtatigrAhikA vinaSTA vA nAdyo vinazyayAstasyAH svanAzavyagratvena parakRsakaraNA'samarthasvAda, vinAzakAlAdadhikakAlADalAnAca / na ditIyastasyA nAzasyA TIkA // 3 // Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yukti yeong // 5 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAvakatvAt anAvasya pratiyogikRsA'karaNAta / yadyajAvo'pi pratiyogikasaM karoti / tadA ghaTAbhAvasyApi jalAharaNakriyAkaraNamasaktyA, ghaTavyatiriktA apyarthA jalAharaNaM kuryuriti vyavahArocchedastasmAniSTA pramANa saMtatirna padArtha saMta tigrAhiketi / kuta isata yAha virujAvAdirudatvAdiyarthaH // athAtra dRSTAMtaH // iva yathA vRzvA late no yugapad vetAM / dAMte zrUyamANaM padaM ujayatrApi saMbadhyata iti nyAyAd vRstAvAlate sAmAnAdhikaraNyenAyamarthaH, ekasminneva puruSe yugapad STatAbAlate na saMjavata iyarthaH / iti vRttArthaH // 3 // // mUlam // - prAmANyamuccairvadatA'parokSA-numAnayoreva niSidhametat // iry nau tvayakA tathA cA- prAmANyamAptaM takayorna dRSTaM // 4 // // TIkA - || prAmAeyamiti // he bauddha aparokSAnumAnayoreva prasajJAnumAnayoreva prAmANyaM vadatA pramANe sta ityuktaM / tathA ca zadveSu tvayA etaditi prAmANyaM niSiddhaM / tataH kimiyata yAha tathA ceti, evaM satitakayostayostava prAmANyenA'jimatayoH prasAnumAnayoramAmANyamAptaM prAptaM sadapi jayatA na dRSTaM na dadRze, iti zaddhArthaH, vAstu tvayA hi dhAvata jo kiMnAH nadItIre gumazakaTaM viparyastamiyAdivacanavat saMvAdakatvAnAvAda sarveSAM zadvAnAmaprAmANyamityevaM vaktavyaM tacca prasakSAnumAnayorapi samAnaM kacid camarUpe mahAdau saMvAdakatvA'darzanAt, kacidevAnAsAdAvanumAne'pi saMvAdakatvA'darzanAttayoH samagrayorapi amAmANyaprasaktestasmAttayoriva zaddhAnAmapi prAmANyAMgIkAraM kuviryaH iti vRttArthaH // 4 // // mUlam ||nAMtarbhavatyeva kilAnumAne, zAhUM pramANaM viparItarUpaM // For Private and Personal Use Only TIkA // 4 // Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yukti // 5 // pratyakSavattasya yato vinninnA, samagrasAmagryapi supratItA // 5 // saTIkA // TIkA - nanu zAbdaM pramANaM pRthag nocyate, kiMtanumAnAMtaHpAtItyucyata iti cannatadapi suMdaramisata Aha-nAMtarja, zAbdaM pramANamanumAne na aMtarjavati, yayA prasadamanumAne nAMtarjavati tathedamapi, kuto'syA'numAnA'naM tarjAve prasasAmyamiyato vizeSaNahArA hetumAha-kiM vidhaM zAbdaM pramANaM, viparItarUpaM anumAnApirItaM rUpaM svarUpaM yasya taditi prasanasAmyaM / kuto'sya prasadasyeva nAnumAnarUpatvamityata Aha-yataH kAraNAttasya zAbdapramANasya samayasAmagryapi anumAnAdininnAstIti zabdAryo, jAvArthastvayaM-tvayA dizAddhaM pramANaM kiM saMbajhamartha gamayedasaM baI vA, na tAvadasaMbaI, gavAderapyazvAdipratItiprasaMgAt / saMbaI cettadA talliMgameva tajjanitaM ca jJAnamanumAnameveti vaktavyaM, taccA'yaktaM, prasadasyApyevamanumAnanvaprasaMgAt / tadapi hi svaviSaye saMbaI sattasya gamakaM, anyathA sarvasya pramAtuH sarvArthaprasadatvaprasaMgAt / atha viSayasaMvazvA vizeSe'pi prasadAnumAnayoH sAmagrIjedAtpramANAMtaratvaM, tarhi zabdasyApi kimevaM pramANAMtaratvaM na syAta, zAbdaM hi zabdasAmagrItaH pratnavatIti taduktaM prameyakamalamAme-zabdAudeti yadAna, maprasake'pi vastuni // zAbdaM taditi manyate / pramANAMtaravAdinaH // 1 // tasmAtmasadAnumAnayoriva zabdasyApi pramANAMtaratvamaMgIkartavyameva / atha zabdasAmagyA bahusaMmatatvaM darzayati / kiMvidhA sAmagrI mumatItA atizayena pratItasarthaH // 5 // // mUlam // na saMnikarSo'pinavetpramANaM, pramAkRtau takSyannicAradarzanAt // aprApyakAryaMbaka saMnikoM, ghaTAdinA'pena kathaM navet punaH // 3 // 5 // For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yukti TIkA mA A ||ttiikaa ||-aya sugatamatamapAkRsa naiyAyikamatamapAkaroti, na saini0 cesyApyavidhApya matainala agragakAvyagataM yogapadamadhyAhRyAtra vyAkhyeyaM // heyoga tvayA pramANatvena kalpito'pi saMnikarSaH pramANaM na veta, kutaiti hetumAha // pramAkRtau pramAjanane taditi tasya saMnikarSasya vyannicAradarzanAta, lAvArthastvayaM-pramAsAdhakatamaM pra. mANamiti pramANalakSaNaM tvayA acyupagataM, yadyasmin sati navasevA'sati ca na tattasya sAdhakatamaM, kvacitsatyapi saMnikarSe pramAyA anutpAdAt / kvacidasasapi pramotpattarisatrAnvayavyatirekAcyA vyannicAradarzanAt / tathAhi-gaganasya vibhutvena sakalamUrttavyasaMyogitvaM vibhutvamiti vacanAd gaganacakruSoghaMTacakSuSoriva saMnikarSaNa ghaTaviSayakapramAyA ajananAta, na ca tatra yogyatAyA ajAvAna saMnikarSastatpamA janayatIti vAcya / yogyatAMgIkAre kimaMtargamunA saMnikarSaNa yogyatA hi pratibaMdhakA'nnAvaH, sa ca svAvaraNakSayopazamarUpaM nAveMDiyameva, tathA cAsmaskadApaMjarapravezaH, vizeSAjJAnAvizeSyapramAyAM jAyamAnAyAM kacidasapi saMnikarSe pramotpatte riti sthitametanna saMnikarSaH pramANamiti / atha grAmo nAsti kutaH sImeti nyAyAt / ghaTAdyarthaiH saMnikarSa eva na saMjavati, tasya pramANA'pramANatvavicArastu dUrestviti darzayati-aprApyeti aprApyakAri yadaMbakaM cakrustasya ghaTAdinArthena saMnikarSaH kayaM javana kathamapIyarthaH / yadi cakruH prApyakAri syAt tadA'syArthaprAptyA saMnikarSaH sajavatIti lAvArtha iti vRttArthaH // 6 // // mUlamce tprApyakAryaMbakamasti yaugA, tyAsanama hi kathaM na pazyati // tathAvidhaM satkimu teSu gatvA, gRhNAti vA yAMtyaya te'tra deze // 7 // ___||ttiikaa // atha cakSuHprApyakAritvaM nirasyati / cetmAppA cedaMbakaM cakSuH prApyakAri he yauna asti, tadA // 6 // For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yukti ma0 119 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sannamaMjanAdikamarthaM kathaM na gRhaNAtIrthaH yadyatprApyakAri dRSTaM tadasA sannArthagrAhakamapi / yathA zabdAdeH zrotrAdi, tayA ca nalekha:- yadi cakru prApyakAri sya tadAyAsannArthagrAhakamapi syAditi takkoMpajIvitaprayogo'pi, yayA ca prApyakAri prasAsannArtha'grAhakatvAt yannaivaM tannaivaM yathA sparzanaM, dhyatha tuSyatu durjana iti nyAyAttAvattavAMgIkRtaM cakruHprApyakAritvamapyaMgI kriyate, yadi vikalpasahaM syAt / tathAhi - tathAvidhaM prApyakAritvaM kimu kathaM teartheSu galA gRhNAti athavA te'ryA atradeze cakuH pradeze ghyAyAMtIti vikalpavyamiti vRttArthaH // 9 // // mUlam // - dvidhApyayuktaM hi gatasya tasya, vahnayAdikArtheSu kathaM na dAhaH // nUnUdharAdyarthasamAgame'pi, nAbAdanaM syAtkimu tasya cakSuSaH // 8 // // TIkA // - vikalpakSya madhyAnyatara vikalpAMgI kAreNA'dadatAM yaugasya darzayati, didhApya didhApi najayathApi prayuktaM syAnnatu yuktimatvaM syAttatkathamiti tAvat prathamapa doSaM darzayati yadi hi cakSusteSu gatvA gRhNAti tadA tasya cakruSo vacAdikArtheSu gatasya dAho dahanaM kathaM na syAt, yathArthAzcakruH pradeze samasyAMtIti dvitIyavikalpaM dUSayati, bhUH pRthvI / bhUdharAH parvatAsteSAM cakruH pradeze samAgame nUbhUdharAdyarthA yadi cakruH pradeze samAyAMti tadA kiMsyAdisata Aha-tasya cakruSa AchAdanaM prAvaraNaM kimu na syAda, te hyAgatAzcakrurAchAdayaMti, tathA ca lAjamiDato mUla tistavAyAtIti vRttArthaH // 8 // // mUlam // na taijasatvAdatha tasya dAho / vahnyAdinA cediti naivametat // For Private and Personal Use Only TIkA || 9 || Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA na taijasaM syAttamaso grahAdyata-stejo na gRhNAti ca tathaNoti // // // TIkA ||-atheyaadi vacazcapeTAtAmito yaugavAvadakaH kiMcitpativadati / na taija atheti nanvarthe / nanu asya catuSastaijasattAvayAdinA na dAhaH syAt / tejo hi tejasi gata sAIte na tu hIyate, iti cennavamiti pati stAmayitvA monaM kArayati / etaccastaijasaM na syAtU kuta iti hetumAha-tamo'dhakArasya grahAd grAhakatvAdisaryaH, tathA ca tollekhaH-yadi catustaijasaM syAttadA samAgrAhakaM na syAt, yadi taijasaM na tattamogrAhakaM Alokabat, prayogo'pi yayA cakrurna taijasaM tamo grAhakatvAta, yannaivaM tavaM, yathAloka iti / atrArthe hetumAha-yataH kAraNAttejastamo na gRhNAti, pratyuta tamaH kRNoti vinAzayati, atrApi takaoNlekhaH-yadi cakustaijasaM syAttadA tamodhvaMpakaM syAt, vyatirekadRSTAMtena prayogo'pi tayaiveti sthitametanna taijasaM cakruriti, pUrvokta viklpaa's| hatvena cakrurna prApyakArIti vRttAyaH // 5 // // mUlam-trodhasya bodhAMtaravedyatAyAM, yoga tvayA no dadRze'navasthA / sauvagrahavyagratayA padArthA-grahazca zaMtora samagra vittvaM // 10 // // TIkA -bodhasya yoga tsayA bodhasya jJAnasya bodhAMtaravedyatAyAM jhAnAMtaravadhatAyAM svIkRtAyAmisadhyAhArya, jJAna kAnAMtaravedya misaMgIkRta tvayA'navasthA na dadRze, ghaTAdizAna chAnAMtaragrAhyaM cettadA jhAnAMtareNa grAhya tadaMtareNeti, caH punardaSaNAtyuccaye, jJAnasya jJAnAMtaravedyatAyAM ghaTAdiviSayakajhAnasya sauvagrahavyagratayA, svasaMbaMdhA For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org yAta kA pra0 grahaH sauvagrahastasmin 00 gratayA padArthAnAM iyAnAmagrahastathA ca lAnamivato mUlatatirAyAtA, tathAhi-padArthagrahAya hA tvayA kalpitaM taccana svagRhe'pyasamartha, tadA paragrAhakaM kathaM syAt / svagrahe vyagratvaM ca zabdabuddhikarma NAM tritaNAvasyAyitvena prayamadaNe svayamutpadyate hitoyakSaNe jhAnAMtaramutpannaM sat tad gRhNAti, tRtIyataNe tu gRhItaM | sattahinazyati, tayA ca kutastena padArthagrahaH, punarvRSaNAMtaramAha-zaMjorIzvarasyA'samagravittvamasarvaveditvaM syAttathA di-izvarajhAnasthApi chAnatvena jhAnAMtaragrAhyatvameva vAcyaM tvyaa| tathA ca tad iAnaM pagedaM syAt, tathA ca tena svayaM svajJAnamapi na gRhIta, tadA tena kathaM ghaTAdayo'rthA gRhyate, ayezvarajhAnaM tathA nAstIti cettadA'smadAdInAmapijJAnave vizepAnAvAttathA nAstIsarthastathA ca prayogaH-jhAnaM na iAnAMtaravedyaM jJAnavAdIzvarajhAnavaditi vRttaarthH|| // mUlam ||-skrtRktve'vninnuudhraadissu, sAdhye'tra heturbata kaarynnaavH|| nyastastvayA tatra kathaM na dRSTaH, zarIrijanyatvamupAdhireSaH // 11 // // TIkA ||-skrtR0 cedekaH cetasa bate sAmaMtraNe he yauga tyayA'vaniH pRthvI jUdharAH parvatAstadAdiSu artheSu sakartakatve sAdhye kArya jAvaH kAryatvaM heturvyastaH, tathAhi prayogaH-jUnUdharAdikaM sakartRkaM kAryatvAd ghaTavat, yazcAtra kartA sa zaMjureveti / tatra tasminnanumAne zarIrijanyatvaM sAdhyavyApakasAdhanAvyApakatvAd vyabhicAronnAyakatvAca kathaM na tvayA eSa napAdhidRSTaH, atra eSa isanena evaM dhvanyate / yadi vyabhicAronnAyaketaraH syAdupAdhistadA'kiMcikaratvAdadarzanamapi syAta, ayamupAdhistu vyajicAronnAyakatvena vyAptivighaTako'pi kathaM na dRSTaH, yaduktaM tatvaciM. tAmaNau-vyanicAronnayanaM kurvannupAdhiryAti dopatAmiti / tathA cAyamarthaH-yatkAya tarIrijanya kAryatvAda gha. | e|| For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yukti TIkA // 10 // ENCYC hd Tavat, nanu yathA ghaTAdikAryasya kartA kulAla upalazyate, tathA bhUdharAdikAryANAM kA zarIrI karnAstIti cetRNu, svasvakarmasahakRtAH pArthivAdijIvAstakAraste ca saMsAritvena zarIriNa eva, nanu purAvyAM jIvA saMtIsatra ki pramANamiti cedanumAnAdeva tadAsyAM kuru, sakalApi pRthvI jIvanarIraM bedyatvAttaruvat / manuSyazarIravaJcatIzvarasya jagatkartRtAnirAsaH // 11 // // mUlam ||-cedek evAsti harastadA'sau, na jIvanAvaM najateM'tarikSavat // athezvarazcet svavazaH kathaM na, karoti lokaM sukhinaM samagraM // 12 // // TIkA ||-ath hara eka evAstIti yadyaugA vadaMti taniSedhAyAha-vaidyadi hara eka evAsti, tadAsau zaMbhujIvanavaM na jajate, na prApnoni, aMtariktavad gaganavana, yathAhi gaganaM ekatvAdajIvaH, tathAyamapi, kathamiti ceccaNu, ekatvaM sajIvatvaM ca tAvanna kacid dRSTaM, ekatvaM cAtra sajAtIyA'nnAvaH. sa ca gaganAdau vidyate, tasmAdyathA nIvatve sati ekatvaM gagane vidyate, tathApi, tayA ca prayogaH-Izvaro'nAtmA ekatvAd gaganavat / ayezvarasya svavazatvaM nirAkaroti / ayeyAnaMtArtha cedIzvaraH svavazo'sti paranirapeko'stIsarthaH, tadA tattatmANigaNopArjitatatkamajanyamukhajjaHkhapradAtA'sau kathamaMgA kriyate, yena di prAktanaM yAdRzamadRSTayarjitaM tAdRzAdRSTAnusArI paramezvarastasya tajanitaM mukhaM duHkhaM vA dadAtIta jnmtrhsyvedinH| tathA ca pANigaNopAjitakarmakzatvenAsya svavazatvaM kuta iti, athezasya svavazatvaM yadi syAt tadA samagraM lokaM kathaM nAsau mukhinaM karoti, kathamiti cetRNu, lokaM kila sRjannasau kAruNiko akAruNiko vA, cedakAruNikastadAsya devatvameva vyAhataM, mlevanniSThurahRdayatvAttasyeti, // 10 For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yaka kA 1 // kAruNika zcattadA svavazatve sati kAruNikaH san kathaM na samagraM lokaM mukhinaM karoti, kAruNikatva viziSTasvavazatvavatastathAsvajAvatvAdini vRttArthaH // 15 // // mUlam / / cetsarvagatvaM hi harasya manyase-'vijJAna vijJAnavinakta AtmA // mAnyastadIyo'tha samagragatve, jJAnasya tattvaM vijahAti tatpunaH // 13 // // TIkA ||-ath harasya vibhutvaM niSidhyate, cetana harasya zaMjozcettvaM sarvagatvaM vibhutvaM manyase tadA tadIya AtmA IzvarAtmA avijJAna vijJAna vijakto mAnyaH, jAvArthastvayaM-yadIzvaro vyApakastadA tadgataM jJAnaM vyApakamavyApakaM vA, cevyApakaM tarhi titibAdhaH, cedavyApakaM tadaikasminnIzvarAtmakhaMjhe jJAna, aparasminnAtmakhame'jJAnaM, tathA cA'vijJAna vijJAnAcyA vijakta AtmA sadIya iti / athezvarasya vyApakatvena tadgataM jJAnamapi vyApakameva amaH, asmatasijhataM vayameva viyo na javaMta iti cettarhi IzvarajhAnamajhAnameva syAt, tathA ca prayogaH-zvarajhAnama jhAna vyApakatvAda, yadevaM tadevaM, yathA gaganamitIzvarasya sarvagatvanirAsa iti vRttArthaH // 13 // // mUlam ||-cicktisNkraaNtivshen buddhi-rjamApi sAMkhyasya tavA'jamaiva / / AnAsate yanna ca yuktameta-cicaktirApnoti na saMkramaM yataH // 14 // ttiikaa||-ath sAMkhyamataM nirAkaroti, ciDakti aho puruSa sAMkhya taba mate jamApi bujhizciktisaMkrAMtivazenAjamaivAnAsate, ayamarthaH-adhinamatvena na svaparaNakAzikAsti, yadA tasyAM pichale saMkramAcyAsadA For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir %3D yukti prakAzikA'pi spAdiyajamaiva tavAnAsate, na caitamuktaM, kuta ilAha yataH kAraNAt cillaktiH saMkramaM nApnoti katha- 4 TIkA 100 miti cetRNu, saMkramastAcammUrtadharmazviThaktaramUrtadharmasvAt saMkramo notpadyata iti vRttArthaH // 15 // // mUlam // tasyA atho saMnavane'pi buddhi-jamatvato na kriyate sacetanA // sacetanasyApi narasya saMkramAt, yaddarpaNo naiva navet sacetanaH // 15 // // TIkA // tasyA0 atha tuSyatu urjana iti nyAyAttava saMtoSAyaivamucyate, atho ayAnaMtaraM tasyAzcibaktisaMkrAMteH kathaMcit saMjavane'pi saMjave'pi jamA satI budiH, sacetanA naiva kriyate, kuta isAda-yatkAraNAt sacetanasyApi narasya darpaNe saMkramAtU darpaNaH sacetano na syAta, darpaNasya sacetanA'cetanasaMkramAvasare tulyatvAditi vRtArthaH // 15 // // mUlam-yadi staH prakRtereva, baMdhamAdau tadA dhruvam // vaMdhyAjasyeva jIvasyA, 'vastutvaM na navetkathaM // 16 // ||ttiikaa ||-yadista jI sAMkhya yadi prakRtereva baMdhamodau staH, tadA dhruvaM nizcitaM vaMdhyAjasyeva vaMdhyAsutasyeva jIvasyAtmano'vastutvaM kathaM na navedapi tu navediyarthaH, kathamiti cetRNu, yayAhi baMdhyAmutasyArya kriyAkAritvA'jAvAt avastutvaM, tathA jovasyA'rthakriyAkAritvA'jAvAdavastutvaM, tathAhi-jIvasyArthakriyA baMdho moktazca, to ca tasya tava mate na sta iti vaMdhyAsunasadRza AtmA syAditi vRttArthaH // 16 // For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yukti pra0 11 22 11 SEBEBE 24364 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // mUlam // na stavedAtmano baMdha-mohau tarhi kathaM tvayA // bhogIti manyate badhaM, prakRtyA jogamasti yat // 17 // || TIkA // - nastazce0 ced baMdhamokSau prAno na stastarhi AtmA jogIti svayA kathaM manyate, jogo hi zujAthukarmabaMdhajanitaH, sa cAsya nAstIti na jogitvavyapadezo yuktaH, tathA ca prakRtereva tvayA jogitvaM vAcyaM, kuta ityAha-yatkAraNAt jogyaM karma prakRseva barpha, nAnyeneti vRttArthaH // 17 // // mUlam - svayaM ca vihitaM kRtyaM, svayaM joktavyameva noH // loke'pi progastaskarAdiSu // 18 // // TIkA // -- atha maMtriNevAnyena kRtaM rAjJe vAnyena bhujyamAnamapi dRzyata iti maMtristhAnIyaprakRtyA baMdhyAmanA jujyamAnamastIta yaha svayaMca0, jo sAMkhya svayaM vihitaM kRtaM svayameva joktavyaM, nA'pareNa hi yataH kAraNAlloke'pi tadUjogaH svayaMkRtajogaH svasyaiva taskarAdiSu dRzyate, yenaiva hi tarakareNa caurya kRtaM, tasyaiva taskarasya zUlAropaNAdi kriyamANamasti nAparasyeti, maMtridRSTAMtastvatrAsasya eveti na hi sarvamapi maMtriNA kRtaM rAjA junakti, yaca kiMcida bhunakti tattu tena maMtriNA karaNajUtena nirmitatvAt, tathA cAsmanmatameva susthaM, karaNajUtaiH kajiH kRtaM jIvo bhunaktIti vRttArthaH // 18 // // mUlam - ekAMta nityaM gaganAdivastu, svabhAvabhedAtkimu kAryakAri // For Private and Personal Use Only TIkA // 13 // Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA // 14 // REET khannAvanedastu ma tatra cedU navedU-lavettadA tajanitArthasaMkaraH // 15 // TIkA // atha sAMkhyamataM nirasya vaizeSikamataM nirAkaroti / ekAMta aho vaizeSika gaganAdi gaganakAla. digAtmAdika vastu ekAMtanisaM san svajAvajedAd jinasvanAyakatvAkAryakAri kimu kathaM navati, na kathamapIti, jAgarthasvayaM-yadi gaganAdi vastu nisaM tadA kathaM svannAvaledaH saMjavati, apacyatA'nutpanna sthiraikasvanAvaM hi nisaM, gaganAdikaM hi yenaiva svajAvana tava mate prathamaM zabdAdikaM janayati, na tenaiva svajAvena vitIyaM zabdAdikaM janayati, evamAtmAdinA sukhaHkhAdijanane'pyavaseyaM, na hi yenaiva svanAvanAtmA sukhaM janayati tenaiva svajAvena HkhamapIti, tathA ca svajAvanedAta svanAvavato'pi neda iti, nanu svanAvanedo mAstu, eka svajAvenaiva gaganAdivastukAryakAriviSyatIsAzaMkyAha-cadyadi tatra gaganAdivastuni kAryajananA'vasare svajAvaledo na navecadA taditi gaganAdinA krameNa janitAnAM saMkaraH syAt, kathamiti cetRNu, yenaiva svajAvena prathamaM zabdaM janayati gagarna, tenaiva svalAvena ditIyatRtIyacaturthazabdAn janayati, samavAyikAraNa stra nAvanedAttadulakAryasyApyaneda ekasvajAvajanyatvAt / na kasvajAvena mRdA jAnate ekasminneva ghaTe neda upalajyate, ditIyaghaTe tu svajAvanedena mRdA janitatvAnajyate'piledaH evaM cAtmA'pi ekasvajAvatvAt yenaiva svajAvana sukhaM janayati tenaiva sva nAvena puHkhamapi, tathA caikasvalAvatvAt sukhaHkhamAMkaya syAttathA ca mahatI javato hAnilokavyavahAralopAt, evaM kAlAdiSvapi neyamiti, tammAna tad gaganAdi ekAMtanisaM syAditi vRttaarthH||1|| // mUlam-na sarvazrAnityatayA pradIpA-dikasya nAzaH paramANunAzAt / / For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir badIpatejaHparamANavo'mI, AsAdayaMtyeva tamo'NunAvaM // 20 // ||ttiikaa ||-athaarthsy sarvathAnisanAM nirAkaroti, na sarva0 he vaizeSika pradIpAdikasyArthasya sarvathAnisatayA nAzo na syAta, kuna isAha paramANunAzAn, yadi pradIpasya sarvayA'niyatayA sarvathA nAzoM'goviyate, tadA tadAraMjakaparamANUnAmapi nAzaH syAt. enacca tavApyaniSTaM, nanu pUrva dRzyamANadIpA'darzane ko heturitsata pAha-taditi sa cAso dopazca tahApastasmin ye tejaHsaMbaMdhiparamANaH amI inijayasammatAH tamArUpatayA pariNatAha. ite, na pUrvadRzyamANapradoSA dazyata iti tadarzana'yameva heturiti vRttArthaH // 30 // VEREEZETT VEZET // mUlam ||-vyN tamo yad ghaTavat svataMtra-tayA pratoteratharUpavattvAt / / nA'nAvarUpaM pratiyogino'pi, tathA svarUpaM kila kena vAryaM // 1 // // TokA / / - nanu tamaso'nAvarUtvena kathaM paramANujanyatva misana Ai ivyaMnA he vaizaSika tamo 'vyaM kuna isAha-svataMtratayA pratIte, yat svAtaMtryeNa paranirapekSatayA pratIyate tad ivya, ghaTa vani / ati nIyatvarthe rUpavayAttavyaM ghaTavaditi / athA'nnAvarUpatve dopamAha tamo nA'nAvarUpa, kuna isAha-atiyogIti, tamasoDajAvarUpatve prtiyog| tAvadAsoko vakSyate jabatA, asmAnistu vakSyate tamaeva pratiyogI, tasyA'nnAvastu Aloka iti, tathA ca javatA pocyamAnamatiyogino'pi tathA svarUpaM kena vArya, ma nApIyarthaH, iti tamaso vyatvAtparamANujanyasamiti maayH||1|| // 15 // For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yukti pra0 // 16 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // mUlam // kANAda zabdastava cennajoguNo- nAtIMdiyaH syAtparimANavatkathaM // picerhi tadAzraye ca vye'gRhIte kimu gRhyate'sau // 22 // dAsai // TIkA // atha zabdasya guNatvaM niSedhayati / kANAda0 he kANAda taba pate cennajoguNaH zabdo'sti, ta iMDiyAgrAhyaH kathaM na syAt parimANavat / adhikArAd gaganaparimANamiva yathA gaganaparimANaM tadgu nAdiyaM tathA zabdo javediti, tasmAnna gaganaguNaH zabdaH nanu zabdasya gaganaguNatvaM mAstu tathA'pi kasyacid vyatarasya guNo'yaM javiSyatIti vaizeSikakadAzAM nirAkaroti ceta zabdoM guNastarhi tadAzraye ivye'gRhItesaau kathaM gRhyate, tasmAnnAyaM guNo'pIti vRttArthaH // 22 // // mUlam // -vyaM hi zabdo gatiyuktajAvAd, vyAghAtakatvAzca guNAnvitatvAt // arthakriyAkAritayA ca kiMcA- nudbhUtarUpAdiguNAnvito'sau // 23 // // TIkA // zabdasya guNatvaM nirasya svamatasiddhaM ivyatvaM darzayati ivyaM di0 // zabdo inyaM kuta iyAha - gatiyuktAvAd gatimatyAdisaryaH, gatirhi ivya eva dRSTA na punarguNAdiSu ivyatve hetumAha - vyAghAtakavAt yad vyAghAtakaM tad ivyameva dRSTaM yathA kuDyAdi, guNAdInAM vyAghAtakatvA'saMjavAt dRzyate ca tIvrazabde meMdazabdAnAM vyAghAtakaraNamiti / punaIvyale hetvaMtaramAha - guNAstritatvAt guNAH saMkhyAdayastairanvitatvAda / eko dautrayo vA zabdA mayA zrutA ityavAtipratIterjAyamAnatvAt / atha punastasya ivyatve hetumAha - arthakriyAkAri For Private and Personal Use Only TIkA // 16 // Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA tayA, yadartha kriyAkAri tad ivyaM, yathA ghaTa ini, nanu nIlarUpamya gugAve'ti nayanatejoradhijanakatenArtha kriyAkA ritAd vyanivAra iti cenna / na hi nolaM rUpaM nayanatejaHpavaI, ki tu tadAzrayavyameva / tathAhi nIlarUpAzraye ivye gRhIne tadgRhItuM zakyate, tayozca sarvayAnedA'nAvena yugapad grahAtU, nIlarUpaviziSTa vyaM gRhItaM snnyntej:|| 17 // pravAIkamiti syitametat nanu zabdazced ghaTabad vyaM tarhi tasminnitra tatra kathaM rUpAdiguNA nopalatyaMta isAzaMkyA ha-kiMceti, AkAzaguNa nirAkaraNArtha asau zabdo'nudabhUtarUpAdiguNAnvito jabAta, atra hi rUpAdiguNAstu ma saMkheva, paramanutA iti no dRzyate, vAyAdhiva, nanu kastAvAyAvanubhUnaguNA iti ceccA, rUpAdireva, nanu vAyau rUpameva nAsti, anudtatvaM tatra tasya kuta iti cenna, sparzena vAgerUpasya sAdhitatvAta, tayA hi prayogaH-vAyU rUpavAn sparzanacAt, yastayA sa tayeti, vAyuvat zabdo'pyanudabhUtarUpavAniti vRttArthaH // 23 // // mUlam ||jnnH pradezazreNivA-dityodayavazAd dizAM // pUrvAdiko vyavahAro, vyomno ninnA na diktataH // 2 // TIkA-atha vaizepikamatasidigAkAzayo nedaM nirAkaroti / na naapr0|| he vaizeSika tvayA yataH pUrvAdidazaprasayA jAyate sA dik , gaganAninneti nigadyate, taccA'nupapannaM, dazaprasayAnAM gaganAdeva jAyamAnatvAditi darzayati, najApradezazraNipu AkAzapradezazreNiSu Adisasya jAnorudayavazAt pUrvAdiko vyavahAro vyavahRtirjAyate, ayamarthaH-yeSu nanaHpradezeSu mUrya nadeti te najaHpadezAH pUrvadiktavavyavahArajanakAsta eva nAmadezAH pUrvadigityucyane, zeSAsu navasvapyanayaiva rIsA yojyaM, tataH kAraNAt vyAnno dikana jinA, vyomapradezAnAmeva ditvAditi vR STERSISTERSTHIEWERE For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pukti dIkA LACERCELLETE sAthaH // 24 // ||muulm-aatmaa mahAparimANA-dhikaraNaM na sannavI // asAdhAraNasAmAnya-vattve'nekatvataH sati // 25 // ||ttiikaa ||-athaatmnH paramatasihaM mahAparimANAdhikaraNasvaM niSedhayati / AtmAmahe vaizeSika AtmA mahAparimANAdhikaraNaM na saMjavI, yathA gaganaM mahAparimANAdhikaraNaM saMjayanina tathAtmA saMjavani, kuna zkhAha a sAdhAraNasAmANyavatve sasanakatvataH anakatvAdisarthaH / anakatvAdiyukta sattAdisAmAnyaSu vyajicAraH, ata naktaM -sAmAnyavakhe sati tathA cAkAzakAlAdiSu vyanicAraH, navAkAzAdInAmanakasaM, kunastaSAmekatvAditicenna / ghaTAgrupAdhi nedAtteSAmanekavamiti teSu vyajicArastanirAsAyA'sAdhAraNasAmAnyavatve satIti teSu asAdhAraNasAmAnya mAkAzavakAlatvAdikaM na saMjavAta, tacca nabanA'pi sAmAnyatvena nAMgIkRtamiti, dRSTAMtazcAtra ghaTa eva, ghaMTe nAhazahetumAdhyayoH pravartamAnAtU, evamanekayuktaya Atmano vijutvaniSedhikArasaMti, tAzcAtIvagraMthagauravajayAnocyaMta iti vRttArthaH // 15 // // mUlam ||naastyaatmnshcettv sakriyatvaM, dezAMtare ceha navAMtare vA // gatiHkathaM tarhi navetnanA ca, vAyorivAramAna vinutvamasya // 6 // // ttiikaa-naastyaa||he zeSika taba mate cecadi AtmanaH sakriyatvaM nAsti nAhi dezAMtara vAjavAMtare vA N // 2 // For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org TIkA smanaH kathaM gativati, yadyAtmanaH sakriyatvaM neSyate tarhi tasya paralokagatirvA na syAt, tathA ca tava nAstikAdaNyAdhikyaM, nAstikena hi tasya paralokagatirna svIkriyate, dezAMtaragatistvadhyavasijJa svIkriyate eva, vaM tu tAmapi niSe. dhayasIyarthaH / tasmAdAtmanaH sakriyatvAditi hetorasyAtmano vinutvaM vAyoriva na syAt / tathA ca prayogaH-AtmA navinuH sakriyatvAyavaditi vRttArthaH // 26 // // mUlam ||-jove'tr madhyaM parimANamastya-vinutvataH kuMna zvAvadAtaM // paryAyanAzAdatha piMjhanAvAnAnityatA nApi ca nityatAsmin // 2 // // TIkA // atha vibhutve sijhe sati madhyamaparimANAdhikaraNatvamAtmano darzayati, jIve'tra0, atra jIve'sminAtmani asminnityukte kevalisamudghAtAvasthApannAtmanirAsaH, madhya vibhutvANutva vikalaM parimANamastIti sAdhyavatpadanirdezaH, kuta isAha-avibhutvataH kuMjazva ghaTaiva, yathA kune ghaTe vibhutvA'jAvAnmadhyaparimANamastIti jAvaH, avadAtaM spaSTaM yathA syAttayA, nanu tasminAtmani kiM nisatocyate, natA'niyatesAzaMkyAha, paryAya0, paryAyANAmAtmasaMbaMdhinAM devanArakatiryaktvAdInAM nAzAd dhvaMsAna niyatA, minAvAt vyataH satvena, dhvaMsA'pratiyogitvAnAnikhatA'pi, tasmAdAtmani nisA'niyatA cAtrA'jyupagaMtavyA, tathA ca na kazciddoSaH, iti vRttaarthH||31|| // mUlam // iti skuraghAcakadharmasAgara-kramAbjazRMgaH kvipdmsaagrH|| __ yuktiprakAzaM svaparopakAra / kartuM cakArArhatazAsanasthaH // sh|| N // For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-atha graMthopasaMhArArthamAha, iti sphu0 mukaramevedaM vRttamiti TIkA bha // iti zrIyuktiprakAza vivaraNaM naTTArakaghaTAkoTikoTIrazrIhIravijayamUrIzvaravijayarAjye mahopAdhyAyazrIdharmasAgaragaNiziSya paM0 padmasAgaragaNiviracitaM saMpUrNam // graMthAgraMtha 300 // ||iti zrIyuktiprakAzavivaraNaM samAptaM // For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir syA // atha zrIsyAvAdakalikA // ( kartA zrIrAjazekharasUriH ) // 21 // // SaTzvya iMjinaM natvA / syAkSAdaM vacmi tatra saH // zAnadarzanato jedA'-ledAcyAM paramAtmasu // 1 // simRdA saMjihAM ca / svajAvaritayaM pRyak // kUTasya nise zrIkaMThe / kathaM saMgatimaMgati // 2 // guNazrutitrayoAdirUpatApi mahezituH // sthiraikarUpatAkhyAne / vardhamAnA na zojane // 3 // mInAdiSvavatAreSu / pRthgvrnnaakkrmtaaH| viSNoniyaikarUpatve / kathaM zraddadhati vijaaH||4| zakteH syuraMbikA vAmA / jyeSTA rauti caanidhaaH||dshaaneden zAktaSu / parAvarta vinA na tAH // 5 / cito niranvaye nAze / kathaM janmAMtarasmRtiH // tAyAgatamate nyaayyaa| na ca nAsyeva sA yataH // 6 // ita ekanavate kalpe / zaktyA me puruSo hataH / tena karmavipAkena / pAde vize'smi nidavaH // 7 // mukha khanRdevAdi-paryAyecyo javAMgiSu / / gatisthi sanyAnyavarNA-didharmenyaH paramANu // // varNagaMdharamasparzI-stestaninAdagocaraiH // syAttAdAtmyasthitaiH skaMdhe-banekAMtaH praghupyatAM // // pratighAtazaktiyogA-bunde paulikatva vit // daistArataratvAdyaiH. syAkSAdaM sAdhayed budhH|| 10 // trkvyaakrnnaagm-shbdaaryaalNkRtidhvnivNdH|| ekatrapAdavAkyo / dRSTavijAgaM yutaM marca // 11 // svarAdivarNasyaikasya / saMjhAstAstAH svakAryagAH // zabde liMgAdinAnAtvaM / syAzade sAdhanAnyaho // 12 // sAditvAnnAzivA-dAlokatamojidhAnarAziyugAt // nijasAmagryotpAdA-nAlokAnAvamA tamaznAye // 13 // (samAhArakatvAttamaznAyayorisarthaH) cAkuSajAvAisavIrya-pAkato - // 32 // For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sthA0 // 10 // vyatAstvanekAMtaH // pariNAmavicitratvA-davApyAlokavasighaH // 14 // napaghAtAnugrahakRti-karmaNi paulikatA ) ka. viSapayoga // tacatpariNativazata-khatrotpAdavyayabhUvatA // 15 // maitrAdhaMjanakaM / kAmakrodhAdijiHprayAsakaraM // paramANumayaM cittaM / pariNaticaitryAtrikAtmakatA // 16 // dharmAdharmalokakhAnAM / taistaiH pulajaMtuniH // syAta saMyogavijAgAjyAM / syAzade kasya saMzayaH // 17 // alokapuSkarasyApi / trisaMvalitatAM muNe // tattatsaM yogavijAga-zaktiyuktatvacaidhyataH // 17 // vyAvahArikakAlaraya / mukhyakAlasya cAstu sA // tttnaavpraavrt-svjaavbhultvtH|| 15 // ekakartRkayoH pUrva-kAle kAmakhayaH sthitaH // sa eva nisAniyatvaM / brUte'rthe ciMtayAstu naH // 10 // pIyamAnaM madayati / madhviyAdi vigaM padaM // syAkSAdalerIjAMkAra-muMkharIkurute dizaH // 2 // anavasthAsaMzIti-vyatikarasaMkaravirodhamukhyA ye // doSAH paraiH prakaTitAH syAde te tu na sajeyuH // 3 // nisamanikhaM yugalaM // svataMtramikhAdayasvayo dRSyAH // turyaH paraH zavalakSyI-mayo dRSyate kena // 13 // ekatropAdhijedena / baudA 66 vaNe saNe // na viruI rUparasa-syUlAsthUlAdidharmavat // 25 // vinAzaH pUrvarUpeNo-tpAdI peNa kenacit // ityarUpeNa ca sthairya-panekAMtasya nIvitaM // 25 // idhyakSetrakAlAvaiH / svaiH satvamaparaiH paraM // dAjedAnikhanisaM / paryAyaikyato vadeta / / 16 // aMzApekSamanekatva-mekatvaM tvaMzyapekSyA // pramANanayanaMgyA cAnajilApyAjilApyate // 17 // vijAtIyArasvajAtIyA-gavRtteranuvRttitaH / vyaktijAtI jaNemmizre / ekAMte N // 12 // duSaNe kSaNAt // 20 // nAmbayaH sahileditvA-tra jado'nvayavRttitaH // mRdUnedakSyasaMsarga-vRttijAsaMtaraM ghaTaH // 5 // jAge siMho naro lAge / yo'yoM jAmadhyAtmakaH // tamanAgaM bijAgena / narasiMhaM pracakSate // 30 // narasiMharUpatvA For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sthANa // 23 // www.kobatirth.org -na siMhonararUpataH // zabdavijJAnakAryANAM / jedAjjAtyaMtaraM hi saH // 31 // ghaTamauli ( 4 ) suvarNArthI / nAzotpAda sthitiSvayaM / zokapramodamAdhyasthyaM / jano yAti sahetukaM // 32 // payovrato na dasyatti / na payo'tti dadhivrataH // pragorasavrato noje / tasmAddastutrayAtmakaM // 33 // (vocAma ca jinastutau ) janyatvaM janakatvaM ca / kulasyaikasya jalpatA || baudena yuktayA muktIza / tavaivAMgIkRtaM mataM // 34 // manANasyApi phalatAM / phalasyApi pramANatAM // vadatryAMkanakA - pAdAjyAM tvanmataM mataM // 35 // ekasyAM prakRtau dharmoM / pravarttana nivarttane // svIkRsa kapilAcAryA stvadAjJAmeva vicire // 36 // anarthakriyAkAritva-mavastutvaM ca tatkRtaM // ekAMtanisA niyAdau / jaspenmizre tvadoSatAM // 3 // AtmAnamAtmanA vetti / svena svaM veSTayasahiH // saMbaMdhA bahavazcaika-treti syAdAdadIpakAH // 138 // vaidyakajyotiSAdhyAtmAdiSu zAstreSu buddhimAn // viSvag pazyayanekAMtaM / vastUnAM pariNAmataH // 37 // ivyapaTUke'pyanekAMta - prakAzAya vipazcitAM || prayogAn darzayAmAsa / mRriH zrIrAjazekharaH // 40 // // iti zrI syAdvAdaka likA samAptA // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only BEBE ka0 // 13 // Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aTaka mUlama // atha zrIharijaprasUskRitAnyaSTakAni likhyate / // atha prathamASTakaM // // 24 // // yasya saMklezajanano, rAgo nAstyeva sarvathA // naca deSo'pi satveSu, zameMdhanadavAnalaH ||1||nc moho'pi sajjhAna-DAdano'zuvRttakRt // trilokakhyAtamahimA, mahAdevaH sa ucyate // // yugmam // yo vItarAgaH sarvo, yaH zAzvatamukhezvaraH // kliSTakamakalAtItaH, sarvathA niSkalastathA // 3 // yaH pUjyaH sarvadevAnAM, yo dhyeyaH sarvayoginAm // yaH sraSTA sarvanItInAM, mahAdevaH sa ucyate // // yugmam // evaM sadvattayuktena, yena zAstramudAhRtam // zivavartI paraM jyoti. strikoTIdoSavarjinam // 5 // yasya cArAdhanopAyaH, sadAjhAlyAsa eva hi // yathAzakti vidhAnena, niyamAla phalapadaH // 6 // suvaidyavacanAdyad, vyAdhernavati saMzayaH // tadeva hi tAkyAd, dhruvaH sNsaarsNkssyH|| 7 // evaM bhUtAya zAMtAya, kRtakRyAya dhImane // mahAdevAya satataM, samyagjakyA namonamaH // // // atha hitoyASTakaM // // cyato jAyatazcaiva. dhiA snAnamudAhRtam // bAhyamAthyAtmikaM cati, tadanyaH parikIryate // 1 // jalena dehadezasya, daNaM yacchudikAraNam // prAyo'nyAnuparodhena, ivyasnAnaM taducyate // 2 // kRnvedaM yo vidhAnena, devatAtithipUjanam / / karoti malinAraMno, tasyaitadapi zojanam // 3 // jAvazujhinimittatvA-ttathAnunabasiditaH / kathaMcighoSajAve'pi tadanyaguNAnAvataH // 4 // adhikArivazAvAne. dharmasAdhanasaMsthitiH // vyAdhipratikriyAtukhyA, vijhe 37 For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aSTaka0 // 25 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yA guNadoSayoH // 5 // dhyAnAMjasA tu jIvasya sadA yacchudikAraNam // malaM karma samAzriya, jAvasnAnaM ta'cyate // 6 // rUpINAmuttamaM hyetan nirdiSTaM paramarpiniH // hiMsAdoSanivRttAnAM vRttazIlavivardhanam ||1|| snAtvA'nena yathAyogaM, niHzeSamalavarjitaH // jUyo na lipyate tena, snAtakaH paramArthataH // 8 // // atha tRtIyASTakaM // // aSTapuSpI samAkhyAtA, svargamokSama sAdhanI // azutaradena diyA tatvArthadarzinaH // 1 // zuddhabhAgamairyathAlAjaM, pratyagraiH zucijJAjanaiH // stokairvA bahunirvApi puSpairjAsAdisaMjavaiH // 2 // aSTApAyavinirmukta, staGatyaguNabhUtaye || dIyate devadevAya, yA sA zutyudAhRtA // 3 // saMkIrNeSA svarUpeNa, ivyAdAvaprasaktitaH // puNyabaMdhanimittatvAda, vizeyA svargasAdhanI // 4 // yA punarjIvajaiH puSpaiH, zAstroktiguNamaMgataiH // paripUrNatvato'mlAnai, rata eva sugaMdhiH || 5 || ahiMsA satyamasteyaM, brahmacaryamasaMgatA // guruktistapo jJAnaM, satpuSpANi cacate // 6 | ejidevAdhidevAya, bahumAnapurassarA || dIyate pAlanAdyAtu, sA vai zutyudAhRtA // 9 // mazasto nayA jAva, stataH karmayo dhruvaH // karmayAcca nirvANa, mata eSA satAM matA // 8 // // atha caturthASTakaM // // karmetranaM samAzriya, dRDhA sadbhAvanAhutiH || dharmadhyAnAgninA kArya dIkSitenAgnikArikA // 1 // dIkSA mokAryamAkhyAtA, jJAnadhyAnaphalaM sa ca // zAstranakto yataH sUtraM zivadharmottare hAdaH // 2 // pUjayA vipulaM rAjya, manikAryeNa saMpadaH // tapaH pApavizudhdhyartha, jJAnaM dhyAnaM ca muktidam // 3 // pApaM ca rAjyasaMpatsu, saMjavanadhaM tataH // na ta For Private and Personal Use Only mUlam 0 1194 Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra chASTaka0 // 36 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir torupAdAna, miti samyag viciyatAm // 4 // vizuddhizcAsya tapasA na tu dAnAdinaiva yat // tadiyaM nAnyathA yuktA tathA coktaM mahAtmanA // 5 // dharmArtha yasya vittehA, tasyAnIhA garIyasI // prakAlanAdi paMkasya, dAdasparzanaM varam || 6 || mohAdhvasetrayA caitAH, mAyaH zujatarA juvi / jAyaMte hyanapAyinya, iyaM sacchAstrasaMsthitiH // 7 // ITApUrta na mohAMga, sakAmasyopavarNitam | kAmasya punaryoktA, saiva nyAyyAnikArikA // 8 // // atha paMcamASTakaM // // sarvasaMpatkarI caikA, pauruSannI tathA parA // vRttinikA ca tatya hai, riti nikSA tridhoditA // 1 // yatirdhyAnAdiyukto yo, gurvAjJAyAM vyavasthitaH // sadAnAraM jiNastasya sarvasaMpatkarI matA // 2 // vRddhAdyarthamasaMgasya, maropAtaH / gRhidehopakArAya vihiteti zubhAzayAt // 3 // pravrajyAM pratipanno ya, stadvirodhena vartate // sadAraMjiestasya, paurupIti kIrttitA // 4 // dharmalAghatrakRnmUDho, nikSayodarapUraNam // karoti dainyAtpInAMgaH, pauruSaM dhanaMti kevalam || 2 || niHsvadhipaMgavo ye tu na zaktA vai kriyAMtare // nikAmadeti dRsartha, vRttiniddeyamucyate // 6 // nAtiduSTApi cAmIpA. mepAsyAnna hAmI tathA // anukaMpA nimittatvAd, dharmalAghavakAriNaH // 7 // dAtRNAmapi caitAnyaH, phalaM kSetrAnusArataH // vijJeyamAzayAdApi sa vizuddhaH phalapradaH // 8 // // atha SaSTASTakaM // akuto'kAritazcAnyai rasaMkalpita eva ca // yataH pimaH samAkhyAtI, vizuddhaH zudikArakaH // 1 // yona saMkalpitaH pUrva, devabudhyA kathaM nu tama // dadAti kazcidevaM ca sa vizuvRyoditam // 2 // na caivaM sadgRhasthAnAM, For Private and Personal Use Only mUlam0 | // 26 // E Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTaka mUlam // 31 // C4 nidA grAhyA graheSu yat // svaparArthaM tu te yatnaM, kurvate nAnyathA kacit // 3 // saMkalpanaM vizeSeNa, yatrAsau duSTa i. sapi // parihAro na samyak syA, dyAvayakavAdinaH // 4 // viSayo vAsya vaktavyaH, puNyAryaprakRtasya ca // asaMjavAnidhAnAtsyA, dAptasyAnAptanAnyathA // 5 // vininnaM deyamAzrisa, svanogyAdyatra vastuni // saMkalpanaM kriyAkAle, ta'STaM viSayo'nayoH // 6 // svocite tu yadArane, tathA saMkalpanaM kacit // na duSTaM zujannAvatcAt, tacchu-kSAparayogavat // 9 // dRSTo'saMkaripatasyApi, lAla evamasaMnavaH // nokta isAptatAsidi, yatidharmo'tiduSkaraH // 7 // // atha saptamASTakaM // // sarvArananivRttasya, mumudorjAvitAtmanaH // purAcAdiparihArAya, mataM pracannanojanam ||1||juNjaan vIdaya dInAdi, ryAcate hutpapImitaH / / tasyAnukaMpayA dAne, puNyabaMdhaH prakIrtitaH / / 3 // javahetutvatazcAyaM, neSyate muktivAdinAm // puNyApuNyadayAnmukti, riti zAstravyavasthitaH // 3 // prAyo na cAnukaMpAvAM, stasyAdatvA kadAcana // tathAvidhasva jAvatvA, chaknoti sukhamAsitum // 4 // adAne'pi ca dInAde, ramItirjAyate dhuvam // tato'pi zAsanadeSa, stataH kutisaMtatiH // 5 // nimittAnAvatastasya, satyupAye pramAdataH // zAstrArthavAdhaneneha, pApabaMdha udAhRtaH // 6 // zAstrArthazca prayatnena, yathAzakti mutuNA // anyavyApArazUnyena, kartavyaH sarvadaiva hi // 7 // evaM [layathApyeta, duSTaM prakaTanonnam // yasmAnidarzitaM zAstre, tatastyAgo'sya yuktimAn // 7 // // atha aSTamASTakaM. // inyato jAvatazcaiva, prasAkhyAnaM vidhA masam // apekSAdikRtaM bAdha, mato'nyacaramaM matam // 1 // apekSA yA vi // 17 // For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malama aSTaka0 para ghizcaivA, pariNAmastathaiva ca // prasAkhyAnasya vighnAstu, viiryaanaavstthaaprH|||| lakSyAdyapekSayAta, dalavyAnA mapi kvacit // zrUyate na ca takici, disapekSAtra niMditA // 3 // yathaivAvidhinA loke, na vidyAgrahaNAdi yat // viparyayaphalatvena, tathedamapijAvyatAm // 4 // akSayopazamAtyAga, pariNAme tathA sati // jinAzanaktisaMvega, vai|| 5 // kalyAdetadapyasat // 5 // udayavIyavirahA, kliSTakarmodayena yat // bAdhyate tadapi icya-prasAkhyAnaM prakIrtitam // 6 // etaviparyayAdanAva, prayAkhyAnaM jinoditam // samyakcAritrarUpatvAna, niyamAnmuktisAdhanam // 7 // ninoktamitisaktyA , grahaNe iyato'pyadaH // bAdhyamAnaM navenAva-prasAkhyAnasya kAraNam // 7 // ||ath navamASTakaM // // viSayapatijAsaM cA- smapariNatimattathA // tatvasaMvedanaM caitra, jJAnamAhumaharSayaH // 1 // vipakaMTakaratnAdau, bAlAdipratinAsavat // viSayapratinAsaM syAta, taiyatvAdyavedakam // 2 // nirapekSpravRttyAdi, liMgametadudAhRtam // ajhAnAvaraNApAyaM, mahApAyanibaMdhanam // 3 // pAtAdiparataMtrasya, tadoSAdAvasaMzayam // anAdyAptiyuktaM cA, tmaparipAtimanmatam // 4 // tathAvidhapravRttyAdi, vyaMgyaM sadanubaMdhi ca // kAnAvaraNa hAmotthaM, pAyo vairAgyakAraNam // 5 // svasthavRtteH prazAMtasya, ta iyatvAdinizcayam // tatvasaMvedanaM samyak, yathAzakti phalapradam // 6 // nyAyyAdau zusyA di, gamyametatpakortitam // saddAnAvaraNApAyaM, mahodayanibaMdhanam // 1 // etasminsatataM yatnaH, kugrahasAgato nRzam // MmArgazrakSAdinAvena, kArya AgamatatparaiH // 7 // // atha dazamASTakaM // Syn // For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTaka // 7 // ArtadhyAnAkhyamekaM syA, mohagarna tathAparam // sadjhAnamaMgataM theti, vairAgyaM trividhaM smRtam // 1 // iSTetara- 14 muulm|| viyogAdi-nimittaM prAyazo hi yat // yathAzaktyapi heyAdA-vapravRttyAdivarjitam // 2 // navegakRSiAdAvya-mAsmaghAtAdikAraNam // ArtadhyAnaM hyado mukhya, vairAgyaM lokato matam // 3 // eko nityastathAvakSaH, dayyasaveda sarvathA // Atmeti nizcayAdayo, javanairguNyadarzanAt // 4 // tattyAgopazAMtasya, sadvattasyApi lAvataH // vairAgyaM tataM yattana, mohagarnamudAhRtam // 5 // nUyAMso nAmino bakSA, bAhyanecchAdinA hymii| AtmAnastazAtkaTaM, nave tieMti dAruNe // 6 // evaM vihAya tattyAga-vidhisAgazca sarvathA // vairAgyamAhuH sadAna-saMgataM tatvadarzinaH // 7 // etattavaparijhAnA-niyamenopajAyate // yato'taH sAdhanaM sijhe, ratadevoditaM (janaiH // 7 // // atha ekAdazamASTakaM / / // duHkhAtmakaM tapaH kecin, manyate tanna yuktimat // karmodayasvarUpatvAd, baloba diduHkhavat // 1 // sarva eva ca duHkhyevaM, tapasvI saMprasajyate // viziSTastavizeSeNa, sudhanena dhanI yathA // 2 // mahAtapasvinazcaivaM, tvannIsA nArakAdayaH // zamasaukhyapradhAnatvA, yoginastvatapasvinaH // 3 // yuktyAgamavahirbhUta, matastyAjyamidaM budhaiH|| azastadhyAnajananAta, prAya AtmApakArakam // 4 // manazyiyogAnA-mahAnizcoditA jinaiH|| yato'tra tatkathaM vasya, yuktA syAduHkharUpatA / 5 // yApi cAnazanAdinyaH, kAyapokAmanAkkacit // vyAdhikriyAsamAsApi, neSTasidhyAtra bAdhanI NO // // // 6 // dRSTA ceSTArthasaMsisa, kAyapImA hyaHkhadA // ratnAdivaNigAdInAM, tadatrApi nAvyatAm // 5 // viziSTa jhAnasaMvega-zamasAramatastapaH // chAyopazamikaM keya-manyAvAdhamukhAtmakam // 7 // For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTakA mUlam // 30 // // atha dhAdazamASTakaM // // zuSkavAdo vivAdazca, dharmavAdastathA paraH // zveSa trividho vAdaH, kIrtitaH paramarSibhiH // 1 // asaMtamAninA sAdha, krUracittena ca dRDham // dharmaviSTena mUDhena, shusskvaadstpsvinH|||| vijaye'syAtipAtAdi lAghavaM tatparAjayAt / / dharmasyeti zidhApyeSa, tatvato'narthavardhanaH // 3 // labdhikhyAsarthinA tu syA, duHsthitanAmahAtmanA / ulajAtipradhAno yaH, sa vivAda iti smRtaH // 4 // vijayo hyatra sannIsA, dulejsttvvaadinH|| tadnAve'pyaMtarAyAdi-dopo'dRSTavighAtakRt // 5 // paralokapradhAnena, madhyasthena tu dhImatA // svazAstrAtatatvena, dharmavAda nadAhRtaH // 6 // vijaye'sya phalaM dharma-pratipattyAniditam // Atmano mohanAzazca, niyamAttatsarAnayAt // 7 // dezAdyapekSyA ceha, vihAya gurulAghavam // tIrthakRjhAtamAlocya, vAdaH kAryoM vipazcitA // // ||ath trayodazamASTakaM // ||vissyaa dharmavAdasya, tattattaMtravyapadayA // prastutArthopayogyeva, dharmasAdhanalakSaNaH // 1 // paMcaitAni pavitrANi, sarveSAM dharmacAriNAm // ahiMmAsasamantayaM, sAgo maithunavarjanam ||2||k khaDvetAni yujyaMte, mukhyavRttyA ka vA nhi|| taMtra tattaMtranIva, vicArya tatsato hyadaH // 3 // dharmArthiniH pramANAde, lakSaNaM na tu yuktimat // prayojanAyajAvena, tayA cAha mahAmatiH // 4 // prasikSAni pramANAni, vyavahArazca tatkRtaH // pramAgAlavaNasyoktI, jJAyate na prayojanam // 5 // pramANena vinizciya, taducyeta na vA nanu // alavitAtka yaM yuktA, nyAyato'syavinizcitiH // 6 // makhAM cAsyAM nanyA kiM, naviSayanizcinaH // tataeva vinizciya, tasyoktidhyAdhyameva hi // 7 // tasmAdyayodita N) // 30 // For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTaka mUlam vastu, vicArya rAgavarjitaH / / dharmArthiniH prayatnena, tata ISTArtha sikssitH|||| // atha caturdazamASTakaM // // tatrAtmA nisa eveti, yeSAmekAMtadarzanam // hiMsAdayaH kathaM teSAM, yujyate mukhyattitaH // 1 // nikriyA'sau tato haMti, hanyate vA na jAtu cit // kiMcikenacidise, na hiMsAsyopapadyate // 2 // anAve sarvathaitasyA, ahiM. sApi na tatvataH // sasAdInyapi sarvANa, nAhiMsAsAdhanatvataH // 3 // tataH sannItitA nAvA-damISAmasadeva hi // ra sarva yasmAdanuSThAnaM. mohasaMgatameva ca // 4 // zarIreNApi saMbaMdhA, nAta evAsya saMgataH // tathA sarvagatalAca. saMsArazcA pyakalpitaH // 5 // tatazcordhvagatidharmA-dadhogatiradharmataH ||jhaanaanmaadshc vacanaM, sarvamevopacArikam // 6 // nogA. dhiSThAnaviSaye-'pyasmin doSo'yameva tu / / tadanedAdeva logo.pi, ni:kriyasya kuto navet // 7 // iSyate cekriyApyasya, sarvamevopapadyate / / mukhyavRttyAnaghaM kiMtu, parasimhAMtasaMzrayaH // 7 // // atha paMcamASTakaM // // daNikajhAnasaMtAna-rUpe'pyAtmanyasaMzayam // hiMsAdayo na tatvena, svasiAMtavirodhAH // 1 // nAzahetorayogena, kRNikatvasya saMsthitiH // nAzasya cA'nyato'nAve, lavedisApya hetukA // 2 // tatazcAsyAH sadA sattA, ka dAcinnaiva vA vet // kAdAcitkaM hi javanaM, kAraNopanibaMdhanaM // 3 // na ca saMtAnandasya, janako hiMsako lvet|| sAMnatvAnna janyatvaM, yasmAdasyopapadyate // 4 // na ca dANavizeSaspa, tenaiva vyanicArataH // tathA ca so'pyupAdAna, jAvana janako mataH // 5 // tasyApi hiMsakalena, na kshcitsyaadaahskH|| janakatvAvizeSeNa, naivaM taditiH kacit more 37ESH For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra khaTaka0 // 32 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15 // 6 // upanyAsazca zAstre'syAH kRto yatnena citAm // viSayo'sya yamAsAdya, daMtaiSa saphalo javeva // 7 // - jAvessyA na yujyaMte, sasAdInyapi tatvataH / asyAH saMrakSaNArthaM tu yadetAni munirjagau // 8 // // atha SomazASTakaM // // niyAniye tathA dehAd, ninnAjine ca tatvataH // ghaTate Atmani nyAyAda, hiMsAdInyavirodhataH // 1 // pIkartRtva yogena, dehavyApasapekSayA // tathA hanmIti saMklezA - disaiSA sanibaMdhanA || 2 || hiMsyakarmavipAke'pi, nimi vaniyogaH // hiMsakasya javedeSA, 'STAduSTAnubaMdhataH // 3 // tataH sadupadezAdeH kliSTakarmaviyogataH // zujajAvAnu ate, haMtAsyAviratirjavet // 4 // hiMsaipA matA mukhyA, svargamokSaprasAdhanI // etatsaMrakSaNArthaM ca, nyAyyaM sasAdipAlanam || 2 || smaraNamasa nijJAna - dehasaMsparzavedanAt // asya nisAdisivizva tathA lokaprasiddhitaH // 6 // dehamAtre ca satyasmin syAtsaMkocAdidharmiNi // dharmAderUrdhvagatyAdi. yathArtha sarvameva tu // 1 // vicAryametat sadbudhyA, madhyastarAtmanA || pratipattavyameveti na khalvanyaH satAM nayaH // 8 // // atha saptadazamASTakaM // // kSaNIyaM sanA mAM mAyaMgatvena hetunA // nadanAdivadiyevaM kazcidAhAtitArkikaH // 1 // jayAjaya vyavastheha, zAstraloka nibaMdhanA / / sarve jAvato yasmAt tasmAdetadasAMpratam // 2 // tatra prAtyaMgamadhyekaM, jadayamanyano tathA // gavAdimatkIra- rudhirAdau tayekRNAt // 3 // prAyagatyena naca no, jalIyaM svidaM matam // kivanyajIvajAvena. tayA zAstramitiH // 4 // kuimAMsaniSedho'pi na caitraM yujyate kvacit // prasthyAdyapi ca For Private and Personal Use Only mUlamU0 // 35 // Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir muulm|| aSTakatanayaM syAt, prANyaMgatvA vizeSanaH // 5 // etAvanmAtrasAmyena, pravRttiryadi ceSyate // jAyAyAM svajananyAM ca, strI- tvAttulyaiva sAstu te // 6 // tasmAtAstraM ca lokaM ca. samAzrisa vaded budhaH // sarvatraivaM budhatvaM syA, danyathonmattatulyatA // // 9 // zAstre cAptena vo'pyeta. nipiI yatnato nanu / laMkAvatArasUtrAdau, tato'nena na kiMcana // 7 // // atha assttaadshmaassttkN.|| // anyo'vimRzya zabdArtha-nyAyambayamudIritam / pUrvAparavirukSArtha-meva mAhAtra vastuni // 1 // na mAMsajadaNe doSo, na madya na ca maithune // pravRttireSA bhUtAnAM, nittistu mahAphalA // // mAMsa nahAyatAmutra, yasya mAMsamihAmyaham // etanmAMmasya mAMsatvaM, pravadaMti manISiNaH // 3 // zvaM janmA doSo'tra, na zAstrAbAhya jahaNam // pratIsaipaniSedhazca, nyAyyo vAkyAMtarAdgataH // 4 // proditaM jadayenmAMsa, brAhmaNAnAM ca kAmyayA // yathAvidhini yuktastu. prANAnAmevavAsaye // 5 // atraivAsAvadopazce, nirvRttinAsya sajyate // anyadA nadaNAdatrA, jahaNe dotapakIrtanAt // 6 // yathAvidhiniyuktastu, yo mAMsa nAti vai dijaH // sa se pazutAM yAti, saMjavAnekaviMzatI // 7 // pArivAjya nivRttizceda, yastadanipatitaH // phalAnAvaH sa evAsya, dopo nirdoSataiva na // 7 // ||ath ekonaviMzatItamASTakaM. // // madyaM punaH pramAdAMgaM. tathA saJcittanAzanam // saMdhAnadoSavattatra, na doSa iti sAhasam // 1 // ki veha bahuno- tena, prasadeNaiva dRzyate // doSo'sya vartamAne'pi, tathA manalakSaNaH // 2 // zrUyate ca ipirmadyAt, prAptajyotirmahAtapAH // svA~ganAnirAkSipto, mUrkhacanni vanaM gataH // 3 // kazcidRSistapastepe, jItaiMH surstriyH|| kojAya preSayA // 3 // SA For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTaka0 malamU0 // 4 // mAsa, tasyAgasacatAstakam // 4 // vinayana samArAdhya, varadAnimukhaM sthitam // jagurmadhaM tathA hiMsAM, sevasvAbrahma vecchayA // 5 // ma evaM gaditastAni, yonarakahetutAm // Alocya madyarUpaM ca, zukSkAraNapUrvakam // 6 // madyaM prapadyataJogAn, naSTadharmasthitimadAt // vidaMzArthamanaM hatvA, sarvameva cakAra saH // // tatazca caSTasAmarthyaH, sa mRtvAdurgatiM gataH // ityaM doSAkaro madha, vijJeyaM dhrmcaaritiH|||| ||ath viNshtitmaassttkN.|| // rAgAdeva niyogena, maithunaM jAyate yataH // tataH kathaM na doSo'tra, yena zAstre niSidhyate // 1 // dharmArtha putrakAmasya, svadAreSvadhikAriNaH // RtukAle vidhAnena, yatsyAddoSo na tatra cet // 2 // nApavAdikakarUpatvA, naikA tenesasaMgatam // vedaM hyadhIsa snAyAdya, dadhIsaveti zAsitam // 3 // snAyAdeveti na tuya. tato hIno gRhAzramaH // tatra caitadato nyAyA. mazaMsAsya na yujyate // 4 // pradoSakIrtanAdeva, prazaMsA cetkathaM navet // arthApatyA sadoSasya, doSAnAvaprakIrtanAt // 5 // tatra pravRttihetutvAta, sAjyabujhera saMjavAt // vidhyukta riSTasaMmi, ruktireSA na napikA // 6 // prANinAM bAdhakaM caita, bAnne gItaM mhrssiniH|| nalikAtaptakaNaka-pravezadvAnanamtathA // 7 // mUlaM caitadadharmasya, javanAvapravardhanam // tasmAdikSAnnavattyAjya midaM mRtyumanicchatA // 7 // // anya ekviNshtitmaassttkN.|| // mamabujhyA sadA jhayo, dharmo dharmArthininaraiH // anyathA dharmabujhyaiva, tapighAtaH prasajyate // 1 // gRhitvA | glAnanaiSajya-dAnAnigrahaM yayA // padaprAptI nadaMte'sya. zokaM mamupagataH // 2 // gRhito'nigrahaH zreSTo / glAno // 30 // T For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTaka // 35 // jAto naca kacit // ahA~ me zyatA kaSTaM / na sikSma jivAM jina // 3 // evaM hyetatsamAdAna-glAnalAvAlisaMdhimat // sAdhUnAM tatvato yattada-iSTa iyaM mhaatmnH||4|| laukikairapi caiSo'rtho, dRSTaH mRdmaarthdrshitiH|| prakArAMtarataH kaizci-dhata etadudAhRtaM // 5 // aMgeSveva jarA yAtu, yavayopakRtaM mama // naraH pratyupakArAya, vipatsu lanate phalaM // 6 // evaM virudAnAdau / hInottamagateH sadA // pravrajyAdividhAne ca / zAstroktanyAyabAdhite // 9 // icyA. diledato yo / dharmavyAghAta eva hi // samyagmAdhyasthyamAlaMbya, zrutadharmavyapekSyA // // yugmam // ||ath dhAviMzatitamASTakaM. // jAvazudhirapi yA, yaiSA mArgAnusAriNI // prApanApriyAsartha, na punaH svAgrahAtmikA // 1 // rAgo deSazca mohaca, nAvamAlinya hetavaH / etadutkarSato jhayo, hatotkarSo'sya tatvataH // // tathotkRSTe ca sasasmin, zuzrcei zabdamAtrakaM // svabujhikalpanAzIlpa-nirmitaM nArthavavet // 3 // na mohoktitAlAve, svAgraho jAyate kacit // guNavatpArataMtryaM hi, tadanutkarSasAdhanaM // 4 // ata evAgamo'pi, dIkSAdAnAdiSu dhruvaM // damAzramaNa hastene-sAha sarveSu karmasu // 5 // idaM tu yasya nAstyeva, sa nopAyo'pi vartate ||naavshuH svaparayo-rguNAdyasya sA kutaH // 6 // tasmAdAsanalavyasya, prakRyA zuzcetaptaH // sthAnamAnAMtaraisya, guNavabahumAninaH // 7 // aucikhena pravRttasya, kugraha sAgato nRzaM // sarvatrAgamaniSThasya, nAvamiMthoditA // 7 // ||ath trayoviMzatitamASTakaM. // yaH zAsanasya mAlinye-nAlogenApi vartate // sa tanmithyAtvahe nusvA-danyeSAM prANinA // 1 // bannA Ny // 35 // For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir praSTaka0 sapi tadevAlaM. paraM saMsArakAraNaM // vipAkadAruNaM ghoraM, sarvAnarthavivardhanaM // 5 // yastUnnatau yathAzakti, so'pi sa- ra mUlamaNa myaktvahetutAM // anyeSAM pratipadyeha, tadevApnosanuttaraM // 3 // pravINatItrasaMkleza, prazamAdiguNAnvitaM // nimittaM sarvasaukhyAnAM, tathA sidhimukhAvahaM // 4 // ataH sarvaprayatnena, mAlinyaM zAsanasya tu // medAvatA na karttavyaM, pradhAna pApasAdhanaM // 5 // asmAbAsanamAlinyA-jAtau nAtau vigardita // pradhAnannAvAdAtmAnaM, sadA dUrIkarokhalaM // 6 // kartavyA connatiH sayAM-zaktAvita niyogataH // avaMdhyaM bIjameSA ya-tatvataH sarvasaMpadAM // 7 // ata unnatimApnoti, jAtau jAtau hitodayaM // dayaM nayati mAlinyaM, niyamAtsarvavastuSu // 7 // // atha caturviMzatitamASTakaM. // gehAdagehAMtara kazci-bolanAdadhikaM naraH // yAti yatsudharmeNa, tahadeva javAnavaM // 1 // gehAdgehAMtaraM kazcibojanAditara naraH // yAti yadasau -tadeva javAnavaM // // gehAdgehAMtaraM kazci-dazunAdadhikaM naraH // yAti yanmahApApA-ttadeva javAnavaM // 3 // gehAdgehAMtaraM kshci-dshunaaditrnnrH|| yAti yaitsudharmeNa, tadevanavAjavaM // 4 // zujAnuvaMdhyataH puNyaM, kartavyaM sarvathA naraiH // yatpannAvAdapAtinyo, jAyate sarvasaMpadaH // 5 // sadAgamavizuina, kriyate tantra cetasA // etacca jhAnacyo , jAyate nAnyataH kacit // 6 // cittaratnamasaMkliSTa-mAMtaraM dhanabhucyate // yamya tanmUSitaM dopai-stasya ziSTA vipattayaH // // dayA nUteSu vairAgyaM, vidhivadgurupUjanaM // vizujhA zIlavRttizca, puNyaM puruyAnubaMdhyadaH // 7 // // atha paMcaviMzatitamASTakaM. // For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aSTaka0 || 39 || www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyataH prakarSataMprAptA-hijJeyaM phalamuttamaM // tIrthakRttraM madaucisa pravRttyA mokSasAdhakaM // 1 // sadaucisamavRttizca, garjAdArajya tasya yat // tatrApyanigraho nyAyyaH zrUyate hi jagadguroH // 2 // pitrudeganirAsAya, mahatAM sthitisiiye // ISTakAryasamRddhyartha- mevaM bhUto jinAgame // 3 // jIvato gRhavAse'smin yAvanme pitarAvimau // tAvadevAdhivatsyAmi, grahAnahamapISTataH // 4 // imau zuzrUSamANasya gRhAnAvasato gurU // pravrajyApyAnupUrvyeNa, nyAyyAMte me javiSyati // 5 // sarvapApanivRttiryata, sarvayaiSA satAM matA // gurUdegakRto'tyaMtaM neyaM nyAyyopapadyate // 6 // prAraMjamaM galaM hyasyA, guruzuzrUSaNaM paraM // etau dharmapravRttAnAM nRNAM pUjAspadaM mahat // 9 // sa kRtajJaH pumAn loke, sa dharmagurupUjakaH // sa zujAk caiva ya etau pratipadyate // 8 // // mUviMzatitamASTakaM // jagadgurormahAdAnaM, saMkhyAvaccesa saMgataM // zatAni trINi koTInAM, sUtra misAdi coditaM // 1 // anyaistvasaMkhyamanyeSAM, svataMtreSUpavaeryate // tattadeveha tadyuktaM, mahachandopapatitaH // 2 // tato mahAnubhAvatvAt teSAmeveha yuktimat // jagadgurutvamakhilaM sarvaM hi mahatAM mahat // 3 // evamAheha sUtrArtha nyAyato'navadhArayan // kazcinmohAttatastasya, nyAyalezo'tra darzyate // 4 // mahAdAnaM hi saMkhyAva - dajAvAjjagadguroH // siMvaravarikAta - stasyAH sUtre vidhAnataH || 5 || tayAsaha kathaM saMkhyA, yujyate vyajicArataH // tasmAdyayoditArthaM tu, saMkhyA grahaNamiSyatAM // 6 // mahAnujAvatApyeSA, tadbhavena yadarthinaH // viziSTasukhayuktatvAt, saMti prAyeNa dehinaH || 1 || dharmodyatAzca tadyogA- tadA te tatvadarzinaH // mahanmahatvamasyaiva-mayameva jagadguruH // 8 // For Private and Personal Use Only mUlam0 // 37 // Eve Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aSTaka 0 // 38 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // zratha saptaviMzatitamASTakaM // kazcidAhAsya dAnena ka ivArthaH prasidhyati // mogAmI dhruvaM hyeSa, yatastenaiva janmanA // 1 // ucyate kalpa evAsya, tIrthakRnnAmakarmaNaH // udayAtsarvasatvAnAM hita evaM pravartate // 2 // dharmAgakhyApanArtha ca dAnasyApi mahAmatiH // avasthauciyayogena; sarvasyaivAnukaMpayA // 3 // zujAzayakaraM hyeta - dAgrahacchedakAri ca // sadajyudaya sArAMgamanukaMpAprasUti ca || 4 || jhApakaM cAtra jagavAn, niSkrAMto'pi dijanmane // devadRSyaM dadadImA - nanukaMpA vizeSataH // 5 // itthamAzayajedena, nAto'dhikaraNaM mataM // apitvanyaguNasthAnaM, guNAMtara nibaMdhanaM || 6 || yetu dAnaM prazaMsaMtI - yAdi sUtraM tu yatsmRtaM || avasthAjedaviSayaM dRSTavyaM tannahAtmaniH // 7 // evaM na kazcidasyArthastatvato'smAt masi yati // pUrvaH kiMtu tatpUrva- mevaM karma mahIyate // 8 // // atha aSTaviMzatitamASTakaM // upanyastvAhAsya rAjyAdi-pradAne doSa eva tu // mahAdhikaraNatvena, tatvamArge'vicakSaNaH // 1 // zramadAne hi rAjyasya, nAyakAjAvato janAH // mithau vai kAladoSeNa, maryAdAbhedakAriNaH ||2|| vinazyaMyadhikaM yasmA - diha loke paratra ca // zaktau sayrAmupekSA ca, yujyate na mahAtmanaH // 3 // tasmAttadupakArAya tatpradAnaM guNAvahaM // parArthadIditasyAsya, vizeSeNa jagadguroH || 4 || evaM vivAhadharmAdau tathA zIlpanirUpaNe // na doSo huttamaM puNya - micameva vipacyate // 5 // kiMcehAdhikadoSejyaH, satvAnAM rakSaNaM tu yat // upakArastadeveSAM pravRtthaMgaM tathAsya ca // 6 // nA gAderakSaNaM yadU, gayAkarSaNena tu // kurvanna doSavAMstara- danyayAsejavAdayaM // 1 // ivaM caina dihaiSTavya-manyathA de For Private and Personal Use Only mUlama0 // 38 // Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mUlam // 3 // zanAyalaM // kurmAdinimittatA-pAyaiva patajyate // 7 // // atha ekonaviMzatitamASTakaM // sAmAyikaM ca modAMga. paraM sarvainApitaM // vAmicaMdana kalpAnA-muktamatanmahAtmanAM // 1 // nirvadyamidaM DeyamekAMtanaiva tatvataH // kuzalAzayarUpatvAta, sarvayogavizuditaH // // yatpunaH kuzalaM cittaM, lokadRSTyA vyavasthitaM // tattayaudAryayoge'pi, ciMsanAnaM na tAdRzaM // 3 // mayyeva nipatatveta-jagaduzcaritaM yathA // matsucaritayogAcca / muktiH syAt sarvadehinAM // 4 // asaMcavIdaM yastu, bujhanAM nitizruteH // saMjavive viyaM na syA-ttatraikasyApi nivRtau // 5 // tadevaM ciMtanaM nyAyA-ttatvato mohasaMgataM // sAdhvavasthAMtare iyaM, bodhyAdeH prArthanAdivat // 6 // apakAriNi sadbudi-viziSTArthamasAdhanAt // Atma jarivapizunA-tadAyAnapekSiNI // 9 // evaM sAmAyikAdanyadavasthAMtarajakaM // syAJcittaM tattu saMzudhe-IyamekAMtanazkaM // 7 // ||ath triMzatitamASTakaM. // sAmAyikavizukSAtmA, sarvathA ghAtikarmaNaH // zyAkevalamApnoti, lokAlokaprakAzakaM // 1 // jJAne tapasi cAritre, sasevAsyopajAyate // vizubhistadaMtastasya, tathA prAptirihepyate // 2 // svarUpamAtmano hyetat, kitvanAdimalAvRtaM // jAsaratnAMzuvattasya, dayAtsyAtapAyataH // 3 // AtmanastatsvajAvatvA-bokAlokaprakAzakaM // ata eva tatpatti-samaye'pi yathoditaM // 4 // AtmasthamAtmadharmatvAtU / saMvisA caivamiSyate // gamanAderayogena, nAnyathA tatvamasya tu // 5 // yacca caMprajAvatra, chAtaM tachAtamAtrakaM // malApularUpAya-ttamonopapadyate // 6 // ataH sa LACECE // 3 // For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aSTaka0 // 40 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vagatAjAsa -- madhyena yadanyathA // yujyate tena sannyAyAt, saMvisA do'pi jAvyatAM // 9 // nAnyo'sti guNI loke, na dharmAta vibhurna ca // AtmA tamanAdyasya, nAstu tasmAdyathoditaM // 8 // // atha ekatriMzatitamASTakaM // vItarAgo'pi sa tIryakRnnAmakarmaNaH // nadayena tathA dharma dezanAyAM pravartate // 1 // varabodhita Arajya parArthoyata eva hi // tayAvidhaM samAdatte, karmasphItAzayaH pumAn // 3 // yAvatsaMtiSTate tasya tattAvatsaMpravarttate // tatsvajAtvato dharma dezanAyAM jagadguruH // 3 // vacanaM caikamadhyasya / hitAM jinnArthagocarAM // jUyasAmapi satvAnAM pratipatti kasalaM // 4 // zrAcisapuNyataMjAra - sAmarthyAdetadIdRzaM // tathA cotkRSTapuNyAnAM nAstyasAdhyaM jagatraye // 5 // ajavyeSu ca bhUtArthI, yadasau nopapadyate // tatteSAmetra daurguNyaM jJeyaM jagavato na tu // 6 // dRSTazcAnyudape jAno prakRyA liSTakarmaNAM || prakAza lUkAnAM tadatrApi jAvyatAM || 9 || iyaM ca niyamAd jJeyA, tathA naMdAya dehinAM // tadAte varttamAne'pi janyAnAM zuddhacetasAM // 8 // // zratha dvAtriMzattama STakaM // kRtsnakarmayAnyo / janmamRtyavAdivarjitaH // sarvavAdhAvinirmukta-ekAMtasukhasaMgataH // 1 // yana duHkhena saMjinaM ca caSTamanaMtaraM // abhilApApanItaM yat, tad iyaM paramaM padaM // 2 // kazcidAhAnnapAnAdi-jogAjAvAdasaMgataM // mukhaM vai sinayAnAM pRSTavyaH sa pumAnidaM // 3 // kiM phalo'nAdisaMjogo, bubhukSAdinivRttaye // tannivRtteH phalaM kiM syAt, svAsthyaM teSAM tulA || 4 || asvasyasyaiva jaiSajyaM, svasyasya tu na dIyate || avAptasvAsthyakoTInAM, For Private and Personal Use Only mUlam0 // 40 // Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 41 // aSTaka0 nAgo RdirapAyakaH // 5 // kiMcitkarakaM jJeyaM, mohAnAvApi // teSAM kaMkAya nAvena, daMta kaMmU-yanAdiva t || 6 || aparAyattamautsukya-rahitaM niSpativiyaM // sukha rAjAvikaM tatra nisaM jayavivarjitaM // 9 // paramAnaMdarUpaM tad, gIyate'nyairvicakSNaiH // ivaM sakalakalyANa - rUpasyAtmanaM hyadaH // 8 // saMvedyaM yoginAmeta- danyeSAM zrutigocaraH !! upamAjAvato vyakta-manidhAtuM na zakyate // 5 // aSTakAkhyaM prakaraNaM kRtvA yatpuNyamarjitaM // virahA tena pAparUpa, javaMtu sukhino janA // 10 // // iti zrI harijasUrikRtAnyaSTakAni samAptAni // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only mUlam0 // 41 // Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iti zrIyuktiprakAzasaTIka-zrIsyAghAdakalikA-aSTakAni ca samAptAni, For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir pe ELBILDXL For Private and Personal Use Only